References

ÅK, 2, 1, 4.1
  śrībhairavaḥ /Context
RAdhy, 1, 10.1
  śrībhairavaṃ praṇamyādau sarvajñaṃ trijagatprabhum /Context
RAdhy, 1, 459.1
  śrībhairavagaṇādhyakṣaśrīvāṇībhyo namaḥ sadā /Context
RArṇ, 1, 7.1
  śrībhairava uvāca /Context
RArṇ, 1, 18.1
  śrībhairava uvāca /Context
RArṇ, 1, 33.1
  śrībhairava uvāca /Context
RArṇ, 10, 2.1
  śrībhairava uvāca /Context
RArṇ, 11, 1.3
  cāraṇaṃ jāraṇaṃ caiva śrotumicchāmi bhairava //Context
RArṇ, 11, 2.1
  śrībhairava uvāca /Context
RArṇ, 12, 2.1
  śrībhairava uvāca /Context
RArṇ, 12, 80.1
  śrībhairava uvāca /Context
RArṇ, 12, 336.2
  khecarī nāma vikhyātā bhairaveṇa pracoditā //Context
RArṇ, 13, 2.1
  śrībhairava uvāca /Context
RArṇ, 14, 1.1
  śrībhairava uvāca /Context
RArṇ, 15, 2.1
  śrībhairava uvāca /Context
RArṇ, 16, 2.1
  śrībhairava uvāca /Context
RArṇ, 17, 2.1
  śrībhairava uvāca /Context
RArṇ, 4, 2.1
  śrībhairava uvāca /Context
RArṇ, 5, 2.1
  śrībhairava uvāca /Context
RArṇ, 6, 2.1
  śrībhairava uvāca /Context
RArṇ, 6, 129.1
  yatra kṣetre sthitaṃ devi vaikrāntaṃ tatra bhairavam /Context
RArṇ, 7, 2.1
  śrībhairava uvāca /Context
RArṇ, 8, 2.1
  śrībhairava uvāca /Context
RArṇ, 9, 2.1
  śrībhairava uvāca /Context
RCint, 3, 49.3
  avaśyamityuvācedaṃ devīṃ śrībhairavaḥ svayam //Context
RCūM, 12, 25.2
  nyāyo'yaṃ bhairaveṇoktaṃ padārtheṣvakhileṣvapi //Context
RCūM, 12, 28.2
  bhairavastu punaḥ prāha doṣo doṣe'sti sarvathā //Context
RCūM, 16, 55.2
  sakalāste guṇāḥ satyā bhairaveṇa prakīrtitāḥ //Context
RCūM, 3, 15.2
  anyathā tadgataṃ tejaḥ parigṛhṇāti bhairavaḥ //Context
RPSudh, 10, 5.2
  somānalaṃ ca nigaḍaṃ kiṃnaraṃ bhairavābhidham //Context
RPSudh, 7, 26.2
  nyāyaścāyaṃ bhairaveṇa pradiṣṭaḥ sarveṣveva ratnavargeṣu samyak //Context
RPSudh, 7, 54.1
  teṣāṃ ca śuddhiṃ śṛṇu bhairavoktāṃ yathā hi doṣasya vināśanaṃ syāt /Context
RPSudh, 7, 65.2
  na syādyāvad bhairavasya prasādastāvatsūte bandhanaṃ durlabhaṃ hi /Context
RRÅ, V.kh., 1, 1.1
  yena sṛṣṭaṃ vidā cidātmasvamaruttejojalorvīgaṇāḥ satsaṃvicchivaśaktibhairavakalāḥ śrīkaṇṭhapañcānanaḥ /Context
RRÅ, V.kh., 1, 3.1
  natvā śrīpārvatīṃ devīṃ bhairavaṃ siddhasaṃtatim /Context
RRÅ, V.kh., 1, 65.2
  anena mūlamantreṇa bhairavaṃ tatra pūjayet //Context
RRÅ, V.kh., 18, 133.2
  bhuñjāno divyabhogāṃśca krīḍate bhairavo yathā //Context
RRS, 2, 61.1
  yatra kṣetre sthitaṃ caiva vaikrāntaṃ tatra bhairavam /Context
RRS, 4, 32.2
  nyāyo 'yaṃ bhairaveṇoktaḥ padārtheṣvakhileṣvapi //Context
RRS, 7, 23.2
  anyathā tadgataṃ tejaḥ parigṛhṇanti bhairavāḥ //Context
ŚdhSaṃh, 2, 12, 247.2
  prasiddho'yaṃ raso nāmnā saṃnipātasya bhairavaḥ //Context