Fundstellen

ÅK, 1, 25, 5.2
  arkāṃśatulyādrasato'tha gandhānniṣkārdhatulyāttruṭiśo'pi khalve /Kontext
ÅK, 1, 25, 6.1
  khalve vimardya gandhena dugdhena saha pāradam //Kontext
ÅK, 1, 26, 2.1
  khalvaṃ lohamayaṃ devi pāṣāṇotthamathāpi vā /Kontext
ÅK, 1, 26, 2.2
  khalvayogyā śilā nīlā śyāmā snigdhā dṛḍhā guruḥ //Kontext
ÅK, 1, 26, 5.1
  khalvapramāṇaṃ tajjñeyaṃ śreṣṭhaṃ syādrasamardane /Kontext
ÅK, 1, 26, 5.2
  ṣoḍaśāṅgulavistāraḥ khalvo bhavati vartulaḥ //Kontext
ÅK, 1, 26, 7.1
  ayaṃ hi vartulaḥ khalvo mardane'tisukhapradaḥ /Kontext
ÅK, 1, 26, 7.2
  ayasā kāntalohena lohakhalvamapīdṛśam //Kontext
ÅK, 1, 26, 8.3
  kaṇṭhe dvyaṅgulavistaro'timasṛṇo droṇārdhacandrākṛtir gharṣaścaiva daśāṅgulaśca tadidaṃ khalvākhyayantraṃ matam //Kontext
ÅK, 1, 26, 10.1
  tattadaucityayogena khalveṣvanyeṣu śodhayet /Kontext
ÅK, 1, 26, 10.2
  lohe navāṅgulaḥ khalvo nimnaścaiva ṣaḍaṅgulaḥ //Kontext
ÅK, 1, 26, 11.2
  kṛtvā khalvākṛtiṃ cullīmaṅgāraiḥ paripūrya tām //Kontext
ÅK, 1, 26, 12.1
  tasminniveśya taṃ khalvaṃ pārśve bhastrikayā dhamet /Kontext