Fundstellen

RCūM, 10, 8.2
  dehalohakaraṃ tattu sarvarogaharaṃ param //Kontext
RCūM, 10, 15.2
  anyathā tvaguṇaṃ kṛtvā vikarotyeva niścitam //Kontext
RCūM, 10, 44.2
  atha sattvakaṇāṃstāṃstu kvāthayitvāmlakāñjikaiḥ //Kontext
RCūM, 10, 90.2
  sattvaṃ muñcati tadyukto rasaḥ syāttu rasāyanaḥ //Kontext
RCūM, 10, 100.2
  vahnau kṣiptaṃ bhavedyattu liṅgākāraṃ hyadhūmakam /Kontext
RCūM, 10, 138.2
  tāpyasattvaṃ viśuddhaṃ tu dehalohakaraṃ param //Kontext
RCūM, 11, 21.2
  ghṛtākte lohapātre tu vidrutaṃ śuddhagandhakam //Kontext
RCūM, 11, 33.3
  strīpuṣpaharaṇaṃ tattu guṇālpaṃ piṇḍatālakam //Kontext
RCūM, 11, 101.2
  tadanye tu varāṭāḥ syur guravaḥ śleṣmapittalāḥ //Kontext
RCūM, 12, 28.2
  bhairavastu punaḥ prāha doṣo doṣe'sti sarvathā //Kontext
RCūM, 13, 5.2
  athārdrakarasaistāṃ tu mardayitvātha kajjalīm //Kontext
RCūM, 13, 30.1
  tārkṣyabhasma tu śāṇaikaṃ vajrabhasma tadardhakam /Kontext
RCūM, 13, 46.1
  vartayitvā tu taṃ golaṃ kalkenānena lepayet /Kontext
RCūM, 13, 48.1
  mardayitvā tu taṃ golaṃ puṭedvārāṇi viṃśatim /Kontext
RCūM, 13, 72.1
  dantabandhe tu saṃjāte vallamātramamuṃ rasam /Kontext
RCūM, 14, 13.1
  karṣapramāṇaṃ tu suvarṇapatraṃ śarāvaruddhaṃ paṭudhātuyuktam /Kontext
RCūM, 14, 46.2
  tāmranirdalapatrāṇi viliptāni tu sindhunā //Kontext
RCūM, 14, 51.1
  dhmātvājāmūtramadhye tu sakṛdeva nimajjayet /Kontext
RCūM, 14, 56.1
  kumārīpatramadhye tu śulbapatraṃ niveśitam /Kontext
RCūM, 14, 65.1
  ativāntau bhajedbhṛṣṭamikṣukhaṇḍaṃ tu śītalam /Kontext
RCūM, 14, 128.2
  nandinā tu viśuddhyarthaṃ lohaṃ proktaṃ sudhāsamam //Kontext
RCūM, 14, 148.2
  tiryagākāracullyāṃ tu tiryagvaktraṃ ghaṭaṃ kṣipet /Kontext
RCūM, 14, 153.2
  nāgaṃ doṣavinirmuktaṃ jāyate tu rasāyanam //Kontext
RCūM, 14, 199.1
  purāṇāṅkolabījānāṃ peṣaṃ kṛtvā tu durghanam /Kontext
RCūM, 14, 201.2
  paṭaṃ ca paribaddhvā tu sandhibandhaṃ samācaret //Kontext
RCūM, 14, 218.2
  śuṣke tu nirgataṃ tailaṃ kṣipennāgakaraṇḍake //Kontext
RCūM, 14, 227.1
  ekarātroṣitaṃ tattu piṇḍīkṛtya tataḥ param /Kontext
RCūM, 15, 3.2
  māyoḥ śāntiṃ rajatamamalaṃ kāntametatsamastaṃ śrīmān sūtaḥ sakalagadahṛd dehalohe tu siddhaḥ //Kontext
RCūM, 15, 4.2
  sampravṛtte tu sambhoge trilokīkṣobhakāriṇi //Kontext
RCūM, 15, 11.1
  pāvakāsyāccyutaṃ yattu rasastatsamabhūt khalu /Kontext
RCūM, 15, 12.1
  pīyamānaṃ tu nāgāsyātpatitaṃ gauraveṇa yat /Kontext
RCūM, 15, 14.1
  nīyamānastu gaṅgāyā vāyunā gauravena yat /Kontext
RCūM, 15, 55.2
  ṣoḍaśāṃśena citrāṃ tu tadatra svedanaṃ matam //Kontext
RCūM, 15, 68.1
  kiṃtvatra rājikā viśvahiṅgūnāṃ mānasaṃsthitiḥ /Kontext
RCūM, 16, 61.1
  grāsastu saptamo deyo vāradvitayayogataḥ /Kontext
RCūM, 16, 77.2
  bālastu kalpanīyena dehalohavidhāyakaḥ //Kontext
RCūM, 16, 80.1
  tatra bālaḥ kumāraśca neṣyate tu rasāyane /Kontext
RCūM, 16, 82.1
  dviguṇābhrakajīrṇastu dhūmatvaṃ naiva gacchati /Kontext
RCūM, 16, 83.2
  jīrṇaṣaṣṭhaguṇābhrastu brahmāyuṣyaprado rasaḥ //Kontext
RCūM, 16, 84.1
  jīrṇasaptaguṇābhrastu dadyādāyuḥ savikramaḥ /Kontext
RCūM, 4, 28.2
  nirvāpaṇaṃ tu yatproktaṃ vaidyairnirvāhaṇaṃ khalu //Kontext
RCūM, 4, 37.1
  cūrṇābhraṃ śālisaṃyuktaṃ vastre baddhaṃ tu kāñjike /Kontext
RCūM, 4, 41.2
  uddrāve vaṃśajāste tu svedane bādarāḥ śubhāḥ //Kontext
RCūM, 4, 50.2
  niṣkamātre tu nāge 'smin lohakhāryāṃ drute sati //Kontext
RCūM, 4, 62.2
  piṣṭīṃ kṛtvā tu pūrveṇa pūrvakalkena yojayet //Kontext
RCūM, 5, 7.2
  gharṣaścaiva daśāṅgulastu yadidaṃ khalvākhyayantraṃ smṛtam //Kontext
RCūM, 5, 28.2
  vibhāgena vipāke tu dravyeṇānyena yogataḥ //Kontext
RCūM, 5, 93.1
  ūrdhvaṃ vahnir adhaścāpo madhye tu rasasaṃgrahaḥ /Kontext
RCūM, 5, 132.1
  śikhitraistāṃ samāpūrya dhamedbhastrādvayena tu /Kontext
RCūM, 5, 162.1
  anuktapuṭamāne tu sādhyadravyabalābalāt /Kontext