References

RRÅ, R.kh., 1, 5.1
  rasakhaṇḍe tu vaidyānāṃ vyādhitānāṃ rasendrake /Context
RRÅ, R.kh., 1, 12.1
  doṣahīno raso brahmā mūrchitastu janārdanaḥ /Context
RRÅ, R.kh., 2, 3.2
  iṣṭakārajanīcūrṇaiḥ ṣoḍaśāṃśaiḥ rasasya tu //Context
RRÅ, R.kh., 2, 41.2
  dvipalaṃ śuddhasūtaṃ tu sūtārdhaśuddhagandhakam //Context
RRÅ, R.kh., 2, 42.2
  baddhvā tu bhūdhare yantre dinaikaṃ mārayet puṭāt //Context
RRÅ, R.kh., 3, 1.2
  ajīrṇaṃ cāpyabījaṃ ca sūtakaṃ yastu mārayet //Context
RRÅ, R.kh., 3, 18.1
  etatsarvaṃ samāṃśaṃ tu mardyaṃ jambīrajairdravaiḥ /Context
RRÅ, R.kh., 3, 21.2
  liptvā niyāmakā deyā ūrdhvaścādhas mṛdvagninā dinaikaṃ tu pacecculyāṃ mṛto bhavet //Context
RRÅ, R.kh., 3, 27.2
  marditaṃ dinamekaṃ tu tairevārdrotthitai rasaiḥ //Context
RRÅ, R.kh., 4, 2.1
  naṣṭapiṣṭaṃ tu tadgolaṃ hiṅgunā veṣṭayed bahiḥ /Context
RRÅ, R.kh., 4, 10.2
  rasārdhaṃ gandhakaṃ mardyaṃ ghṛtairyuktaṃ tu golakam //Context
RRÅ, R.kh., 4, 16.1
  jayantyā mardayed drāvair dinaikaṃ tattu golakam /Context
RRÅ, R.kh., 4, 17.2
  vālukāyantramadhye tu samuddhṛtya tataḥ punaḥ //Context
RRÅ, R.kh., 4, 23.1
  tanmadhye sūtakaṃ kṣiptvā mūṣāṃ pūryāttu taddravaiḥ /Context
RRÅ, R.kh., 4, 32.2
  stokaṃ stokaṃ kṣiped gandhaṃ pāṣāṇe taṃ tu kuṭṭayet //Context
RRÅ, R.kh., 4, 36.2
  tato bhinnastu saṃgrāhyo baddhaḥ syāddāḍimopamam /Context
RRÅ, R.kh., 4, 37.1
  athavā gandhapīṭhīnāṃ vastre baddhvā tu gandhakam /Context
RRÅ, R.kh., 4, 38.2
  evaṃ punaḥ punardeyaṃ yāvadgandhastu ṣaḍguṇam //Context
RRÅ, R.kh., 4, 42.2
  gandhadhūme gate pūryā kākamācīdravaistu sā //Context
RRÅ, R.kh., 5, 13.1
  ūrṇāśṛṅgaṃ paripiṣya piṇḍam etasya madhye tu nidhāya vajram /Context
RRÅ, R.kh., 5, 15.2
  pāṇḍutāpagurutvaṃ ca tasmācchuddhaṃ tu kārayet //Context
RRÅ, R.kh., 5, 18.2
  puṃstrīnapuṃsakāścaite lakṣaṇena tu lakṣayet //Context
RRÅ, R.kh., 5, 22.1
  napuṃsakāstvalpavīryāḥ kāmukāḥ sattvavarjitāḥ /Context
RRÅ, R.kh., 5, 22.2
  strī tu strīṇāṃ pradātavyā klībaṃ klībe tathaiva ca //Context
RRÅ, R.kh., 5, 24.1
  gṛhītvā tu śubhaṃ vajraṃ vyāghrīkandodare kṣipet /Context
RRÅ, R.kh., 5, 25.1
  niśāyāṃ tu caturyāmaṃ niśānte vāśvamūtrake /Context
RRÅ, R.kh., 5, 39.1
  kṛtvā tanmadhyagaṃ vajraṃ mriyate dhamanena tu /Context
RRÅ, R.kh., 5, 39.2
  trivarṣanāgavandhyāstu kārpāsasyātha mūlikā /Context
RRÅ, R.kh., 5, 41.1
  matkuṇānāṃ tu raktena saptadhātapaśoṣitam /Context
RRÅ, R.kh., 6, 7.2
  bhinnapatraṃ tu taṃ jñātvā meghanādadravāmlayoḥ //Context
RRÅ, R.kh., 6, 31.2
  tadvatpañcāmṛtaiḥ pācyaṃ piṣṭvā piṣṭvā tu saptadhā //Context
RRÅ, R.kh., 7, 41.1
  tataḥ paścāttu taddrāvairdolāyantre dinaṃ sudhīḥ /Context
RRÅ, R.kh., 7, 46.1
  dṛḍhaṃ mardyaṃ vaṭīṃ kuryātkarṣamātraṃ tu śoṣayet /Context
RRÅ, R.kh., 7, 49.4
  tālakaṃ cūrṇayitvā tu chāgīkṣīreṇa bhāvayet //Context
RRÅ, R.kh., 7, 50.1
  vāratrayaṃ tato piṣṭvā tu miśritam /Context
RRÅ, R.kh., 7, 53.2
  mākṣikaṃ dinamekaṃ tu marditaṃ vaṭakīkṛtam //Context
RRÅ, R.kh., 8, 3.2
  kramātprāptaṃ tathā taptaṃ drāve drāve tu saptadhā //Context
RRÅ, R.kh., 8, 6.2
  aśuddhaṃ svarṇaṃ sūtaṃ ca tasmācchuddhaṃ tu mārayet //Context
RRÅ, R.kh., 8, 11.1
  mākṣikaṃ nāgacūrṇaṃ ca piṣṭamarkarasena tu /Context
RRÅ, R.kh., 8, 29.1
  liptvā deyaṃ tu taṃ cūrṇaṃ tacchuddhairgandhamākṣikaiḥ /Context
RRÅ, R.kh., 8, 49.2
  ṣaḍvāram amlapiṣṭena nirguṇḍyāstu viśuddhaye //Context
RRÅ, R.kh., 8, 58.1
  ādau mūṣāntare kṣiptvā dhattūrasya tu patrakam /Context
RRÅ, R.kh., 8, 58.2
  tatpṛṣṭhe tāmratulyaṃ tu gandhakaṃ cūrṇitaṃ kṣipet //Context
RRÅ, R.kh., 8, 59.1
  tatpṛṣṭhe marditaṃ tāmraṃ pūrvatulyaṃ tu gandhakam /Context
RRÅ, R.kh., 8, 60.1
  svāṃgaśītaṃ tu taccūrṇaṃ bhasmībhavati niścitam /Context
RRÅ, R.kh., 8, 63.1
  tatpiṇḍaṃ bhāṇḍagarbhe tu ruddhvā culyāṃ vipācayet /Context
RRÅ, R.kh., 8, 69.1
  nirdoṣaṃ tu bhavettāmraṃ sarvarogaharaṃ bhavet /Context
RRÅ, R.kh., 8, 70.1
  tadgolaṃ sūraṇasyāntar tu lepayet /Context
RRÅ, R.kh., 8, 74.2
  nāgapatraṃ tu taṃ śuṣkaṃ drāvayitvā niṣecayet //Context
RRÅ, R.kh., 8, 75.1
  nirguṇḍīdravamadhye tu tataḥ patraṃ tu kārayet /Context
RRÅ, R.kh., 8, 75.1
  nirguṇḍīdravamadhye tu tataḥ patraṃ tu kārayet /Context
RRÅ, R.kh., 8, 77.2
  tanmadhye bhāvitaṃ nāgaṃ śuddhaṃ sekaṃ tu saptadhā //Context
RRÅ, R.kh., 8, 85.1
  lohapātraṃ tu saptāhaṃ tulyaṃ bhasmāni cāśu ca /Context
RRÅ, R.kh., 8, 88.1
  taccūrṇaṃ tu śilātāpyairvāsakakṣārasaṃyutaiḥ /Context
RRÅ, R.kh., 8, 90.1
  kunaṭī mākṣikaṃ caiva samabhāgaṃ tu kārayet /Context
RRÅ, R.kh., 8, 97.1
  piṣṭvā tatpiṇḍamadhye tu vaṅgapatrāṇi lepayet /Context
RRÅ, R.kh., 9, 6.2
  tatkvāthe pādaśeṣe tu lauhasya patrapañcakam //Context
RRÅ, R.kh., 9, 21.2
  patraṃ punaḥ punastāvadyāvajjvarati vai tvayaḥ //Context
RRÅ, R.kh., 9, 41.1
  bhāvayettu dravenaiva puṭānte yāmamātrakam /Context
RRÅ, R.kh., 9, 43.2
  ruddhvā tu saṃgrāhyaṃ rūpyaṃ ca pūrvamānakam //Context
RRÅ, R.kh., 9, 45.1
  gandhakaṃ tu mṛtaṃ lauhaṃ tulyaṃ khalve vimardayet /Context
RRÅ, R.kh., 9, 47.1
  śuddhasūtaṃ dvidhā gandhaṃ kṛtvā khalve tu kajjalīm /Context
RRÅ, R.kh., 9, 50.2
  svarṇādīn mārayedevaṃ cūrṇīkṛtya tu lohavat //Context
RRÅ, V.kh., 1, 9.1
  siddhaiḥ śivamukhāt prāptaṃ teṣāṃ siddhistu sādhanāt /Context
RRÅ, V.kh., 1, 29.1
  amlena mardayedyāmaṃ tena liṅgaṃ tu kārayet /Context
RRÅ, V.kh., 1, 38.1
  pūjayennāmamantraistu praṇavādinamo'ntakaiḥ /Context
RRÅ, V.kh., 1, 47.2
  tadabhāve surūpā tu yā kācit taruṇāṅganā //Context
RRÅ, V.kh., 1, 48.2
  karṣaikaikaṃ prabhāte tu sā bhavetkākinīsamā //Context
RRÅ, V.kh., 1, 55.1
  tanmadhye rasarājaṃ tu palānāṃ śatamātrakam /Context
RRÅ, V.kh., 1, 64.2
  etāni dvārabāhye tu mūlamantreṇa pūjayet //Context
RRÅ, V.kh., 1, 69.2
  ete sarve tu bhūpendrā rasasiddhā mahābalāḥ //Context
RRÅ, V.kh., 1, 76.1
  samyaksādhanasodyamā guruyutā rājājñayālaṃkṛtā nānākarmaṇi kovidā rasaparāstvāḍhyā janaiścārthitāḥ /Context
RRÅ, V.kh., 10, 4.2
  pūrvavatsvarṇaśeṣaṃ tu grāhyaṃ syātpakvabījakam //Context
RRÅ, V.kh., 10, 8.2
  evaṃ pañcapuṭaiḥ pakvaṃ drute svarṇe tu vāhayet /Context
RRÅ, V.kh., 10, 14.1
  caturyāmāttu tad bhasma jātaṃ pātrātsamuddharet /Context
RRÅ, V.kh., 10, 24.2
  pacettailāvaśeṣaṃ tu tasmiṃstaile niṣecayet /Context
RRÅ, V.kh., 10, 25.2
  samena jārayetsūtaṃ dviguṇena tu sārayet //Context
RRÅ, V.kh., 10, 29.1
  evaṃ pañcapuṭaiḥ pakvaṃ tatastāre tu vāhayet /Context
RRÅ, V.kh., 10, 30.3
  tāmrabījaṃ tu tacchreṣṭhaṃ sāraṇe rañjane hitam //Context
RRÅ, V.kh., 10, 32.1
  puṭitaṃ pañcavāraṃ tu tāre vāhyaṃ śanairdhamet /Context
RRÅ, V.kh., 10, 32.2
  yāvaddaśaguṇaṃ tattu tārabījaṃ bhavecchubham //Context
RRÅ, V.kh., 10, 36.2
  pacettailāvaśeṣaṃ tu tasmiṃstaile niṣecayet //Context
RRÅ, V.kh., 10, 37.1
  drāvitaṃ tārabījaṃ tu ekaviṃśativārakam /Context
RRÅ, V.kh., 10, 37.2
  rañjitaṃ jāyate tattu rasarājasya rañjakam //Context
RRÅ, V.kh., 10, 44.1
  grāhyaṃ tailāvaśeṣaṃ tu vastrapūtaṃ surakṣayet /Context
RRÅ, V.kh., 10, 45.2
  krāmaṇārthe prayoktavyaṃ vedhakāle rasasya tu //Context
RRÅ, V.kh., 10, 48.2
  samāṃśaṃ krāmakaṃ yojyaṃ vedhakāle rasasya tu //Context
RRÅ, V.kh., 10, 56.1
  pañcānāṃ tu samaṃ cūrṇaṃ śaṅkhatulyaṃ niyojayet /Context
RRÅ, V.kh., 10, 57.2
  mūṣālepaṃ tu sarvatra jāraṇe yojayetsadā //Context
RRÅ, V.kh., 10, 77.2
  ekaviṃśativāraṃ tu biḍo'yaṃ sattvajāraṇe //Context
RRÅ, V.kh., 10, 84.1
  kanyāhayāridhattūradravairbhāvyaṃ tu gaṃdhakam /Context
RRÅ, V.kh., 11, 6.2
  samūlaṃ khaṇḍayitvā tu yathālābhaṃ niveśayet //Context
RRÅ, V.kh., 11, 7.1
  pūrvāmlabhāṇḍamadhye tu dhānyāmlakamidaṃ bhavet /Context
RRÅ, V.kh., 11, 17.2
  puṭaikena pacettaṃ tu bhūdhare vātha mardayet //Context
RRÅ, V.kh., 11, 19.3
  evamutthāpitaḥ sūtastridhā pātyaḥ krameṇa tu //Context
RRÅ, V.kh., 11, 26.2
  sūtatulyaṃ tu tatsarvaṃ kāñjikair mardayeddinam //Context
RRÅ, V.kh., 11, 27.2
  adhaḥpātanayantre tu pātitaṃ tu samuddharet //Context
RRÅ, V.kh., 11, 27.2
  adhaḥpātanayantre tu pātitaṃ tu samuddharet //Context
RRÅ, V.kh., 11, 29.0
  naṣṭapiṣṭaṃ tu tat pātyaṃ tiryagyantre dṛḍhāgninā //Context
RRÅ, V.kh., 11, 35.1
  dīpitaṃ rasarājaṃ tu jambīrarasasaṃyutam /Context
RRÅ, V.kh., 12, 2.1
  gaṃdhakaṃ sūkṣmacūrṇaṃ tu saptadhā bṛhatīdravaiḥ /Context
RRÅ, V.kh., 12, 2.2
  bhāvayedvātha vṛntākarasenaiva tu saptadhā //Context
RRÅ, V.kh., 12, 7.2
  iṣṭikāgartamadhye tu samyak śuddharasaṃ kṣipet //Context
RRÅ, V.kh., 12, 10.1
  taṃ rasaṃ taptakhalve tu kṣipedvastreṇa gālitam /Context
RRÅ, V.kh., 12, 12.1
  saviḍaṃ kalayedyaṃtre dinaikaṃ tu puṭe pacet /Context
RRÅ, V.kh., 12, 15.1
  jārayetkacchape yaṃtre jīrṇe bīje tu sārayet /Context
RRÅ, V.kh., 12, 16.2
  triguṇena tu bījena pūrvavajjārayetpunaḥ //Context
RRÅ, V.kh., 12, 23.2
  śatāṃśaṃ tu drute tāre krāmaṇenaiva saṃyutam //Context
RRÅ, V.kh., 12, 30.3
  ityevaṃ tu tridhā kuryādrasasya tu mukhaṃ bhavet //Context
RRÅ, V.kh., 12, 30.3
  ityevaṃ tu tridhā kuryādrasasya tu mukhaṃ bhavet //Context
RRÅ, V.kh., 12, 35.1
  yāvaddināni vahnau tu dhāraṇe jāryate rasaḥ /Context
RRÅ, V.kh., 12, 43.0
  pratidravair dinaikaṃ tu bhāvitaṃ cāraṇe hitam //Context
RRÅ, V.kh., 12, 44.1
  arkakṣīraistu dhānyābhraṃ yāmaṃ mardyaṃ nirudhya ca /Context
RRÅ, V.kh., 12, 48.1
  sarvametaddaśāṃśaṃ tu kṣiptvā tasminvimardayet /Context
RRÅ, V.kh., 12, 48.2
  dinaikaṃ taptakhalve tu kṣiptvā tasminvimardayet //Context
RRÅ, V.kh., 12, 49.0
  dinaikaṃ taptakhalve tu tadabhraṃ cāraṇe hitam //Context
RRÅ, V.kh., 12, 52.2
  etadabhraṃ tu sūtasya cāraṇe paramaṃ hitam //Context
RRÅ, V.kh., 12, 57.2
  gharme dhāryaṃ dinaikaṃ tu caratyeva na saṃśayaḥ //Context
RRÅ, V.kh., 12, 62.1
  kṛṣṇābhraṃ vā suvarṇaṃ vā yathāśaktyā tu jārayet /Context
RRÅ, V.kh., 12, 63.2
  jārayettu yathāśaktyā tārakarmaṇi śasyate //Context
RRÅ, V.kh., 12, 70.0
  koṭivedhī tu caṃdrārke satyaṃ śaṃkarabhāṣitam //Context
RRÅ, V.kh., 12, 71.2
  śuddhasūte tu vaikrāṃtaṃ māritaṃ ṣoḍaśāṃśakam //Context
RRÅ, V.kh., 12, 73.1
  athavā taptakhalve tu bhūlatāsaṃyutaṃ rasam /Context
RRÅ, V.kh., 12, 79.2
  mardayettāmrakhalve tu caṇakāmlairdināvadhi //Context
RRÅ, V.kh., 12, 83.2
  sāraṇādikrāmaṇāntaṃ yathāpūrvaṃ tu jārayet //Context
RRÅ, V.kh., 12, 84.1
  kartavyaṃ sūtarāje tu tadvad bhavati kāṃcanam /Context
RRÅ, V.kh., 13, 16.2
  dattvā dattvā trivāraṃ tu vajramūṣāgataṃ dhamet //Context
RRÅ, V.kh., 13, 34.2
  kṣālayedāranālaistu hyadhasthaṃ svarṇacūrṇavat //Context
RRÅ, V.kh., 13, 59.1
  ebhiḥ samaṃ tu taccūrṇamajākṣīreṇa mardayet /Context
RRÅ, V.kh., 13, 61.1
  rasakasyaikabhāgaṃ tu triphalāmitrapaṃcakam /Context
RRÅ, V.kh., 13, 63.2
  ajāmūtrairdinaikaṃ tu sattvaṃ rajatavad bhavet //Context
RRÅ, V.kh., 13, 67.1
  vaikrāṃtānāṃ palaikaṃ tu karṣaikaṃ ṭaṃkaṇasya ca /Context
RRÅ, V.kh., 13, 72.1
  sitāsitā ca saurāṣṭrī gopittairbhāvayettu tām /Context
RRÅ, V.kh., 13, 75.1
  caturvidhaṃ tu kāsīsaṃ raktaṃ pītaṃ sitāsitam /Context
RRÅ, V.kh., 13, 78.1
  rajanyāḥ pañcagavyena piṇḍībaddhaṃ tu kārayet /Context
RRÅ, V.kh., 13, 81.1
  vyomasattvasya cūrṇaṃ tu yatkiṃciddhātucūrṇakam /Context
RRÅ, V.kh., 13, 83.2
  maṇḍūkavasayā piṣṭvā mūṣālepaṃ tu kārayet //Context
RRÅ, V.kh., 13, 86.1
  tāraṃ ca vyomasattvaṃ ca anenaiva tu melayet /Context
RRÅ, V.kh., 13, 87.2
  nārīstanyena saṃpeṣya mūṣālepaṃ tu kārayet //Context
RRÅ, V.kh., 13, 88.2
  milanti nātra saṃdehas tīvradhmānānalena tu //Context
RRÅ, V.kh., 13, 89.3
  yatkiṃcid dvaṃdvayogaṃ tu dhamanena milatyalam //Context
RRÅ, V.kh., 13, 91.2
  sindhūtthahiṃgulābhyāṃ tu tīkṣṇābhraṃ dhamanād dṛḍham //Context
RRÅ, V.kh., 13, 93.2
  śvetābhrakasya sattvaṃ tu vaṅgacūrṇaṃ samaṃ samam //Context
RRÅ, V.kh., 13, 95.2
  strīstanyena samaṃ piṣṭvā mūṣālepaṃ tu kārayet //Context
RRÅ, V.kh., 13, 97.1
  abhrasattvaṃ vicūrṇyādau tatpādāṃśaṃ tu ṭaṃkaṇam /Context
RRÅ, V.kh., 13, 99.2
  palānāṃ śatamātre tu śatavāraṃ drutaṃ drutam //Context
RRÅ, V.kh., 13, 100.3
  abhiṣeko hyayaṃ khyātaḥ kathyate tu matāntaram //Context
RRÅ, V.kh., 14, 1.2
  vijñāya yastu matimān sa tu vārtikendraścaṃdrārkavedhavidhinā kanakaṃ karoti //Context
RRÅ, V.kh., 14, 1.2
  vijñāya yastu matimān sa tu vārtikendraścaṃdrārkavedhavidhinā kanakaṃ karoti //Context
RRÅ, V.kh., 14, 2.1
  svarṇe nāgaṃ samāvartya māṣamātraṃ tu gharṣayet /Context
RRÅ, V.kh., 14, 3.2
  gharme vā taptakhalve vā tato grāsaṃ tu dāpayet //Context
RRÅ, V.kh., 14, 4.2
  dattvā mardyaṃ dinaikaṃ tu cāraṇāyaṃtrake kṣipet //Context
RRÅ, V.kh., 14, 11.2
  saiṃdhavena yutaṃ sarvaṃ ṣoḍaśāṃśaṃ rasasya tu //Context
RRÅ, V.kh., 14, 12.3
  jīrṇe jīrṇe tvidaṃ kuryād grāsagrāhī bhavedrasaḥ //Context
RRÅ, V.kh., 14, 17.1
  rāgāṇāṃ grahaṇārthaṃ ca grāse grāse tu pūrvavat /Context
RRÅ, V.kh., 14, 28.3
  gaṃdhakaṃ tu tulāyantre paścātsarvaṃ grasatyalam //Context
RRÅ, V.kh., 14, 30.2
  ekasyā mukhamadhye tu hyaparasyā mukhaṃ kṣipet //Context
RRÅ, V.kh., 14, 36.2
  tatsūte sāritaṃ jāryaṃ siddhabījaṃ tu pūrvavat //Context
RRÅ, V.kh., 14, 41.1
  tridhātha pakvabījaṃ tu sārayitvātha jārayet /Context
RRÅ, V.kh., 14, 43.1
  rasakasya tu yatsattvaṃ cūrṇitaṃ vābhiṣekitam /Context
RRÅ, V.kh., 14, 47.1
  saptāhaṃ taptakhalve tu kacchape tu dinaṃ pacet /Context
RRÅ, V.kh., 14, 47.1
  saptāhaṃ taptakhalve tu kacchape tu dinaṃ pacet /Context
RRÅ, V.kh., 14, 52.1
  sahasrāṃśena tenaiva taṃ śulbaṃ tu vedhayet /Context
RRÅ, V.kh., 14, 54.2
  samuddhṛtya tu tatkhoṭaṃ mūṣāyāṃ prakaṭaṃ dhamet //Context
RRÅ, V.kh., 14, 60.1
  tāpyacūrṇaṃ pradātavyaṃ kiṃcitkiṃcittu vāpayet /Context
RRÅ, V.kh., 14, 71.1
  svarṇaśeṣaṃ tu tajjāryaṃ samāṃśaṃ pārade kramāt /Context
RRÅ, V.kh., 14, 75.1
  svarṇaśeṣaṃ tu tadbījaṃ samāṃśaṃ jārayedrase /Context
RRÅ, V.kh., 14, 75.2
  anenaiva tu bījena sārayejjārayetpunaḥ //Context
RRÅ, V.kh., 14, 80.1
  yāvacchataguṇaṃ yatnādanenaiva tu sārayet /Context
RRÅ, V.kh., 14, 83.1
  tatsamaṃ tāpyacūrṇaṃ tu sarvamamlena mardayet /Context
RRÅ, V.kh., 14, 86.1
  athavā pūrvacūrṇaṃ tu sahasraguṇitaṃ drute /Context
RRÅ, V.kh., 14, 91.2
  tatastu tārabījena sārayetsāraṇātrayam //Context
RRÅ, V.kh., 14, 92.1
  tenaiva tu śatāṃśena drutaṃ tāmraṃ tu vedhayet /Context
RRÅ, V.kh., 14, 92.1
  tenaiva tu śatāṃśena drutaṃ tāmraṃ tu vedhayet /Context
RRÅ, V.kh., 14, 105.2
  anenaivāyutāṃśena drutaṃ tāmraṃ tu vedhayet /Context
RRÅ, V.kh., 15, 2.2
  triguṇaṃ vāhayetsvarṇaṃ drāvitaṃ tu dhaman dhaman //Context
RRÅ, V.kh., 15, 4.3
  etad bījaṃ dravatyeva rasagarbhe tu mardanāt //Context
RRÅ, V.kh., 15, 10.1
  drutaṃ ca vāpayettaṃ tu saptavāraṃ punaḥ punaḥ /Context
RRÅ, V.kh., 15, 16.1
  garbhadrāvitabījāttu sūtamatra vinikṣipet /Context
RRÅ, V.kh., 15, 16.2
  ruddhvā svedyaṃ dinaikaṃ tu kārīṣāgnau grasatyalam //Context
RRÅ, V.kh., 15, 18.0
  triguṇe vāhite tasmin rañjitaṃ vāhitaṃ tu tat //Context
RRÅ, V.kh., 15, 19.1
  gomūtrai raktavargaṃ tu piṣṭvā tenaiva bhāvayet /Context
RRÅ, V.kh., 15, 22.3
  saptadhā daradaṃ taṃ tu syādidaṃ rasarañjakam //Context
RRÅ, V.kh., 15, 27.2
  rasakasya tu bhāgāṃstrīnbhāgaikaṃ daradasya ca //Context
RRÅ, V.kh., 15, 30.2
  pītābhrakasya sattvaṃ tu pūrvanāgaṃ ca tatsamam //Context
RRÅ, V.kh., 15, 31.2
  samukhe sūtarāje tu pūrvavat ṣaḍguṇaṃ kramāt //Context
RRÅ, V.kh., 15, 33.2
  dravatyeva tu tadgarbhe mūṣāyantre'tha jārayet //Context
RRÅ, V.kh., 15, 35.1
  tārāriṣṭamahiṃ śulbaṃ yatheṣṭaikaṃ tu vedhayet /Context
RRÅ, V.kh., 15, 37.2
  mukhaṃ baddhvā rasaṃ baddhvā krāmaṇena tu yojayet /Context
RRÅ, V.kh., 15, 37.3
  caṃdrārke tu sahasrāṃśaṃ divyaṃ bhavati kāṃcanam //Context
RRÅ, V.kh., 15, 38.2
  tanmadhye sūtanāgaṃ tu drāvitaṃ saptadhā kṣipet //Context
RRÅ, V.kh., 15, 39.2
  gaṃdhakaṃ cūrṇitaṃ śuddhaṃ patrāṇāṃ tu caturguṇam //Context
RRÅ, V.kh., 15, 40.2
  tasya śuṣkasya pṛṣṭhe tu nararomāṇi dāpayet //Context
RRÅ, V.kh., 15, 42.2
  karaṃjatailamadhye tu daśarātraṃ tu dhārayet //Context
RRÅ, V.kh., 15, 42.2
  karaṃjatailamadhye tu daśarātraṃ tu dhārayet //Context
RRÅ, V.kh., 15, 43.1
  prajvālya cobhayāgre tu drutaṃ tailaṃ samāharet /Context
RRÅ, V.kh., 15, 43.3
  kācakūpyāṃ prayatnena gandhanāgadrutistviyam //Context
RRÅ, V.kh., 15, 45.2
  amlairmanaḥśilāṃ piṣṭvā tena lepaṃ tu kārayet //Context
RRÅ, V.kh., 15, 48.2
  dadyād ajīrṇaśaṅkāyāṃ siṃhavallīrasasya tu //Context
RRÅ, V.kh., 15, 49.1
  caturbindupramāṇaṃ tu tadvadgarte puṭe pacet /Context
RRÅ, V.kh., 15, 52.2
  garbhaṃ drāvaṇabījaṃ vā yatheṣṭaikaṃ tu jārayet //Context
RRÅ, V.kh., 15, 53.1
  tatastu triguṇaṃ rītistāraṃ vāhyaṃ dhaman dhaman /Context
RRÅ, V.kh., 15, 53.2
  tārāriṣṭaṃ bhavettattu kṛtvā patraṃ pralepayet //Context
RRÅ, V.kh., 15, 56.1
  samukhe nirmukhe vātha rasarāje tu jārayet /Context
RRÅ, V.kh., 15, 56.2
  pūrvavadvyomacūrṇaṃ tu cāritaṃ jārayet kramāt //Context
RRÅ, V.kh., 15, 58.2
  tanmadhyagaṃ tu pādāṃśaṃ sūte dattvā vimardayet //Context
RRÅ, V.kh., 15, 62.2
  samuddhṛtya tu tad bījaṃ pādāṃśaṃ pūrvapārade //Context
RRÅ, V.kh., 15, 67.1
  mṛtaṃ śulbaṃ mṛtaṃ tīkṣṇaṃ svarṇe vāhyaṃ tu ṣaḍguṇam /Context
RRÅ, V.kh., 15, 71.3
  drutaṃ tāmraṃ tu taddivyaṃ bhavetsvarṇaṃ na saṃśayaḥ //Context
RRÅ, V.kh., 15, 75.2
  taptakhalve dinaikaṃ tu garbhadrāvaṇasaṃyutam //Context
RRÅ, V.kh., 15, 76.1
  dravatyeva tato jāryaṃ mūṣāyantraṃ tu pūrvavat /Context
RRÅ, V.kh., 15, 80.2
  iṣṭikāgarbhamadhye tu suśuddhaṃ pāradaṃ kṣipet //Context
RRÅ, V.kh., 15, 81.2
  daśāṃśaṃ pūrvagaṃdhaṃ tu dattvā śrāveṇa rodhayet //Context
RRÅ, V.kh., 15, 83.2
  athavā gaṃdhatulyaṃ tu jāryaṃ tena rasasya tu //Context
RRÅ, V.kh., 15, 83.2
  athavā gaṃdhatulyaṃ tu jāryaṃ tena rasasya tu //Context
RRÅ, V.kh., 15, 87.1
  pratyekaṃ jārayedyatnādabhiṣiktaṃ tu pūrvavat /Context
RRÅ, V.kh., 15, 89.1
  mardayeddinamekaṃ tu garbhe dravati tad drutam /Context
RRÅ, V.kh., 15, 90.2
  drāvayet dravagarbhe tu tadvajjāryaṃ krameṇa vai //Context
RRÅ, V.kh., 15, 96.2
  mṛtkharpare śuddhasūtaṃ kṣiptvā soṣṇaṃ tu kārayet //Context
RRÅ, V.kh., 15, 97.1
  gaṃdhakaṃ truṭimātraṃ tu pūrvābhraṃ truṭimātrakam /Context
RRÅ, V.kh., 15, 99.1
  tanmadhye pūrvapiṣṭiṃ tu dolāyaṃtre vidhau pacet /Context
RRÅ, V.kh., 15, 100.1
  tadrasaṃ bhāgamekaṃ tu pakvabījasya ṣoḍaśa /Context
RRÅ, V.kh., 15, 105.2
  samāvartya tu tatpatraṃ kṛtvā pūrvarasena vai //Context
RRÅ, V.kh., 15, 108.1
  suśuddhaṃ nāgacūrṇaṃ tu pūrvavaccābhiṣekitam /Context
RRÅ, V.kh., 15, 112.2
  pūrvavaddrāvitaṃ garbhe tārabījaṃ tu jārayet //Context
RRÅ, V.kh., 15, 113.1
  triguṇaṃ tu bhavedyāvattatastenaiva sārayet /Context
RRÅ, V.kh., 15, 115.1
  samukhe nirmukhe vātha sūtarāje tu jārayet /Context
RRÅ, V.kh., 15, 115.2
  dvaṃdvitaṃ vyomasatvaṃ tu yāvad aṣṭaguṇaṃ tathā //Context
RRÅ, V.kh., 15, 117.1
  svarṇena dvaṃdvitaṃ vajraṃ samāṃśena tu jārayet /Context
RRÅ, V.kh., 15, 121.1
  tatastu raṃjakaṃ bījaṃ tadvajjāryaṃ samaṃ kramāt /Context
RRÅ, V.kh., 15, 125.2
  tatastu pādapādāṃśaṃ garbhadrāvaṇabījakam //Context
RRÅ, V.kh., 15, 126.1
  pūrvavaddrāvitaṃ jāryaṃ triguṇaṃ tu yadā bhavet /Context
RRÅ, V.kh., 15, 126.2
  tatastu pakvabījena sārayejjārayettridhā //Context
RRÅ, V.kh., 16, 8.1
  kāṃtapāṣāṇacūrṇaṃ tu bhūlatācūrṇasaṃyutam /Context
RRÅ, V.kh., 16, 9.2
  tena siñcyāttu bhūnāgaṃ khare gharme dravatyalam //Context
RRÅ, V.kh., 16, 14.1
  bhūlatāstu gavāṃ mūtraiḥ kṣālayettābhirāharet /Context
RRÅ, V.kh., 16, 17.2
  pādamātraṃ tu tāṃ garbhe karīṣaṃ tuṣavahninā //Context
RRÅ, V.kh., 16, 18.1
  puṭe pacyāddinaikaṃ tu samuddhṛtyātha dāpayet /Context
RRÅ, V.kh., 16, 25.1
  jārayed drāvitaṃ garte mūṣāyantre tu pūrvavat /Context
RRÅ, V.kh., 16, 25.2
  tatastu raṃjakaṃ bījaṃ jāryam asyaiva ṣaḍguṇam //Context
RRÅ, V.kh., 16, 26.1
  tatastu pakvabījena saptaśṛṅkhalikākramāt /Context
RRÅ, V.kh., 16, 26.2
  sāraṇaṃ jāraṇaṃ kuryānmukhaṃ baddhvā tu bandhayet //Context
RRÅ, V.kh., 16, 28.2
  yāvad golaṃ tu taṃ kṛtvā sāraṇāyāṃ tu madhyataḥ //Context
RRÅ, V.kh., 16, 28.2
  yāvad golaṃ tu taṃ kṛtvā sāraṇāyāṃ tu madhyataḥ //Context
RRÅ, V.kh., 16, 29.1
  dvayostulyaṃ tu bhūnāgasatvaṃ mūṣāgataṃ drutam /Context
RRÅ, V.kh., 16, 29.2
  tasmin satve tu taṃ ḍhālyaṃ sarvaṃ khoṭaṃ bhavettu tat //Context
RRÅ, V.kh., 16, 29.2
  tasmin satve tu taṃ ḍhālyaṃ sarvaṃ khoṭaṃ bhavettu tat //Context
RRÅ, V.kh., 16, 33.1
  sāraṇāyantramadhye tu pūrvavajjārayettataḥ /Context
RRÅ, V.kh., 16, 34.2
  tatastu raṃjakaṃ bījaṃ sāritaṃ tasya jārayet //Context
RRÅ, V.kh., 16, 37.1
  bhūnāgasatvasaṃtulyaṃ guhyasūtaṃ tu mardayet /Context
RRÅ, V.kh., 16, 42.1
  raktavarṇaṃ tu vaikrāṃtaṃ suśuddhaṃ palamātrakam /Context
RRÅ, V.kh., 16, 44.1
  śuddhasūtaṃ palaikaṃ tu trayamekatra mardayet /Context
RRÅ, V.kh., 16, 46.1
  śataṃ palaṃ svarṇapatre anenaiva tu lepayet /Context
RRÅ, V.kh., 16, 47.1
  vyāghrīkaṃdadravaiścāśvamūtraiścaiva tu mardayet /Context
RRÅ, V.kh., 16, 52.2
  cāritaṃ pūrvasūtaṃ yanmāraṇena vinā tu tat //Context
RRÅ, V.kh., 16, 54.1
  yojayellakṣabhāgena caṃdrārke drāvite tu tam /Context
RRÅ, V.kh., 16, 55.1
  pītavarṇaṃ tu vaikrāṃtaṃ śuddhaṃ bhāvyaṃ dināvadhi /Context
RRÅ, V.kh., 16, 56.2
  etaccūrṇaṃ palaikaṃ tu sūte daśaguṇe kṣipet //Context
RRÅ, V.kh., 16, 64.1
  kṛṣṇavarṇaṃ tu vaikrāṃtaṃ vyāghrīkaṃdodare kṣipet /Context
RRÅ, V.kh., 16, 65.2
  vyāghrīkaṃdadravaiścāśvamūtraiścaiva tu mardayet //Context
RRÅ, V.kh., 16, 67.1
  jātaṃ golaṃ samuddhṛtya nigalena tu lepayet /Context
RRÅ, V.kh., 16, 69.1
  tridinaṃ taptakhalve tu hayamūtreṇa saṃyutam /Context
RRÅ, V.kh., 16, 71.1
  śvetavarṇaṃ tu vaikrāṃtaṃ suśuddhaṃ pūrvavat kramāt /Context
RRÅ, V.kh., 16, 75.1
  tāmravarṇaṃ tu vaikrāṃtaṃ śuddhahiṃgulasaṃyutam /Context
RRÅ, V.kh., 16, 77.2
  śuddhasūtapalaikaṃ tu divyauṣadhīdravais tryaham //Context
RRÅ, V.kh., 16, 81.1
  raktavaikrāṃtasatvaṃ tu saha hemnā tu cūrṇayet /Context
RRÅ, V.kh., 16, 81.1
  raktavaikrāṃtasatvaṃ tu saha hemnā tu cūrṇayet /Context
RRÅ, V.kh., 16, 82.1
  tatkhoṭaṃ vābhiṣiktaṃ tu samukhe jārayedrase /Context
RRÅ, V.kh., 16, 90.1
  raktā pītā sitā kṛṣṇā capalā tu caturvidhā /Context
RRÅ, V.kh., 16, 94.2
  tatsarvaṃ jāyate khoṭaṃ śatāṃśena tu tena vai //Context
RRÅ, V.kh., 16, 95.1
  suśuddhaṃ vedhayennāgaṃ bhaved guṃjānibhaṃ tu tat /Context
RRÅ, V.kh., 16, 95.2
  nāgenānena śulbaṃ tu śatāṃśenaiva vedhayet //Context
RRÅ, V.kh., 16, 98.2
  nāgenānena śulbaṃ tu śatāṃśenaiva vedhayet //Context
RRÅ, V.kh., 16, 102.1
  tadruddhvā pūrvavadgolaṃ dhametkhoṭaṃ bhavettu tat /Context
RRÅ, V.kh., 16, 102.2
  tenaiva tu śatāṃśena nāge vedhaṃ pradāpayet //Context
RRÅ, V.kh., 16, 105.2
  vālukābhāṇḍamadhye tu yāvajjīryati gaṃdhakam //Context
RRÅ, V.kh., 16, 107.1
  jīrṇe yāvad bhavettattu hyamlaṃ tāvatkṣipanpacet /Context
RRÅ, V.kh., 16, 107.2
  tasminsvarṇaṃ palaikaṃ tu cūrṇitaṃ cābhiṣekitam //Context
RRÅ, V.kh., 16, 109.2
  tridinaṃ taptakhalve tu divyauṣadhīdravairyutam //Context
RRÅ, V.kh., 16, 113.1
  śataniṣkaṃ śuddhasūtaṃ daśaniṣkaṃ tu gaṃdhakam /Context
RRÅ, V.kh., 16, 115.2
  gaurīyantre tu tatsūtaṃ kṣiptvā deyaṃ tu gaṃdhakam //Context
RRÅ, V.kh., 16, 115.2
  gaurīyantre tu tatsūtaṃ kṣiptvā deyaṃ tu gaṃdhakam //Context
RRÅ, V.kh., 17, 6.1
  ātape kāṃsyapātre tu sthāpyaṃ lepyaṃ punaḥ punaḥ /Context
RRÅ, V.kh., 17, 10.1
  kākāṇḍāphalacūrṇaṃ tu mitrapaṃcakasaṃyutam /Context
RRÅ, V.kh., 17, 14.2
  kaṃdodarād drutirgrāhyā sūtatulyā tu nirmalā //Context
RRÅ, V.kh., 17, 18.0
  śarāvasaṃpuṭe taṃ tu ruddhvā dhmāte drutirbhavet //Context
RRÅ, V.kh., 17, 26.2
  mardayeddinamekaṃ tu kācakūpyāṃ niveśayet //Context
RRÅ, V.kh., 17, 28.1
  dhānyābhrakasamāṃśena cūrṇaṃ guṃjāphalasya tu /Context
RRÅ, V.kh., 17, 31.2
  phalacūrṇaṃ tu tacchuṣkaṃ drute satve pravāpayet //Context
RRÅ, V.kh., 17, 40.1
  iṃdragopakacūrṇaṃ tu devadālīphaladravaiḥ /Context
RRÅ, V.kh., 17, 58.1
  pītamaṇḍūkagarbhe tu cūrṇitaṃ ṭaṃkaṇaṃ kṣipet /Context
RRÅ, V.kh., 17, 67.1
  sūkṣmacūrṇaṃ tu saptāhaṃ vetasāmle vinikṣipet /Context
RRÅ, V.kh., 17, 68.1
  śvetavarṇaṃ tu vaikrāṃtamamlavetasabhāvitam /Context
RRÅ, V.kh., 17, 72.1
  kusumbhatailamadhye tu saṃsthāpyā drutayaḥ pṛthak /Context
RRÅ, V.kh., 17, 72.2
  tiṣṭhanti cirakālaṃ tu prāpte kārye niyojayet //Context
RRÅ, V.kh., 18, 61.1
  mūṣāyantre tu tajjāryaṃ mukhaṃ baddhvātha bandhayet /Context
RRÅ, V.kh., 18, 78.1
  mukhaṃ baddhvā rasaṃ baddhvā koṭivedhī bhavettu saḥ /Context
RRÅ, V.kh., 18, 82.0
  drute baṃge tu tattāraṃ bhavetkuṃdendusannibham //Context
RRÅ, V.kh., 18, 89.2
  pūrvavad drāvitaṃ jāryaṃ mūṣāyantre tu tat kramāt //Context
RRÅ, V.kh., 18, 94.1
  tadeva jāritaṃ kuryānmūṣāyantre tu pūrvavat /Context
RRÅ, V.kh., 18, 101.2
  hemavajrāvaśeṣaṃ tu yāvatsyāduddharettataḥ //Context
RRÅ, V.kh., 18, 105.2
  mākṣikāddhautasattvakam kṣipan kṣipandhamettaṃ tu bāhyamevaṃ tu ṣaḍguṇam //Context
RRÅ, V.kh., 18, 105.2
  mākṣikāddhautasattvakam kṣipan kṣipandhamettaṃ tu bāhyamevaṃ tu ṣaḍguṇam //Context
RRÅ, V.kh., 18, 110.1
  koṭivedhī pañcaguṇe daśakoṭyastu ṣaḍguṇe /Context
RRÅ, V.kh., 18, 116.2
  triguṇena tu tenaiva mukhaṃ baddhvātha bandhayet //Context
RRÅ, V.kh., 18, 118.2
  triprakārā prakartavyā sāraṇā tu tridhā tridhā //Context
RRÅ, V.kh., 18, 119.2
  ṣaḍguṇā padmavedhe tu mūlavedhe tu saptadhā //Context
RRÅ, V.kh., 18, 119.2
  ṣaḍguṇā padmavedhe tu mūlavedhe tu saptadhā //Context
RRÅ, V.kh., 18, 120.1
  aṣṭadhā sparśavedhe tu daśadhā śabdavedhake /Context
RRÅ, V.kh., 18, 122.2
  ityevaṃ padmaparyantaṃ saṃkhyāvedhāttu yo rasaḥ //Context
RRÅ, V.kh., 18, 123.1
  tadveṣṭitaṃ madhūcchiṣṭaiḥ kuṃtavedhe tu yojayet /Context
RRÅ, V.kh., 18, 127.2
  dhārayed vaktramadhye tu tato lohāni vedhayet /Context
RRÅ, V.kh., 18, 128.1
  pāṣāṇavedhako yo'sau parvatāni tu tena vai /Context
RRÅ, V.kh., 18, 130.1
  trailokyavyāpako yo'sau taṃ kare dhārayettu yaḥ /Context
RRÅ, V.kh., 18, 131.1
  svecchācārī mahāvīraḥ śivatulyo bhavettu saḥ /Context
RRÅ, V.kh., 18, 137.2
  kaṇṭakāryā dravaiḥ piṣṭvā mūṣā lepyā tvanena vai //Context
RRÅ, V.kh., 18, 140.2
  pūrvoktaṃ rasabījaṃ tu samukhe cārayedrase //Context
RRÅ, V.kh., 18, 146.2
  karīṣāgnau divārātrau dhmāte khoṭaṃ bhavettu tat //Context
RRÅ, V.kh., 18, 150.1
  pakvabījasya cūrṇaṃ tu pūrvavaccābhiṣekitam /Context
RRÅ, V.kh., 18, 150.2
  ṣoḍaśāṃśena sūtasya samukhasya tu cārayet //Context
RRÅ, V.kh., 18, 152.1
  anena kramayogena samaṃ bījaṃ tu sārayet /Context
RRÅ, V.kh., 18, 152.2
  tadvad dvādaśabhāgena pakvabījaṃ tu tasya vai //Context
RRÅ, V.kh., 18, 154.1
  tatastasyāṣṭamāṃśena pakvabījaṃ tu dāpayet /Context
RRÅ, V.kh., 18, 156.1
  tatraiva grasate sūto jīrṇe grāsaṃ tu dāpayet /Context
RRÅ, V.kh., 18, 157.1
  pādāṃśaṃ pakvabījaṃ tu dattvā cāryaṃ ca mardayet /Context
RRÅ, V.kh., 18, 158.2
  evaṃ caturguṇe jīrṇe pakvabīje tu pārade /Context
RRÅ, V.kh., 18, 158.3
  jāyate kuṃkumābhastu rasendro balavattaraḥ //Context
RRÅ, V.kh., 18, 160.2
  mayūrasya tu raktena sarvaṃ pācyaṃ dināvadhi //Context
RRÅ, V.kh., 18, 161.2
  anena mṛtavajraṃ tu lepitaṃ kārayettataḥ //Context
RRÅ, V.kh., 18, 162.1
  mūṣāmāmraphalākārāṃ dvidviliptāṃ tu kārayet /Context
RRÅ, V.kh., 18, 162.2
  tanmadhye pūrvasūtaṃ tu pādāṃśaṃ liptavajrakam //Context
RRÅ, V.kh., 18, 167.1
  sudagdhāṃ śaṅkhanābhiṃ tu mātuliṃgarasairdinam /Context
RRÅ, V.kh., 18, 172.3
  ityevaṃ jārayennīlaṃ drāvitaṃ kaṭhinaṃ tu vā //Context
RRÅ, V.kh., 18, 173.2
  jārayedrasarājasya tvekādaśaguṇaṃ kramāt /Context
RRÅ, V.kh., 18, 173.3
  jāryaṃ vā drāvitaṃ tattu yathā cābhradrutiḥ purā //Context
RRÅ, V.kh., 18, 174.2
  bhāvitaṃ tena liptaṃ tu puṣparāgaṃ tu jārayet //Context
RRÅ, V.kh., 18, 174.2
  bhāvitaṃ tena liptaṃ tu puṣparāgaṃ tu jārayet //Context
RRÅ, V.kh., 18, 179.1
  mukhaṃ baddhvā rasaṃ baddhvā dhūmavedhī bhavettu tat /Context
RRÅ, V.kh., 18, 181.2
  tasyaiva tu rasendrasya mukhabandhaṃ ca kārayet //Context
RRÅ, V.kh., 19, 2.1
  caturguṇena toyena lākṣāṃ piṣṭvā tu taddravaiḥ /Context
RRÅ, V.kh., 19, 6.1
  varṣopalāstu tenaiva lālayitvā supācite /Context
RRÅ, V.kh., 19, 6.2
  madhūkatailamadhye tu kṣaṇaṃ paktvā samuddharet /Context
RRÅ, V.kh., 19, 7.1
  nīlīcūrṇaṃ palaikaṃ tu pūrvakūpyāṃ tu taddravam /Context
RRÅ, V.kh., 19, 7.1
  nīlīcūrṇaṃ palaikaṃ tu pūrvakūpyāṃ tu taddravam /Context
RRÅ, V.kh., 19, 10.1
  varṣotpalāṃstu tenaiva siktvā pacyācca pūrvavat /Context
RRÅ, V.kh., 19, 11.2
  varṣotpalāṃstu tenaiva siktvā pacyācca pūrvavat //Context
RRÅ, V.kh., 19, 12.0
  gomedāni tu tānyeva pravartante na saṃśayaḥ //Context
RRÅ, V.kh., 19, 13.1
  piṣṭvā tālakatulyaṃ tu jalaike rasakuṅkumam /Context
RRÅ, V.kh., 19, 13.2
  tanmadhye cāṣṭamāṃśaṃ tu kṣipenmatsyotthakajjalam //Context
RRÅ, V.kh., 19, 14.2
  varṣopalāṃstu tenaiva siktānpacyācca pūrvavat /Context
RRÅ, V.kh., 19, 16.2
  varṣopalāṃstu tenaiva siktāḥ pacyācca pūrvavat /Context
RRÅ, V.kh., 19, 18.1
  sūryakāṃtasya madhye tu bilaṃ kuryāt suvartulam /Context
RRÅ, V.kh., 19, 22.2
  tvacāriṣṭaphalānāṃ tu jalena saha peṣayet /Context
RRÅ, V.kh., 19, 23.2
  prasūtāyā iḍāyāstu sadyaḥ kṣīraiḥ kṣaṇāvadhi //Context
RRÅ, V.kh., 19, 29.2
  gharṣayetpṛṣṭhabhāgaṃ tu tasya kārṣṇyāpanuttaye //Context
RRÅ, V.kh., 19, 33.2
  prasūtāyā mahiṣyāstu pañcame divase haret //Context
RRÅ, V.kh., 19, 35.2
  veṣṭayitvā tu tairgrāhyā gulikāstāḥ pṛthak pṛthak //Context
RRÅ, V.kh., 19, 39.2
  supakve cānnabhāṇḍe tu yavāgūvarjite kṣipet //Context
RRÅ, V.kh., 19, 44.1
  sarvato'ṅgulamānena chāyāśuṣkaṃ tu kārayet /Context
RRÅ, V.kh., 19, 44.2
  vālukāyaṃtragarbhe tu dvidinaṃ mṛdunāgninā //Context
RRÅ, V.kh., 19, 46.3
  caṇḍāgninā dinaikaṃ tu sindūraṃ jāyate śubham //Context
RRÅ, V.kh., 19, 47.1
  raktaśākhinyapāmārgakuṭajasya tu bhasmakam /Context
RRÅ, V.kh., 19, 48.0
  pūrvavallohapātre tu sindūraṃ jāyate śubham //Context
RRÅ, V.kh., 19, 58.1
  āranālaṃ palaikaṃ tu dviniṣkaṃ ca suvarcalam /Context
RRÅ, V.kh., 19, 58.2
  māṣaikaṃ gaṃdhakaṃ piṣṭvā sarvaṃ pātre tu dhārayet //Context
RRÅ, V.kh., 19, 68.2
  godhūmamāṣayoścūrṇaṃ pratyekaṃ tu catuṣpalam //Context
RRÅ, V.kh., 19, 70.1
  dhattūrabījacūrṇaṃ tu vajrīkṣīreṇa bhāvayet /Context
RRÅ, V.kh., 19, 75.2
  paktvā kuryādvastrapūtaṃ jambīrāmlaṃ tu tatsamam //Context
RRÅ, V.kh., 19, 76.2
  vastrapūtaṃ tu tatsarvaṃ pacetpādāvaśeṣitam //Context
RRÅ, V.kh., 19, 78.1
  pūrvapakve tu pādāṃśaṃ punarmṛdvagninā pacet /Context
RRÅ, V.kh., 19, 81.2
  tanmadhye ghṛtamekaṃ tu kṣiptvā bhāṇḍe vilolayet //Context
RRÅ, V.kh., 19, 83.2
  kṣiptvā sarvaṃ tu mṛdbhāṃḍe kṣaṇaṃ hastena mardayet /Context
RRÅ, V.kh., 19, 89.1
  saṃchedya nimbavṛkṣaṃ tu hastaikaṃ rakṣayedadhaḥ /Context
RRÅ, V.kh., 19, 117.1
  pālāśapuṣpajaṃ kvāthaṃ gharme dhāryaṃ tu kharpare /Context
RRÅ, V.kh., 19, 124.1
  pāṣāṇabhedacūrṇaṃ tu gugguluṃ ca palaṃ palam /Context
RRÅ, V.kh., 19, 129.1
  jātīpuṣpapalaikaṃ tu niṣkaṃ cūrṇitaṭaṃkaṇam /Context
RRÅ, V.kh., 19, 130.2
  ācchādayettu vastreṇa jalasiktena tatkṣaṇāt //Context
RRÅ, V.kh., 19, 133.1
  yattu tatkāṣṭhaṃ tu samāharet /Context
RRÅ, V.kh., 19, 133.1
  yattu tatkāṣṭhaṃ tu samāharet /Context
RRÅ, V.kh., 19, 136.1
  kṛṣṇacitrakamūlaṃ tu kṣiptaṃ yasmin suvastuni /Context
RRÅ, V.kh., 2, 5.2
  śodhayet pācayedagnau mṛdbhāṇḍena tu tajjalam //Context
RRÅ, V.kh., 2, 7.2
  cāṅgerī caṇakāmlaṃ tu mātuluṅgāmlavetasam //Context
RRÅ, V.kh., 2, 25.2
  śuddhaṃ vajraṃ matkuṇānāṃ raktairliptvā dhamettu tat //Context
RRÅ, V.kh., 2, 27.1
  tālakaṃ matkuṇaiḥ piṣṭvā gole tasminkṣipettu tat /Context
RRÅ, V.kh., 2, 42.1
  rasasya daśamāṃśaṃ tu gandhaṃ dattvā vimardayet /Context
RRÅ, V.kh., 20, 12.2
  jalakumbhyā dalairmūṣāṃ kṛtvā tatra kṣipettu tat //Context
RRÅ, V.kh., 20, 13.2
  utpalaikaikavṛddhyā tu viṃśadvāraṃ puṭaiḥ pacet //Context
RRÅ, V.kh., 20, 18.2
  unnataṃ cāṅgulīkaṃ tu sudṛḍhaṃ vartulaṃ samam //Context
RRÅ, V.kh., 20, 24.2
  ūrdhvalagnamadhaḥsthaṃ ca tatsarvaṃ tu samāharet //Context
RRÅ, V.kh., 20, 29.2
  khoṭabaddho bhavetsākṣāt tīvradhāmānalena tu //Context
RRÅ, V.kh., 20, 34.3
  vajramūṣāgataṃ ruddhvā dhmāte khoṭaṃ bhavettu tat //Context
RRÅ, V.kh., 20, 39.2
  taddravaṃ tu rase kṣiptvā pācyaṃ yāmadvayaṃ śubham //Context
RRÅ, V.kh., 20, 41.2
  ṭaṃkaṇena tu saṃyojya vaṭikāṃ kārayed budhaḥ /Context
RRÅ, V.kh., 20, 48.2
  tato godhūmacūrṇaṃ tu kṣiptvā kuryādvaṭīḥ śubhāḥ //Context
RRÅ, V.kh., 20, 50.2
  vaṃdhyākarkoṭakīkaṃde taṃ rasaṃ tu niveśayet //Context
RRÅ, V.kh., 20, 67.2
  samāvartya tu tattāmraṃ divyaṃ bhavati kāṃcanam //Context
RRÅ, V.kh., 20, 73.2
  pañcānāṃ tu samaṃ tāmraṃ sarvaṃ mūṣāgataṃ dhamet //Context
RRÅ, V.kh., 20, 78.1
  raktacitrakamūlaṃ tu kāṃjikaṃ śuddhapāradam /Context
RRÅ, V.kh., 20, 85.1
  tattāmraṃ hāṭakaṃ tulyaṃ samāvartaṃ tu kārayet /Context
RRÅ, V.kh., 20, 94.0
  bhūyo bhūyas tvayaṃ vāpyastāraṃ bhavati śobhanam //Context
RRÅ, V.kh., 20, 116.1
  bhūnāgasūkṣmacūrṇaṃ tu ṭaṃkaṇena samaṃ bhavet /Context
RRÅ, V.kh., 20, 116.2
  taccūrṇaṃ tu drute nāge vāhyaṃ śataguṇaṃ dhaman //Context
RRÅ, V.kh., 20, 119.1
  grasate bhārasaṃkhyā tu mūṣā lepyā punaḥ punaḥ /Context
RRÅ, V.kh., 20, 126.0
  tad bhavedrasatulyaṃ tu samādāyātha tatsamam //Context
RRÅ, V.kh., 20, 133.1
  pacedatasītailena māsamātraṃ tu sādhakaḥ /Context
RRÅ, V.kh., 20, 142.1
  tṛṇajātīyamūlaṃ tu mātuliṅgarasena ca /Context
RRÅ, V.kh., 3, 2.2
  puṃstrīnapuṃsakāś ceti lakṣaṇena tu lakṣayet //Context
RRÅ, V.kh., 3, 17.1
  tīvragandharasasparśairvividhaistu vanodbhavaiḥ /Context
RRÅ, V.kh., 3, 26.3
  marditaṃ taptakhalve tu vajramūṣāndhitaṃ pacet //Context
RRÅ, V.kh., 3, 39.1
  kṣaṇaṃ piṣṭvā tu tadgole vajraṃ kṣiptvā pacedanu /Context
RRÅ, V.kh., 3, 42.1
  taptamaśvasya mūtre tu kṣiptvā vajraṃ samāharet /Context
RRÅ, V.kh., 3, 45.2
  taptaṃ taptaṃ tu tadvajraṃ śatavārānmṛtaṃ bhavet //Context
RRÅ, V.kh., 3, 46.1
  gandhakaṃ cūrṇitaṃ bhāvyaṃ strīpuṣpeṇa tu saptadhā /Context
RRÅ, V.kh., 3, 47.1
  secayettāpayedevaṃ mṛtaṃ syāttu trisaptadhā /Context
RRÅ, V.kh., 3, 50.2
  ahorātrāt samuddhṛtya jambīre tu punaḥ kṣipet //Context
RRÅ, V.kh., 3, 58.1
  patraiḥ piṣṭaistu saṃveṣṭya nāgavallīdalaistataḥ /Context
RRÅ, V.kh., 3, 59.1
  eraṇḍavṛkṣamadhye tu tatphale vā kṣipetpavim /Context
RRÅ, V.kh., 3, 59.2
  māsamātrātsamuddhṛtya jānumadhye tu pūrvavat //Context
RRÅ, V.kh., 3, 63.2
  sarvavajraudanānāṃ tu māraṇaṃ pūrvavadbhavet //Context
RRÅ, V.kh., 3, 65.2
  saptavarṇaṃ tu vaikrāntaṃ śuddhimāyāti niścitam //Context
RRÅ, V.kh., 3, 75.1
  ghṛtākte lohapātre tu drāvitaṃ ḍhālayettataḥ /Context
RRÅ, V.kh., 3, 75.2
  bhṛṅgarājadravāntasthaṃ samyak śuddhaṃ bhavettu tat //Context
RRÅ, V.kh., 3, 77.2
  gandhakasya tu pādāṃśaṃ ṭaṅkaṇaṃ dravasaṃyutam //Context
RRÅ, V.kh., 3, 88.2
  taireva dinamekaṃ tu mardayecchuddhim āpnuyāt //Context
RRÅ, V.kh., 3, 92.2
  abhrapatrādyuparasān śuddhihetostu pācayet //Context
RRÅ, V.kh., 3, 98.1
  hastābhyāṃ svayamāyāti yāvadamlāntare tu tat /Context
RRÅ, V.kh., 3, 98.2
  dravaṃ tyaktvā tu tacchoṣyaṃ dinaṃ dhānyābhrakaṃ bhavet //Context
RRÅ, V.kh., 3, 103.1
  dhānyābhrakaṃ tu taireva tridinaṃ tu puṭe pacet /Context
RRÅ, V.kh., 3, 103.1
  dhānyābhrakaṃ tu taireva tridinaṃ tu puṭe pacet /Context
RRÅ, V.kh., 3, 105.1
  taptvā taptvā niṣiñced ekaikasmiṃstu saptadhā /Context
RRÅ, V.kh., 3, 109.2
  peṣayedyāmamātraṃ tu ruddhvā gajapuṭe pacet //Context
RRÅ, V.kh., 3, 116.1
  tadbhasma haritālaṃ tu tulyamamlena mardayet /Context
RRÅ, V.kh., 3, 117.2
  pūrvadrāvaistu yāmaikaṃ ruddhvā gajapuṭe pacet /Context
RRÅ, V.kh., 4, 12.1
  tena vedhastu tārasya drutasya śatabhāgataḥ /Context
RRÅ, V.kh., 4, 14.1
  tad gandhaṃ karṣamekaṃ tu narapittena lolitam /Context
RRÅ, V.kh., 4, 22.2
  gandhakaṃ sūkṣmacūrṇaṃ tu kāñjikaiḥ kṣālayettridhā //Context
RRÅ, V.kh., 4, 28.2
  ityevaṃ tu punaḥ kuryājjāyate gandhapiṣṭikā //Context
RRÅ, V.kh., 4, 29.1
  pāradasya palaikaṃ tu karṣaikaṃ śuddhagandhakam /Context
RRÅ, V.kh., 4, 30.2
  śuddhasūtaṃ palaikaṃ tu karṣārdhaṃ śuddhagandhakam //Context
RRÅ, V.kh., 4, 31.1
  nidhāya tāmrakhalve tu tadadho'gniṃ mṛduṃ kṣipet /Context
RRÅ, V.kh., 4, 36.2
  nidhāya jārayedgandhaṃ tulyaṃ tulyaṃ tu bhūdhare //Context
RRÅ, V.kh., 4, 38.1
  sarvāsāṃ gandhapiṣṭīnāṃ rañjanaṃ syāttu jāraṇāt /Context
RRÅ, V.kh., 4, 39.1
  lepayedvajramūṣāṃ tu golaṃ tatra nirodhayet /Context
RRÅ, V.kh., 4, 40.1
  samuddhṛtya punarmardyaṃ pūrvadrāvaistu pūrvavat /Context
RRÅ, V.kh., 4, 41.2
  mṛtapiṣṭipalaikaṃ tu peṣayedvāsakadravaiḥ //Context
RRÅ, V.kh., 4, 42.1
  tatkalkairnāgapatraṃ tu lepayitvā palāṣṭakam /Context
RRÅ, V.kh., 4, 45.2
  tannāgaṃ palamātraṃ tu yāmaikaṃ vāsakadravaiḥ //Context
RRÅ, V.kh., 4, 53.1
  ityevaṃ tu tridhā kuryāttāramāyāti kāñcanam /Context
RRÅ, V.kh., 4, 56.1
  jāyate kuṅkumābhaṃ tu tāraṃ tenaiva vedhayet /Context
RRÅ, V.kh., 4, 60.2
  yathā na patate tasmiñjalaṃ dhūlistu rakṣayet /Context
RRÅ, V.kh., 4, 63.3
  tīkṣṇaṃ śulbaṃ nāgavaṅgau drutaṃ nāgaṃ tu tutthakam /Context
RRÅ, V.kh., 4, 67.1
  pītavarṇaṃ bhavettattu tārāriṣṭaṃ nigadyate /Context
RRÅ, V.kh., 4, 68.2
  ete yogāstu catvāraḥ pṛthak cūrṇāni kārayet //Context
RRÅ, V.kh., 4, 70.1
  pūrvavallepayogena pratyekena tu kārayet /Context
RRÅ, V.kh., 4, 73.1
  madhunā yāmamātraṃ tu tena lepaṃ tu kārayet /Context
RRÅ, V.kh., 4, 73.1
  madhunā yāmamātraṃ tu tena lepaṃ tu kārayet /Context
RRÅ, V.kh., 4, 73.2
  śatāṃśena tu patrāṇāṃ tārāriṣṭasya yatnataḥ //Context
RRÅ, V.kh., 4, 75.1
  anena nāgacūrṇaṃ tu mardyaṃ mardyaṃ puṭe pacet /Context
RRÅ, V.kh., 4, 82.2
  chāyāśuṣkaṃ tu tatkṛtvā tulyāṃśaṃ mitrapañcakam //Context
RRÅ, V.kh., 4, 83.1
  dattvā tu mardayet khalve tārāriṣṭaṃ tu lepayet /Context
RRÅ, V.kh., 4, 83.1
  dattvā tu mardayet khalve tārāriṣṭaṃ tu lepayet /Context
RRÅ, V.kh., 4, 92.3
  tatkhoṭaṃ śatamāṃśena drutaṃ nāgaṃ tu vedhayet //Context
RRÅ, V.kh., 4, 93.1
  tannāgena śatāṃśena drutaṃ śulbaṃ tu vedhayet /Context
RRÅ, V.kh., 4, 93.2
  tatkhoṭaṃ śatamāṃśena drutaṃ nāgaṃ tu vedhayet /Context
RRÅ, V.kh., 4, 103.1
  śākavṛkṣasya mūlaṃ tu bhāvyaṃ tatpatrajairdravaiḥ /Context
RRÅ, V.kh., 4, 104.2
  dāpayetsaptavāraṃ tu divyaṃ bhavati kāñcanam //Context
RRÅ, V.kh., 4, 106.1
  uddhṛtya tena tārasya patralepaṃ tu kārayet /Context
RRÅ, V.kh., 4, 111.2
  yathā lohe palaikaṃ tu siddhacūrṇena saṃyutam //Context
RRÅ, V.kh., 4, 112.1
  vajramūṣāgataṃ ruddhvā dhmātaṃ khoṭaṃ bhavettu tat /Context
RRÅ, V.kh., 4, 118.1
  āvartate tu taccūrṇaṃ siddhacūrṇena pūrvavat /Context
RRÅ, V.kh., 4, 119.1
  tatsamaṃ tīkṣṇacūrṇaṃ ca tvandhamūṣāgataṃ dhamet /Context
RRÅ, V.kh., 4, 130.1
  tatkhoṭaṃ sūkṣmacūrṇaṃ tu siddhacūrṇena saṃyutam /Context
RRÅ, V.kh., 4, 131.1
  tīkṣṇaṃ śulbaṃ nāgavaṅgaṃ mṛtaṃ nāgaṃ tu tutthakam /Context
RRÅ, V.kh., 4, 133.2
  tat khoṭaṃ siddhacūrṇaṃ tu mardyaṃ pācyaṃ ca pūrvavat //Context
RRÅ, V.kh., 4, 135.1
  pītavarṇaṃ bhavettattu tārāriṣṭaṃ nigadyate /Context
RRÅ, V.kh., 4, 136.2
  ete yogāstu catvāraḥ pṛthak cūrṇāni kārayet //Context
RRÅ, V.kh., 4, 138.1
  pūrvavallepayogena pratyekena tu kārayet /Context
RRÅ, V.kh., 4, 139.2
  nāgacūrṇaṃ tu bhāgaikamandhamūṣāgataṃ dhamet //Context
RRÅ, V.kh., 4, 141.1
  madhunā yāmamātraṃ tu tena lepaṃ tu kārayet /Context
RRÅ, V.kh., 4, 141.1
  madhunā yāmamātraṃ tu tena lepaṃ tu kārayet /Context
RRÅ, V.kh., 4, 141.2
  śatāṃśena tu patrāṇāṃ tārāriṣṭasya yatnataḥ //Context
RRÅ, V.kh., 4, 147.2
  chāyāśuṣkaṃ tu tatkṛtvā tulyāṃśaṃ mitrapaṃcakam //Context
RRÅ, V.kh., 4, 148.1
  dattvā tu mardayet khalve tārāriṣṭaṃ tu lepayet /Context
RRÅ, V.kh., 4, 148.1
  dattvā tu mardayet khalve tārāriṣṭaṃ tu lepayet /Context
RRÅ, V.kh., 4, 161.1
  tanmardyaṃ mātuluṅgāmlairdinamekaṃ tu tena vai /Context
RRÅ, V.kh., 5, 13.1
  etatsvarṇaśatāṃśena sitasvarṇaṃ tu vedhayet /Context
RRÅ, V.kh., 5, 14.2
  śatāṃśe naiva vedhaṃtu sitahemena pūrvavat //Context
RRÅ, V.kh., 5, 23.2
  yāmaṃ mardyaṃ tu tadruddhvā āraṇyotpalakaiḥ puṭet //Context
RRÅ, V.kh., 5, 24.1
  ityevaṃ tu tridhā kuryānmardanaṃ puṭapācanam /Context
RRÅ, V.kh., 5, 25.1
  kāñjikairyāmamātraṃ tu puṭenaikena pācayet /Context
RRÅ, V.kh., 5, 28.1
  anena ṣoḍaśāṃśena sitasvarṇaṃ tu vedhayet /Context
RRÅ, V.kh., 5, 33.1
  ekaikaṃ niṣkamātraṃ tu mūṣāmadhye dinaṃ dhamet /Context
RRÅ, V.kh., 5, 35.1
  kṣipettajjāyate satyaṃ daśavarṇaṃ tu śobhanam /Context
RRÅ, V.kh., 5, 36.1
  tāmratulyaṃ śuddhahema samāvartya tu pattrayet /Context
RRÅ, V.kh., 5, 38.2
  tatsvarṇaṃ tāmrasaṃyuktaṃ samāvartya tu pattrayet //Context
RRÅ, V.kh., 5, 39.2
  ityevaṃ ṣaḍguṇaṃ tāmraṃ svarṇe bāhyaṃ krameṇa tu //Context
RRÅ, V.kh., 5, 40.2
  ṣaṭtriṃśāṃśena tenaiva aṣṭavarṇaṃ tu vedhayet //Context
RRÅ, V.kh., 5, 43.1
  ṣoḍaśāṃśena tenaiva aṣṭavarṇaṃ tu vedhayet /Context
RRÅ, V.kh., 5, 48.1
  ṣaṭtriṃśāṃśena tenaiva aṣṭavarṇaṃ tu vedhayet /Context
RRÅ, V.kh., 5, 48.2
  daśavarṇaṃ bhavettattu nātra kāryā vicāraṇā //Context
RRÅ, V.kh., 5, 50.1
  kuṣmāṇḍasya rasenaiva saptavāraṃ tu ḍhālanam /Context
RRÅ, V.kh., 5, 50.2
  niśāyuktena takreṇa saptavāraṃ tu ḍhālanam /Context
RRÅ, V.kh., 5, 53.1
  aṅkollabījacūrṇaṃ tu jvalatkāṣṭhopari kṣipet /Context
RRÅ, V.kh., 5, 54.1
  aṅkollabījacūrṇaṃ tu kṣiptvā vastreṇa bandhayet /Context
RRÅ, V.kh., 6, 7.2
  vajrīkṣīraistu tatpiṇḍaṃ ruddhvā gajapuṭe pacet //Context
RRÅ, V.kh., 6, 10.1
  mardayennāgacūrṇaṃ tu dinaṃ saṃpuṭagaṃ pacet /Context
RRÅ, V.kh., 6, 17.2
  dagdhaṃ tu cunnapāṣāṇam āranāle vinikṣipet //Context
RRÅ, V.kh., 6, 21.1
  mṛdā liptaṃ tu tacchuṣkaṃ samyaggajapuṭe pacet /Context
RRÅ, V.kh., 6, 25.2
  śuddhanāgasya cūrṇaṃ tu samaṃ bhūnāgacūrṇakam //Context
RRÅ, V.kh., 6, 27.1
  aṃdhamūṣāgataṃ dhāmyaṃ tataścūrṇaṃ tu kārayet /Context
RRÅ, V.kh., 6, 32.1
  piṣṭvā dhattūrajairdrāvaiḥ karañjasya tu bījakam /Context
RRÅ, V.kh., 6, 32.2
  tenaivāṅgulamātraṃ tu mūṣāgarbhaṃ pralepayet //Context
RRÅ, V.kh., 6, 34.2
  bhūdhare dinamekaṃ tu karīṣāgnau vipācayet //Context
RRÅ, V.kh., 6, 42.1
  catuḥṣaṣṭitamāṃśena drutaṃ śulbaṃ tu vedhayet /Context
RRÅ, V.kh., 6, 46.2
  marditaṃ tena tāmrasya patralepaṃ tu kārayet //Context
RRÅ, V.kh., 6, 48.1
  taddrave pūrvaśulbaṃ tu drāvitaṃ drāvitaṃ kṣipet /Context
RRÅ, V.kh., 6, 49.1
  pītagandhakacūrṇaṃ tu nāgavallyā dravaistryaham /Context
RRÅ, V.kh., 6, 49.2
  bhāvitaṃ tena tāmrasya patralepaṃ tu kārayet //Context
RRÅ, V.kh., 6, 52.2
  kāñcanīmūlacūrṇaṃ tu haritālaṃ manaḥśilā //Context
RRÅ, V.kh., 6, 60.1
  tatkhoṭaṃ bhāgamekaṃ tu śuddhatāmraṃ catuṣṭayam /Context
RRÅ, V.kh., 6, 68.1
  dinamaṅkolatailena pūrvavacca krameṇa tu /Context
RRÅ, V.kh., 6, 70.2
  nīlapuṣpā śvetapatrā picchilātirasā tu sā //Context
RRÅ, V.kh., 6, 78.2
  cālayan dinamekaṃ tu avatārya vilepayet //Context
RRÅ, V.kh., 6, 80.1
  ityevaṃ ca punaḥ kuryātpītavarṇaṃ bhavettu tat /Context
RRÅ, V.kh., 6, 81.1
  anayā pūrvaśulbaṃ tu patraṃ kṛtvā pralepayet /Context
RRÅ, V.kh., 6, 82.1
  ityevaṃ tu tridhā kuryāddivyaṃ bhavati kāñcanam /Context
RRÅ, V.kh., 6, 82.2
  anenaiva prakāreṇa tārāriṣṭaṃ tu rañjayet //Context
RRÅ, V.kh., 6, 83.2
  śuddhasūtapalakaṃ tu karṣaikaṃ gandhakasya ca //Context
RRÅ, V.kh., 6, 84.2
  mardayettu karāṅgulyā jāyate gandhapiṣṭikā //Context
RRÅ, V.kh., 6, 98.1
  śulbacūrṇaṃ palaikaṃ tu siddhacūrṇena saṃyutam /Context
RRÅ, V.kh., 6, 102.1
  punaḥ svarṇena tulyena samāvartaṃ tu kārayet /Context
RRÅ, V.kh., 6, 102.2
  punardviguṇahemnā tu triguṇena tataḥ punaḥ //Context
RRÅ, V.kh., 6, 107.2
  kāñjikaiḥ svedayettaṃ tu andhamūṣāgataṃ dhamet //Context
RRÅ, V.kh., 6, 115.1
  mardayettaptakhalve tu yāvadbhavati golakaḥ /Context
RRÅ, V.kh., 6, 115.2
  pṛthaksūtena tulyena gandhapiṣṭīṃ tu kārayet //Context
RRÅ, V.kh., 6, 118.1
  pācayed gandhatailaṃ tu yāvatkuṅkumasaṃnibham /Context
RRÅ, V.kh., 6, 124.2
  anena cāṣṭamāṃśena drutaṃ śulbaṃ tu vedhayet //Context
RRÅ, V.kh., 6, 125.1
  tena śulbena tāraṃ tu aṣṭamāṃśena vedhayet /Context
RRÅ, V.kh., 7, 8.2
  mardyaṃ yāmatrayaṃ khalve chāyāśuṣkaṃ tu golakam //Context
RRÅ, V.kh., 7, 19.1
  mūṣālepaḥ prakartavyaḥ chāyāśuṣkaṃ tu kārayet /Context
RRÅ, V.kh., 7, 25.2
  tatkhoṭaṃ svarṇasaṃtulyaṃ samāvartaṃ tu kārayet /Context
RRÅ, V.kh., 7, 27.2
  evaṃ daśaguṇaṃ hema jārayettatkrameṇa tu //Context
RRÅ, V.kh., 7, 28.1
  prakāśamūṣāgarbhe tu grasate vaḍavānalaḥ /Context
RRÅ, V.kh., 7, 30.1
  jāritaṃ sūtakhoṭaṃ tu kalkenānena saṃyutam /Context
RRÅ, V.kh., 7, 33.1
  piṣṭikhoṭaṃ sūkṣmacūrṇaṃ strīpuṣpeṇa tu bhāvayet /Context
RRÅ, V.kh., 7, 38.1
  nikṣipetpūrvapiṇḍe tu tadvatpacyāddinatrayam /Context
RRÅ, V.kh., 7, 40.2
  amlavargeṇa saṃyuktaṃ mardyaṃ piṇḍaṃ tu kalpayet //Context
RRÅ, V.kh., 7, 41.1
  tasmin piṇḍe yathā pūrvaṃ drutaṃ sūtaṃ tu kārayet /Context
RRÅ, V.kh., 7, 42.1
  eteṣāṃ piṇḍamadhye tu pūrvavadbhāvayedrasam /Context
RRÅ, V.kh., 7, 45.2
  pūrvāṃśaṃ drutasūtaṃ tu taṃ dattvā mardayetpunaḥ //Context
RRÅ, V.kh., 7, 50.2
  trayāṇāṃ palamekaṃ tu siddhacūrṇena saṃyutam //Context
RRÅ, V.kh., 7, 56.2
  pūrvā viḍavaṭī yā tu tāmekaikāṃ pradāpayet //Context
RRÅ, V.kh., 7, 61.2
  etasyaiva palaikaṃ tu siddhacūrṇena saṃyutam //Context
RRÅ, V.kh., 7, 63.2
  ruddhvā dhāmyaṃ punarlepyaṃ tribhirvāraistu kāñcanam //Context
RRÅ, V.kh., 7, 64.2
  mākṣikasya tvabhāve tu vaikrāntaṃ vātra yojayet //Context
RRÅ, V.kh., 7, 64.2
  mākṣikasya tvabhāve tu vaikrāntaṃ vātra yojayet //Context
RRÅ, V.kh., 7, 66.1
  gopittena tu tatsarvaṃ mardyaṃ yāmacatuṣṭayam /Context
RRÅ, V.kh., 7, 68.2
  anena śatabhāgena tāravedhāttu kāñcanam //Context
RRÅ, V.kh., 7, 69.2
  samāṃśaṃ svarṇapatraṃ tu ruddhvā gajapuṭe pacet //Context
RRÅ, V.kh., 7, 70.2
  anena mṛtahemnā tu drutaṃ tāraṃ tu vedhayet //Context
RRÅ, V.kh., 7, 70.2
  anena mṛtahemnā tu drutaṃ tāraṃ tu vedhayet //Context
RRÅ, V.kh., 7, 72.1
  dravais tumbaruvallyāstu dhānyābhraṃ saptadhātape /Context
RRÅ, V.kh., 7, 73.3
  vālukāyantramadhye tu jīrṇe vāpaṃ punaḥ kṣipet /Context
RRÅ, V.kh., 7, 82.1
  amlavetasametaistu tadrasaṃ mardayeddinam /Context
RRÅ, V.kh., 7, 83.1
  kaṅguṇītailamadhye tu baddho bhavati tadrasaḥ /Context
RRÅ, V.kh., 7, 84.1
  tatkhoṭaṃ sūkṣmacūrṇaṃ tu cūrṇāṃśaṃ drutasūtakam /Context
RRÅ, V.kh., 7, 85.2
  kṛṣṇābhrakaṃ tu bhāgaikaṃ sarvaṃ stanyena peṣayet //Context
RRÅ, V.kh., 7, 87.1
  pūrvacūrṇaṃ punardattvā tadvajjāryaṃ krameṇa tu /Context
RRÅ, V.kh., 7, 92.1
  tatkhoṭaṃ sūkṣmacūrṇaṃ tu pādāṃśaṃ drutapāradam /Context
RRÅ, V.kh., 7, 93.2
  mardayettaptakhalve tu dinaikaṃ kanyakādravaiḥ //Context
RRÅ, V.kh., 7, 94.1
  ruddhvātha bhūdhare pacyāddinānte tu samuddharet /Context
RRÅ, V.kh., 7, 95.1
  pūrvavad bhūdhare pacyādevaṃ deyaṃ tu saptadhā /Context
RRÅ, V.kh., 7, 96.2
  jāyate khoṭabaddhaṃ tu rañjanaṃ cāsya kathyate //Context
RRÅ, V.kh., 7, 97.2
  tulyāṃśamaṃdhamūṣāyāṃ dhmātaṃ khoṭaṃ bhavettu tat //Context
RRÅ, V.kh., 7, 98.1
  tatkhoṭaṃ palamekaṃ tu siddhacūrṇena saṃyutam /Context
RRÅ, V.kh., 7, 99.2
  anena pūrvakhoṭe tu drāvitaṃ rañjayet kramāt //Context
RRÅ, V.kh., 7, 101.2
  candrārkaṃ tāpyaśulbaṃ tu divyaṃ bhavati kāṃcanam //Context
RRÅ, V.kh., 7, 102.2
  tatkhoṭaṃ palamekaṃ tu siddhacūrṇena saṃyutam //Context
RRÅ, V.kh., 7, 104.2
  pakvabījaṃ bhavettattu drutasūte samaṃ dinam //Context
RRÅ, V.kh., 7, 110.1
  gaṃdhakaṃ sūkṣmacūrṇaṃ tu caṇakāmlena bhāvayet /Context
RRÅ, V.kh., 7, 110.2
  śatavāraṃ prayatnena strīpuṣpeṇa tu saptadhā //Context
RRÅ, V.kh., 7, 111.1
  drutapāradamadhye tu kiṃcitkarpūrasaṃyutam /Context
RRÅ, V.kh., 7, 114.1
  bāhye tu mṛttikā lepyā sarvato'ṅgulamātrakam /Context
RRÅ, V.kh., 7, 120.1
  tasmin bhasmapalamekaṃ pāradaṃ gaṃdhakasya tu /Context
RRÅ, V.kh., 7, 124.2
  tatkhoṭaṃ bhāgamekaṃ tu tribhāgaṃ drutasūtakam //Context
RRÅ, V.kh., 8, 2.1
  athavā vaṅgacūrṇaṃ tu māṣairbhallātajaiḥ phalaiḥ /Context
RRÅ, V.kh., 8, 20.1
  kṣāratrayasya cūrṇaṃ tu tatpṛṣṭhe vaṅgacūrṇakam /Context
RRÅ, V.kh., 8, 22.1
  vasante jāyate sā tu gorambhā pītapuṣpikā /Context
RRÅ, V.kh., 8, 34.1
  meṣaśṛṅgyāstu pañcāṅgaṃ strīstanyena tu peṣayet /Context
RRÅ, V.kh., 8, 34.1
  meṣaśṛṅgyāstu pañcāṅgaṃ strīstanyena tu peṣayet /Context
RRÅ, V.kh., 8, 42.1
  hemasūtādyathā jātaṃ piṣṭīkhoṭaṃ tu śobhanam /Context
RRÅ, V.kh., 8, 42.2
  tathaiva tārasūtena piṣṭīkhoṭaṃ tu kārayet //Context
RRÅ, V.kh., 8, 44.2
  śatāṃśena tu tattāraṃ jāyate śaṃbhubhāṣitam //Context
RRÅ, V.kh., 8, 49.1
  anena ṣoḍaśāṃśena drutaṃ vaṅgaṃ tu vedhayet /Context
RRÅ, V.kh., 8, 57.1
  madhusaṃjīvanīṃ piṣṭvā gardabhasya tu mūtrataḥ /Context
RRÅ, V.kh., 8, 60.1
  mūṣāmadhye tu tatkhoṭaṃ palamātraṃ vicūrṇayet /Context
RRÅ, V.kh., 8, 61.2
  anena pūrvakhoṭaṃ tu rañjayetsaptavārakam //Context
RRÅ, V.kh., 8, 62.2
  rañjayetsaptavārāṇi sūkṣmacūrṇaṃ tu kārayet //Context
RRÅ, V.kh., 8, 66.1
  śvetābhrakasya sattvaṃ tu kāntasattvaṃ tathāyasam /Context
RRÅ, V.kh., 8, 68.2
  mardayettaptakhalve tu dinaikaṃ kanyakādravaiḥ //Context
RRÅ, V.kh., 8, 72.1
  vajreṇa sāritaṃ yattu sūtabhasma purā kṛtam /Context
RRÅ, V.kh., 8, 74.2
  tenaiva ṣoḍaśāṃśena drutaṃ tāmraṃ tu vedhayet /Context
RRÅ, V.kh., 8, 75.1
  tāravanmārayed vaṅgaṃ tena tāmraṃ tu vedhayet /Context
RRÅ, V.kh., 8, 76.2
  tridinaṃ taptakhalve tu tatsūtaṃ kharparodare //Context
RRÅ, V.kh., 8, 82.2
  svāṅgaśītaṃ samuddhṛtya drutaṃ śulbaṃ tu vedhayet /Context
RRÅ, V.kh., 8, 87.1
  bījānyuttaravāruṇyāḥ strīstanyena tu peṣayet /Context
RRÅ, V.kh., 8, 90.1
  śṛṅgāṭī śaṃkhacūrṇaṃ tu gomūtraiḥ sāranālakaiḥ /Context
RRÅ, V.kh., 8, 90.2
  piṣṭvā tatkalkamadhye tu taptaṃ taptaṃ niṣiñcayet //Context
RRÅ, V.kh., 8, 92.0
  tārārdhena samāvartya śuddhaṃ tāraṃ bhavettu tat //Context
RRÅ, V.kh., 8, 95.2
  loṇāranālamadhye tu śatadhā pūrvavadbhavet //Context
RRÅ, V.kh., 8, 97.0
  ityevaṃ saptadhā kuryāddalayogyaṃ bhavettu tat //Context
RRÅ, V.kh., 8, 99.1
  mandāgnau cālayettāvadyāvatkṛṣṭirbhavettu tat /Context
RRÅ, V.kh., 8, 103.2
  daśāṃśe tu drute tāmre ḍhālayeddadhigomaye /Context
RRÅ, V.kh., 8, 108.1
  muṇḍalohasya cūrṇaṃ tu grāhayedbhāgapañcakam /Context
RRÅ, V.kh., 8, 108.2
  tadgarbhe tālasattvaṃ tu bhāgaikaṃ saṃniveśayet //Context
RRÅ, V.kh., 8, 109.2
  dhmātaṃ tīvraṃ tu saṃcūrṇya punaḥ sattvaṃ tu dāpayet //Context
RRÅ, V.kh., 8, 109.2
  dhmātaṃ tīvraṃ tu saṃcūrṇya punaḥ sattvaṃ tu dāpayet //Context
RRÅ, V.kh., 8, 111.2
  tritayaṃ tu samāvartya tāmrāre drāvite same //Context
RRÅ, V.kh., 8, 118.1
  ṣoḍaśāṃśena śulbaṃ tu ḍhālayeddadhigomaye /Context
RRÅ, V.kh., 8, 118.2
  tataḥ śuddhena tāreṇa samāvartya samena tu /Context
RRÅ, V.kh., 8, 119.1
  cālayanneva laghvagnau yāvatkṛṣṇaṃ bhavettu tat /Context
RRÅ, V.kh., 8, 122.2
  cālayellohapātre tu tailaṃ yāvattu jīryate //Context
RRÅ, V.kh., 8, 122.2
  cālayellohapātre tu tailaṃ yāvattu jīryate //Context
RRÅ, V.kh., 8, 124.1
  catuḥṣaṣṭitamāṃśena drutaṃ śulbaṃ tu vedhayet /Context
RRÅ, V.kh., 8, 131.3
  tārārdhena samāvartya śuddhatāraṃ bhavettu tat //Context
RRÅ, V.kh., 8, 133.1
  ṣaḍaṃśaṃ dāpayed bījaṃ śuddhatāraṃ bhavettu tat /Context
RRÅ, V.kh., 8, 136.2
  ityevaṃ tu tridhā kuryād atyantaṃ mṛdutāṃ vrajet //Context
RRÅ, V.kh., 8, 140.2
  tatkiṃciddalajātaṃ tu ghaṭikārdhātsamuddharet //Context
RRÅ, V.kh., 8, 141.2
  ityevaṃ tu tridhā kuryāt dalaṃ bhavati nirmalam //Context
RRÅ, V.kh., 8, 143.2
  ciñcāranālabhāṇḍe tu śubhraṃ bhavati śaṃkhavat //Context
RRÅ, V.kh., 9, 1.1
  vajreṇa hemamilitena tu rañjitena sūtena hemamilitena surañjitena /Context
RRÅ, V.kh., 9, 6.2
  bālavatsapurīṣaṃ ca strīstanyena tu peṣayet /Context
RRÅ, V.kh., 9, 8.1
  strīstanyaiḥ peṣitaṃ sarvaṃ mūṣālepaṃ tu kārayet /Context
RRÅ, V.kh., 9, 10.1
  ekīkṛtya tu tanmardyaṃ dinamamlena kenacit /Context
RRÅ, V.kh., 9, 10.2
  taptakhalve tu tatkalkaṃ samuddhṛtya nirodhayet //Context
RRÅ, V.kh., 9, 21.1
  meṣaśṛṃgyāstu pañcāṅgaṃ strīstanyena tu peṣayet /Context
RRÅ, V.kh., 9, 21.1
  meṣaśṛṃgyāstu pañcāṅgaṃ strīstanyena tu peṣayet /Context
RRÅ, V.kh., 9, 25.1
  svarṇena tu samāvartya sāraṇātrayayogataḥ /Context
RRÅ, V.kh., 9, 28.1
  lakṣāṃśena tu tenaiva sitahemaṃ tu vedhayet /Context
RRÅ, V.kh., 9, 28.1
  lakṣāṃśena tu tenaiva sitahemaṃ tu vedhayet /Context
RRÅ, V.kh., 9, 32.1
  anena vajrakhoṭaṃ tu yathāpūrvaṃ tu rañjayet /Context
RRÅ, V.kh., 9, 32.1
  anena vajrakhoṭaṃ tu yathāpūrvaṃ tu rañjayet /Context
RRÅ, V.kh., 9, 33.1
  athavā dvaṃdvakhoṭaṃ tu sūkṣmacūrṇaṃ tu kārayet /Context
RRÅ, V.kh., 9, 33.1
  athavā dvaṃdvakhoṭaṃ tu sūkṣmacūrṇaṃ tu kārayet /Context
RRÅ, V.kh., 9, 36.2
  tatkhoṭaṃ tu samuddhṛtya rañjayettan nigadyate //Context
RRÅ, V.kh., 9, 37.2
  tatkhoṭaṃ palamekaṃ tu siddhacūrṇena saṃyutam //Context
RRÅ, V.kh., 9, 39.1
  anena pūrvakhoṭaṃ tu mūṣāmadhye ca pūrvavat /Context
RRÅ, V.kh., 9, 40.2
  anena lakṣabhāgena drutaṃ śulvaṃ tu vedhayet //Context
RRÅ, V.kh., 9, 42.1
  karṣaikaṃ drutasūtasya hyaṣṭaguṃjaṃ tu hāṭakam /Context
RRÅ, V.kh., 9, 43.1
  mardayettaptakhalve tu vajramūṣāndhitaṃ pacet /Context
RRÅ, V.kh., 9, 48.1
  vālukābhāṇḍamadhye tu cullyāṃ mṛdvagninā pacet /Context
RRÅ, V.kh., 9, 56.2
  yāvatsūtāvaśeṣaṃ tu tāvajjāryaṃ puṭena vai //Context
RRÅ, V.kh., 9, 59.2
  anena koṭibhāgena drutaṃ śulbaṃ tu vedhayet /Context
RRÅ, V.kh., 9, 61.2
  supakvabhānupatraistu liptapatrāṇi veṣṭayet //Context
RRÅ, V.kh., 9, 66.2
  tatastulyena svarṇena samāvartaṃ tu kārayet //Context
RRÅ, V.kh., 9, 69.2
  mardayettaptakhalve tu tridinānte samuddharet //Context
RRÅ, V.kh., 9, 100.1
  tenaiva ṣoḍaśāṃśena drutaṃ tāraṃ tu vedhayet /Context
RRÅ, V.kh., 9, 105.2
  tat khoṭaṃ siddhacūrṇaṃ tu gaṃdhakāmlena mardayet //Context
RRÅ, V.kh., 9, 106.2
  anena pūrvakhoṭaṃ tu drutaṃ vāpyaṃ punaḥ punaḥ //Context
RRÅ, V.kh., 9, 109.1
  pūrvoktaṃ bhasmasūtaṃ tu palaikaṃ samapannagam /Context
RRÅ, V.kh., 9, 110.1
  mṛdvagninā tu tatpātre mardayetpācayecchanaiḥ /Context
RRÅ, V.kh., 9, 113.1
  sahasrāṃśena tenaivaṃ tārāriṣṭaṃ tu vedhayet /Context
RRÅ, V.kh., 9, 116.1
  divyayogavaraiḥ khoṭaṃ pūrvaṃ nānāvidhaṃ tu yat /Context
RRÅ, V.kh., 9, 116.2
  proktaṃ tatkhoṭamekaṃ tu drāvayetpiṣṭikhoṭavat //Context
RRÅ, V.kh., 9, 117.1
  drutaṃ tu pāradaṃ divyaṃ mṛtyudāridryanāśanam /Context
RRÅ, V.kh., 9, 119.2
  anena koṭimāṃśena drutaśulbaṃ tu vedhayet //Context
RRÅ, V.kh., 9, 122.1
  etāsāṃ dravamādāya mūṣālepaṃ tu kārayet /Context
RRÅ, V.kh., 9, 128.2
  ityevaṃ triguṇaṃ jāryam indranīlaṃ krameṇa tu //Context
RRÅ, V.kh., 9, 129.1
  tadrasaṃ vaktramadhye tu yaḥ karoti narottamaḥ /Context