Fundstellen

RCint, 3, 5.2
  khalve pāṣāṇaje lohe sudṛḍhe sārasambhave //Kontext
RCint, 3, 43.2
  khalvastu piṇḍikā devi rasendro liṅgamucyate //Kontext
RCint, 3, 57.1
  mūrchādhyāyoktaṣaḍguṇabalijīrṇaḥ piṣṭikotthitarasaḥ khalve'tyantaṃ bubhukṣito ghanahemavajrasattvādi tvaritameva grasatītyanyaḥ prakāraḥ /Kontext
RCint, 3, 83.2
  tasyopari sthitaṃ khalvaṃ taptakhalvamiti smṛtam //Kontext
RCint, 3, 96.1
  truṭiśo dattvā mṛditaṃ soṣṇe khalve'bhrasattvahemādi /Kontext
RCint, 5, 18.2
  svinnakhalve vinikṣipya devadālīrasaplutam /Kontext
RCint, 5, 21.2
  stokaṃ stokaṃ kṣipetkhalve mardayecca śanaiḥ śanaiḥ /Kontext
RCint, 6, 25.1
  śuddhasūtasamaṃ svarṇaṃ khalve kṛtvā tu golakam /Kontext
RCint, 6, 66.1
  gandhakenotthitaṃ lauhaṃ tulyaṃ khalve vimardayet /Kontext
RCint, 8, 33.2
  vaikrāntabhasma jayapālanavāṃśakārdhaṃ sarvair viṣaṃ dviguṇitaṃ mṛditaṃ ca khalve //Kontext
RCint, 8, 68.1
  lohakhalve tathā piṃṣyād dṛṣadi ślakṣṇacūrṇitam /Kontext
RCint, 8, 201.1
  recitatāmreṇa rasaḥ khalvaśilāyāṃ ghṛṣṭaḥ piṇḍikā kāryā /Kontext
RCint, 8, 251.1
  śuddhaṃ sūtaṃ dvidhā gandhaṃ khalve ghṛṣṭvā tu kajjalīm /Kontext
RCint, 8, 269.2
  sarvaṃ khalvatale kṣiptvā kanyāsvarasamarditam //Kontext