References

ÅK, 1, 25, 19.2
  tathānyān kṣetrajānrogān rogāñ jatrūrdhvasaṃbhavān //Context
BhPr, 1, 8, 88.1
  kṣetrabhedena vijñeyaṃ śivavīryaṃ caturvidham /Context
RArṇ, 10, 5.1
  rasaṃ siddharasaṃ vidyāt siddhakṣetrasamāśrayam /Context
RArṇ, 10, 50.0
  kṣetradoṣaṃ tyajeddevi gokarṇarasamūrchitaḥ //Context
RArṇ, 12, 193.1
  kṣetrabandhaṃ purā kṛtvā devamabhyarcya śaṃkaram /Context
RArṇ, 12, 193.2
  caturdaśyāṃ ca tatkṣetraṃ pūjayitvā vicakṣaṇaḥ /Context
RArṇ, 12, 208.1
  tasyāḥ kṣetraṃ yadā gacchet aghorāstraṃ japettadā /Context
RArṇ, 12, 241.2
  kṣetrādhipaṃ gaṇeśaṃca caṇḍayonīśvaraṃ tathā //Context
RArṇ, 12, 292.1
  aghorāstreṇa tatkṣetrarakṣāṃ kṛtvā diśāṃ balim /Context
RArṇ, 6, 49.2
  kṣetraṃ khātvā grahītavyaṃ tatprayatnena bhūyasā //Context
RArṇ, 6, 129.1
  yatra kṣetre sthitaṃ devi vaikrāntaṃ tatra bhairavam /Context
RArṇ, 7, 99.1
  rasajaṃ kṣetrajaṃ caiva lohasaṃkarajaṃ tathā /Context
RCint, 3, 46.3
  kṣetrādanuptādapi sasyajātaṃ kṛṣīvalāste bhiṣajaśca mandāḥ //Context
RCint, 3, 182.2
  etatkṣetraṃ samāsena rasabījārpaṇakṣayam //Context
RCūM, 12, 28.1
  kṣetratoyabhavā doṣā ratneṣu na laganti ca /Context
RKDh, 1, 2, 56.6
  kaphakṣetraṃ śiraḥsthānaṃ hṛdayaṃ pittabhaṇḍakām /Context
RKDh, 1, 2, 56.7
  vāyo nābhir adhaḥ kṣetramiti dehavido viduḥ /Context
RPSudh, 1, 16.1
  paritaḥ parvatātsamyak kṣetraṃ dvādaśayojanam /Context
RPSudh, 7, 53.0
  ye kṣetratoyaprabhavāśca doṣāḥ sarveṣu ratneṣu galanti samyak //Context
RRÅ, R.kh., 7, 43.2
  ūrṇā guñjā kṣetramīnam asthīni śaśakasya ca //Context
RRS, 2, 61.1
  yatra kṣetre sthitaṃ caiva vaikrāntaṃ tatra bhairavam /Context
RRS, 4, 34.3
  kṣetratoyabhavā doṣā ratneṣu na laganti te //Context
RRS, 5, 94.1
  kṣetraṃ jñātvā grahītavyaṃ tatprayatnena dhīmatā /Context