References

RSK, 1, 9.2
  lohārkāśmajakhalve tu tapte caiva vimardayet //Context
RSK, 1, 14.1
  sūtaṃ gandhaṃ rasaikāṃśaṃ stokaṃ stokaṃ tu khalvagam /Context
RSK, 1, 18.1
  pāṭaḥ parpaṭikābandhaḥ piṣṭibandhastu khoṭakaḥ /Context
RSK, 1, 23.1
  pūrvavat saṃpuṭīkṛtya paścāttu cullake nyaset /Context
RSK, 1, 23.2
  dṛḍhaṃ kṛtvālavālaṃ tu jalaṃ tatra vinikṣipet //Context
RSK, 1, 25.1
  hastavatpiṇḍamānaṃ tu hyādau prajvālayetsudhīḥ /Context
RSK, 1, 26.2
  ūrdhvasthālyāṃ tu yallagnaṃ tadūrdhvaṃ bhasma siddhidam //Context
RSK, 1, 48.1
  vallamekaṃ nare'śve tu gadyāṇaṃ ca gaje dvayam /Context
RSK, 2, 1.2
  akṛtrimā ime ghoṣāvartakādyāstu kṛtrimāḥ //Context
RSK, 2, 7.1
  amlena mardayitvā tu kṛtvā tasya ca golakam /Context
RSK, 2, 14.1
  dvyarkau nepālamlecchau tu rase nepāla uttamaḥ /Context
RSK, 2, 15.1
  mlecchastu kṣālitaḥ kṛṣṇo rūkṣaḥ stabdho ghanāsahaḥ /Context
RSK, 2, 16.1
  tāmraṃ tu viṣavajjñeyaṃ yatnataḥ sādhyate hi tat /Context
RSK, 2, 16.2
  eko doṣo viṣe samyaktāmre tvaṣṭau prakīrtitāḥ //Context
RSK, 2, 22.1
  kāsīsasya jalenaiva vāraṃ vāraṃ tu bhāvayet /Context
RSK, 2, 25.2
  khurakaṃ tu guṇaiḥ śreṣṭhaṃ miśrakaṃ na rase hitam //Context
RSK, 2, 45.2
  triṃśaddināni gharme tu tato vāritaraṃ bhavet //Context
RSK, 2, 47.1
  varākvāthe tu tattulyaṃ ghṛtamāyasam /Context
RSK, 2, 53.1
  mṛtastu rasako rūkṣastridoṣaghno jvarāpahaḥ /Context
RSK, 2, 60.2
  sattvābhāve tu niścandraṃ raseṣviṣṭaṃ taducyate //Context
RSK, 3, 4.1
  nānārasauṣadhairye tu duṣṭā yāntīha no gadāḥ /Context
RSK, 3, 10.1
  samudre mathyamāne tu vāsukervadanāddrutaḥ /Context