References

ÅK, 1, 26, 115.2
  mayūrākāranālaṃ hi rasamūṣāmukhe nyaset //Context
ÅK, 1, 26, 116.1
  mayūravadane nāgamukhaṃ saṃyojayetsudhīḥ /Context
ÅK, 2, 1, 247.1
  mayūragrīvasaṅkāśaṃ ghṛṣṭe gokṣīrasannibham /Context
BhPr, 1, 8, 84.2
  tāmraṃ mayūrakaṇṭhābhaṃ tīkṣṇamuṣṇaṃ ca jāyate //Context
KaiNigh, 2, 55.2
  mayūragrīvasaṃkāśaṃ ghṛtagokṣīrasaṃnibham //Context
RAdhy, 1, 80.1
  vyoṣārdraśigrukandaśca mayūramūlakāsurī /Context
RArṇ, 10, 8.1
  mayūrapattrikābhāsaṃ miśrakaṃ ca vidur budhāḥ /Context
RArṇ, 6, 127.2
  mayūravālasadṛśaś cānyo marakataprabhaḥ //Context
RArṇ, 7, 127.2
  mayūragṛdhramārjāraviṣṭhā ca samabhāgakam //Context
RCint, 8, 83.1
  lāvatittirivartīramayūraśaśakādayaḥ /Context
RCūM, 10, 73.1
  mayūrakaṇṭhasacchāyaṃ bhārāḍhyamatiśasyate /Context
RCūM, 14, 151.2
  dāḍimasya mayūrasya kṣiptvā kṣāraṃ pṛthak pṛthak //Context
RCūM, 14, 192.2
  upoṣitaṃ mayūraṃ vā śūraṃ vā caraṇāyudham //Context
RMañj, 4, 1.2
  kālakūṭaṃ mayūrākhyaṃ bindukaṃ saktukaṃ tathā //Context
RMañj, 4, 4.2
  mayūrābhaṃ mayūrākhyaṃ binduvad bindukaḥ smṛtaḥ //Context
RMañj, 4, 4.2
  mayūrābhaṃ mayūrākhyaṃ binduvad bindukaḥ smṛtaḥ //Context
RRÅ, V.kh., 18, 160.2
  mayūrasya tu raktena sarvaṃ pācyaṃ dināvadhi //Context
RRS, 2, 59.2
  mayūrakaṇṭhasadṛśaścānyo marakataprabhaḥ //Context
RRS, 2, 120.0
  mayūrakaṇṭhasacchāyaṃ bhārāḍhyamatiśasyate //Context
RRS, 5, 164.1
  dāḍimasya mayūrasya rasena ca pṛthak pṛthak /Context
RRS, 5, 176.2
  dāḍimasya mayūrasya kṣiptvā kṣāraṃ pṛthak pṛthak //Context
RRS, 5, 226.2
  upoṣitaṃ mayūraṃ vā śūraṃ vā caraṇāyudham //Context