References

ÅK, 2, 1, 48.2
  girijālalitaṃ pītam atigandhaṃ biḍālakam //Context
ÅK, 2, 1, 82.2
  tāṃ raktapītapuṣpāṇāṃ rasaiḥ pītaiśca bhāvayet //Context
MPālNigh, 4, 54.0
  gomedaṃ sundaraṃ pītaṃ ratnaṃ tṛṇacaraṃ tathā //Context
RArṇ, 12, 25.2
  daśāṃśaṃ vedhayet sūtaṃ daśa pītaṃ śatena ca //Context
RArṇ, 15, 203.1
  pītaraktagaṇair bhāvyaṃ kaṅguṇītailamiśritam /Context
RArṇ, 17, 28.1
  pītakṛṣṇāruṇagaṇaṃ yathālābhaṃ sucūrṇitam /Context
RArṇ, 17, 29.1
  raktapītāsitagaṇaṃ chāgakṣīreṇa bhūyasā /Context
RArṇ, 17, 131.1
  raktapītau samau kṛtvā tābhyāṃ tulyaṃ ca mākṣikam /Context
RArṇ, 17, 132.1
  sakṛt pītadaśāṃśena daśa pītaśatena ca /Context
RArṇ, 17, 132.1
  sakṛt pītadaśāṃśena daśa pītaśatena ca /Context
RArṇ, 17, 132.2
  śataṃ pītasahasreṇa koṭimardhena vidhyati //Context
RArṇ, 6, 128.1
  dehasiddhikaraḥ kṛṣṇaḥ pīte pītaḥ site sitaḥ /Context
RājNigh, 13, 64.1
  haritālaṃ godantaṃ pītaṃ naṭamaṇḍanaṃ ca gauraṃ ca /Context
RCint, 3, 130.1
  dviguṇe raktapuṣpāṇāṃ raktapītagaṇasya ca /Context
RCint, 3, 160.2
  kramaśaḥ pīte śukle krāmaṇametatsamuddiṣṭam //Context
RCint, 3, 164.1
  vargābhyāṃ pītaraktābhyāṃ kaṅguṇītailakaiḥ saha /Context
RCūM, 10, 9.2
  śvetaṃ śvetakriyāsūktaṃ raktādyaṃ pītakarmaṇi //Context
RCūM, 9, 11.2
  pītaṃ ca viṣavargo'yaṃ sa varaḥ parikīrtitaḥ //Context
RHT, 11, 6.1
  raktagaṇaṃ pītaṃ vā mākṣikarājāvartam atho vimalam /Context
RHT, 17, 6.2
  kramaśaḥ pīte śukle krāmaṇametatsamuddiṣṭam //Context
RHT, 18, 43.2
  krāmaṇakalkaṃ caitacchatavārān raktapītagaṇaiḥ //Context
RHT, 2, 20.1
  pītakriyāsu pītaṃ śvetaṃ tārakriyāsu mukham ādau /Context
RHT, 2, 20.1
  pītakriyāsu pītaṃ śvetaṃ tārakriyāsu mukham ādau /Context
RHT, 4, 1.2
  vajrī sa pītakarmaṇi pātitasattvo ghano yojyaḥ //Context
RPSudh, 5, 4.1
  śvetaṃ śvetakriyāyogyaṃ raktaṃ pītaṃ hi pītakṛt /Context
RRÅ, V.kh., 13, 37.4
  tāṃ raktapītapuṣpāṇāṃ rasaiḥ pittaiśca bhāvayet //Context
RRÅ, V.kh., 13, 57.2
  puṣpāṇāṃ raktapītānāṃ rasairbhāvyaṃ dinadvayam //Context
RRÅ, V.kh., 6, 21.2
  samuddhṛtya bhavet pītaṃ stambhanaṃ cāsya kathyate //Context
RRÅ, V.kh., 7, 29.1
  vargābhyāṃ pītaraktābhyāṃ kaṅguṇītailakaiḥ saha /Context
RRS, 2, 60.1
  dehasiddhikaraṃ kṛṣṇaṃ pīte pītaṃ site sitam /Context