Fundstellen

ÅK, 1, 26, 8.3
  kaṇṭhe dvyaṅgulavistaro'timasṛṇo droṇārdhacandrākṛtir gharṣaścaiva daśāṅgulaśca tadidaṃ khalvākhyayantraṃ matam //Kontext
ÅK, 1, 26, 18.1
  caturaṅgulataḥ kaṇṭhādadho droṇyā samanvitā /Kontext
ÅK, 1, 26, 34.2
  muṇḍalohodbhavāṃ vāpi kaṇṭhādho dvyaṅgulādadhaḥ //Kontext
ÅK, 1, 26, 35.1
  dvyaṅgulaṃ valayaṃ dadyānmadhyadeśe ca kaṇṭhataḥ /Kontext
ÅK, 1, 26, 37.2
  sthālīkaṇṭhaṃ tato dadyātpuṭānalavidhāraṇam //Kontext
ÅK, 1, 26, 62.1
  vṛntākākāramūṣe dve tayoḥ kaṇṭhādadhaḥ khalu /Kontext
ÅK, 1, 26, 68.2
  na nyūnaṃ nādhikaṃ koṣṭhe kaṇṭhato masṛṇā bahiḥ //Kontext
ÅK, 1, 26, 78.1
  kaṇṭhādho dvyaṅgule deśe jātādhāraṃ ca tatra ca /Kontext
ÅK, 1, 26, 86.1
  bhāṇḍakaṇṭhādadhaśchidre veṇunālaṃ vinikṣipet /Kontext
ÅK, 1, 26, 226.2
  pūrṇaṃ copalaśāṭhībhiḥ kaṇṭhāvadhyatha vinyaset //Kontext
ÅK, 2, 1, 278.1
  dārvīkvāthabhavaṃ kaṇṭhavikāsi kṣiptam akṣṇi yat /Kontext
BhPr, 1, 8, 84.2
  tāmraṃ mayūrakaṇṭhābhaṃ tīkṣṇamuṣṇaṃ ca jāyate //Kontext
BhPr, 2, 3, 33.2
  kūpikākaṇṭhaparyantaṃ vālukābhiśca pūrite //Kontext
BhPr, 2, 3, 224.1
  kaṇṭhaṃ piṭharaṃ tasya pidhānaṃ dhārayenmukhe /Kontext
RAdhy, 1, 53.2
  kaṇṭhaṃ kaṭāhabandhaṃ ca limped vastraṃ mṛdā tathā //Kontext
RAdhy, 1, 72.2
  kaṇṭhe kāṣṭhaṃ ca badhnīyādvastre prākkṛtakulhaḍīm //Kontext
RAdhy, 1, 227.2
  śarāve'dhomukhe datte kaṇṭhaṃ nīrandhrayenmṛdā //Kontext
RAdhy, 1, 252.1
  bhaṅktvā pakvaghaṭaṃ kaṇṭhe muktvā mṛlliptakumpakam /Kontext
RAdhy, 1, 321.2
  dāthare gandhakaṃ kṣiptvā lipetkaṇṭhaṃ mṛdā dṛḍham //Kontext
RAdhy, 1, 386.2
  kaṃṭhaṃ saptadhāveṣṭyaṃ cullyantaḥ prakṣipecca tam //Kontext
RAdhy, 1, 389.1
  sattvaṃ proḍḍīya sūtaśca kumpakaṇṭhe lagiṣyati /Kontext
RAdhy, 1, 389.2
  tatastaṃ kuṃpakaṃ bhaṅktvā kaṃṭhād grāhyaṃ samagrakam //Kontext
RArṇ, 7, 43.2
  kālikārahito raktaḥ śikhikaṇṭhasamākṛtiḥ //Kontext
RājNigh, 13, 192.1
  ekaṃ veṇupalāśapeśalarucā māyūrakaṇṭhatviṣā mārjārekṣaṇapiṅgalacchavijuṣā jñeyaṃ tridhā chāyayā /Kontext
RājNigh, 13, 214.2
  śikhikaṇṭhasamaṃ saumyaṃ rājāvartaṃ vadanti jātyamaṇim //Kontext
RCint, 8, 221.2
  tāmrasya barhikaṇṭhābhas tiktoṣṇaḥ pacyate kaṭuḥ //Kontext
RCūM, 10, 73.1
  mayūrakaṇṭhasacchāyaṃ bhārāḍhyamatiśasyate /Kontext
RCūM, 11, 46.1
  kūpīkaṇṭhe sthitaṃ sattvaṃ śubhraṃ śīte samāharet /Kontext
RCūM, 14, 202.1
  laddibhiḥ pūrayed gartaṃ kaṇṭhāvadhi tataḥ param /Kontext
RCūM, 15, 25.1
  kuṣṭhaṃ jāḍyaṃ ca vātārtiṃ dāhaṃ cāvṛtakaṇṭhatām /Kontext
RCūM, 4, 39.2
  mūṣākaṇṭhamanuprāptair ekakoliśikho mataḥ //Kontext
RCūM, 4, 116.2
  vyaracayadatiyatnāttair imāṃ kaṇṭhamālāṃ kalayati bhiṣagagryo maṇḍanārthaṃ sabhāyām //Kontext
RCūM, 5, 7.1
  kaṇṭho dvyaṅgulavistṛto 'timasṛṇo droṇyardhacandrākṛtiḥ /Kontext
RCūM, 5, 18.1
  caturaṅgulataḥ kaṇṭhādadho droṇyā samanvitā /Kontext
RCūM, 5, 19.2
  navāṅgulakavistārakaṇṭhena ca samanvitā //Kontext
RCūM, 5, 34.2
  muṇḍalohodbhavāṃ vāpi kaṇṭhādho dvyaṅgulādadhaḥ //Kontext
RCūM, 5, 35.1
  dvyaṅgulaṃ valayaṃ dadyāt madhyadeśena kaṇṭhataḥ /Kontext
RCūM, 5, 37.2
  sthālīkaṇṭhaṃ tato dadyāt puṭamagnividhāyakam //Kontext
RCūM, 5, 63.2
  vṛntākākāramūṣe dve tayoḥ kaṇṭhādadhaḥ khalu //Kontext
RCūM, 5, 70.1
  na nyūnā nādhikā koṣṭhī kaṇṭhato masṛṇā bahiḥ /Kontext
RCūM, 5, 79.2
  kaṇṭhādho dvyaṅgule deśe jalādhāraṃ hi tatra ca //Kontext
RCūM, 5, 89.2
  bhāṇḍakaṇṭhādadhaśchidre veṇunālaṃ vinikṣipet //Kontext
RCūM, 5, 151.1
  pūrṇaṃ copalasāhasraiḥ kaṇṭhāvadhyatha nikṣipet /Kontext
RHT, 2, 9.2
  kaṇṭhādadhaḥ samucchritaṃ caturaṅgulaṃ kṛtajalādhāram //Kontext
RKDh, 1, 1, 7.8
  kaṇṭhe dvyaṅgulasaṃmitaṃ sumasṛṇaṃ droṇārdhayantropamaṃ gharṣaṃ caiva daśāṅgulaṃ talam idaṃ khalvākhyayantraṃ vadet //Kontext
RKDh, 1, 1, 23.3
  kaṇṭhasyobhayato dvāradvayaṃ kṛtvā prayatnataḥ //Kontext
RKDh, 1, 1, 76.4
  bhāṇḍasthavālukā kaṇṭhalagnā tatsaikataṃ bhavet //Kontext
RKDh, 1, 1, 90.2
  kaṇṭhaṃ kūpikāṃ tatra vālukābhiḥ prapūrayet //Kontext
RKDh, 1, 1, 92.1
  vṛntākākāramūṣe dve tayoḥ kaṇṭhād adhaḥ khalu /Kontext
RKDh, 1, 1, 119.3
  kaṇṭhādho dvyaṃgule deśe galādhāre hi tatra ca //Kontext
RKDh, 1, 1, 266.1
  pidhāya bhasmanā kūpīṃ kaṇṭhanālavivarjitam /Kontext
RKDh, 1, 1, 266.2
  kaṇṭhe kokilakān dattvā pañcaṣāñjvalitān bhṛśam //Kontext
RKDh, 1, 1, 267.2
  kācakūpīkaṇṭhagataṃ yāvadbhirgalitaṃ bhavet //Kontext
RKDh, 1, 2, 38.1
  pūrṇaṃ copalasāṭhībhiḥ kaṇṭhāvadhyatha vinyaset /Kontext
RMañj, 6, 79.1
  śambhoḥ kaṇṭhavibhūṣaṇaṃ samaricaṃ mārāriraktaṃ raviḥ pakṣau sāgaralocanaṃ śaśiyutaṃ bhāgo'rkasaṃkhyānvitam /Kontext
RMañj, 6, 248.2
  haṇḍikāṃ kaṇṭhaparyantāṃ kumārīrasayogataḥ //Kontext
RPSudh, 2, 107.2
  karṇe kaṇṭhe tathā haste dhāritā mastake'pi vā /Kontext
RPSudh, 2, 109.2
  sakalaguṇavariṣṭhā vādinaḥ kautukajñā nijahṛdi ca sukaṇṭhe dhārayiṣyanti tajjñāḥ //Kontext
RRS, 10, 53.2
  pūrṇaṃ copalasāṭhībhiḥ kaṇṭhāvadhyatha vinyaset //Kontext
RRS, 2, 59.2
  mayūrakaṇṭhasadṛśaścānyo marakataprabhaḥ //Kontext
RRS, 2, 120.0
  mayūrakaṇṭhasacchāyaṃ bhārāḍhyamatiśasyate //Kontext
RRS, 3, 88.3
  kūpikaṇṭhasthitaṃ śītaṃ śuddhaṃ sattvaṃ samāharet //Kontext
RRS, 8, 100.2
  vyaracayadatiyatnāttairimāṃ kaṇṭhamālāṃ kalayatu bhiṣagagryo maṇḍanārthaṃ sabhāyām //Kontext
RRS, 9, 14.1
  bhāṇḍakaṇṭhādadhaś chidre veṇunālaṃ vinikṣipet /Kontext
RRS, 9, 67.2
  kaṇṭhādho hy aṅgule deśe galādhāre hi tatra ca //Kontext