Fundstellen

ÅK, 1, 25, 25.2
  ekatrāvartitāste tu candrārkamiti kathyate //Kontext
ÅK, 1, 25, 26.2
  nirvāpaṇaṃ tu tatproktaṃ vaidyairnirvāhaṇaṃ khalu //Kontext
ÅK, 1, 25, 48.2
  niṣkamātraṃ tu nāge'smin lohākhye yā drute sati //Kontext
ÅK, 1, 25, 60.2
  piṣṭīṃ kṛtvā tu pūrveṇa pūrvakalkaiśca yojayet //Kontext
ÅK, 1, 25, 77.1
  uktadravye taddravatāḍanametaddhi so'bhiṣekastu /Kontext
ÅK, 1, 26, 22.1
  upariṣṭāttu tatsthālyāṃ kṣipedanyāmadhomukhīm /Kontext
ÅK, 1, 26, 89.2
  ūrdhvaṃ vahniradhaścāpo madhye tu rasasaṅgrahaḥ //Kontext
ÅK, 1, 26, 91.2
  susaṃdhisaṃdhitaṃ kṛtvā divyabhāṇḍe tu sammukham //Kontext
ÅK, 1, 26, 92.1
  aṣṭāṅgulamukhaṃ taṃ tu dīrghaṃ syātṣoḍaśāṅgulam /Kontext
ÅK, 1, 26, 93.1
  tatra pātālayantre tu sūtakādi nipātayet /Kontext
ÅK, 1, 26, 104.1
  loṇasya viṃśatiṃ bhāgānbhāgamekaṃ tu gugguloḥ /Kontext
ÅK, 1, 26, 104.2
  suślakṣṇaṃ peṣayitvā tu vāraṃ vāraṃ punaḥ punaḥ //Kontext
ÅK, 1, 26, 105.2
  kārīṣe vā tuṣāgnau vā bhūmau tu svedayenmṛdu //Kontext
ÅK, 1, 26, 118.2
  koṣṭhīṃ gartasya madhye tu dvādaśāṃgulamāyatām //Kontext
ÅK, 1, 26, 122.1
  mūṣāyāṃ vatsanābhaṃ tu nikṣiped ūrdhvabhājane /Kontext
ÅK, 1, 26, 123.1
  adho mṛdvagninā pākastvetat khecarayantrakam /Kontext
ÅK, 1, 26, 125.1
  kṛtvā mṛdvagninā pākastvetat kāpāliyantrakam /Kontext
ÅK, 1, 26, 146.2
  evaṃ dvitīyaṃ pātraṃ tu tṛtīyamapi tadvidham //Kontext
ÅK, 1, 26, 182.1
  dravyanirvahaṇe sā ca vārtikaistu praśasyate /Kontext
ÅK, 1, 26, 184.2
  tilabhasma dviraṃśaṃ tu iṣṭakāṃśasamanvitam //Kontext
ÅK, 1, 26, 190.1
  ekāṃśau dvau tu dagdhasya tuṣasya strīśiroruhām /Kontext
ÅK, 1, 26, 190.2
  samāṃśastatsamastaṃ tu chāgīdugdhena mardayet //Kontext
ÅK, 1, 26, 193.1
  mokṣakṣārasya bhāgau dvāv yatkṛtau sā tu mūṣā syāduttamā tāraśodhane /Kontext
ÅK, 1, 26, 195.2
  viḍvargeṇa tu saṃmiśrā viḍvargeṇa pariplutā //Kontext
ÅK, 1, 26, 197.2
  viṣaṭaṅkaṇaguñjābhir mūṣālepaṃ tu kārayet //Kontext
ÅK, 1, 26, 237.1
  anuktapuṭamāne tu sādhyadravyabalābalāt /Kontext
ÅK, 1, 26, 243.2
  sthūlaprakoṣṭhamātraṃ tu śreṣṭhaṃ sūtendrapācane //Kontext
ÅK, 2, 1, 12.1
  sūryakāntaś candrakāntas tārakāntastu kāntakaḥ /Kontext
ÅK, 2, 1, 17.1
  eteṣvekaṃ tu bhāṇḍāntaḥ kiṃcidūnaṃ prapūrayet /Kontext
ÅK, 2, 1, 28.1
  ghṛtākte lohapātre tu drāvitaṃ ḍhālayettataḥ /Kontext
ÅK, 2, 1, 32.2
  gandhakasya tu pādāṃśaṃ ṭaṅkaṇaṃ dravasaṃyutam //Kontext
ÅK, 2, 1, 37.1
  athavārkasnuhīkṣīrairvastraṃ lepyaṃ tu saptadhā /Kontext
ÅK, 2, 1, 37.2
  gandhakaṃ navanītena piṣṭvā vastraṃ lipettu tām //Kontext
ÅK, 2, 1, 39.1
  gandhakastu kuberākṣītailena ciramarditaḥ /Kontext
ÅK, 2, 1, 51.1
  strīpuṣpaharaṇaṃ tattu guṇālpaṃ piṇḍatālakam /Kontext
ÅK, 2, 1, 52.2
  tālakaṃ kaṇaśaḥ kṛtvā daśāṃśena tu ṭaṅkaṇam //Kontext
ÅK, 2, 1, 111.2
  mākṣikaṃ dinamekaṃ tu marditaṃ vaṭakīkṛtam //Kontext
ÅK, 2, 1, 138.2
  tadā tu sattvaṃ patitaṃ jānīyānnānyathā kvacit //Kontext
ÅK, 2, 1, 146.2
  ayaṃ sāmānyasaṃskāro viśeṣastu nigadyate //Kontext
ÅK, 2, 1, 151.1
  sumṛtīkaraṇaṃ caiva tvamṛtīkaraṇaṃ tathā /Kontext
ÅK, 2, 1, 173.1
  ruddhvā ruddhvā puṭaistvevaṃ niścandraṃ cābhrakaṃ bhavet /Kontext
ÅK, 2, 1, 177.1
  yāmaṃ mardyaṃ tu tadgolaṃ ruddhvā gajapuṭe pacet /Kontext
ÅK, 2, 1, 226.2
  bhakṣayettu śaratkāle nityaṃ tanmalamāharet //Kontext
ÅK, 2, 1, 242.2
  dehalohamayīṃ siddhiṃ dāsyatastu na saṃśayaḥ //Kontext
ÅK, 2, 1, 245.2
  taireva dinamekaṃ tu mardayecchuddhimāpnuyāt //Kontext
ÅK, 2, 1, 270.1
  khagastu phaṭakī dugdhapāṣāṇo netrarogahā /Kontext
ÅK, 2, 1, 276.2
  rītyāṃ tu dhāmyamānāyāṃ tatkiṭṭaṃ tu rasāñjanam //Kontext
ÅK, 2, 1, 276.2
  rītyāṃ tu dhāmyamānāyāṃ tatkiṭṭaṃ tu rasāñjanam //Kontext
ÅK, 2, 1, 277.1
  tadabhāve tu kartavyaṃ dārvīkvāthasamudbhavam /Kontext
ÅK, 2, 1, 290.2
  teṣu jātaṃ tu niryāsamaphenaṃ bruvate janāḥ //Kontext
ÅK, 2, 1, 292.1
  śvetaṃ tu jāraṇaṃ proktaṃ kṛṣṇavarṇaṃ tu māraṇam /Kontext
ÅK, 2, 1, 292.1
  śvetaṃ tu jāraṇaṃ proktaṃ kṛṣṇavarṇaṃ tu māraṇam /Kontext
ÅK, 2, 1, 301.1
  muktāsphoṭastautikastu mauktikaprasavā ca sā /Kontext
ÅK, 2, 1, 318.2
  rālastu pañcadhā prokto raktaḥ pītaḥ sito'sitaḥ //Kontext
ÅK, 2, 1, 319.2
  rālastu śiśiraḥ snigdhaḥ kaṣāyastiktako rase //Kontext
ÅK, 2, 1, 323.1
  padmastu kumudaścaiva suvarṇaḥ pañcamaḥ priye /Kontext
ÅK, 2, 1, 334.2
  sāmudrakaṃ tu sāmudraṃ sāmudralavaṇaṃ śivam //Kontext