References

RājNigh, 13, 14.2
  śvetakaṃ tu mahāśubhraṃ rajataṃ taptarūpakam //Context
RājNigh, 13, 24.1
  sīsakaṃ tu jaḍaṃ sīsaṃ yavaneṣṭaṃ bhujaṃgamam /Context
RājNigh, 13, 26.1
  sīsaṃ tu vaṅgatulyaṃ syāt rasavīryavipākataḥ /Context
RājNigh, 13, 33.1
  kāṃsyaṃ tu tiktam uṣṇaṃ cakṣuṣyaṃ vātakaphavikāraghnam /Context
RājNigh, 13, 41.1
  lohakiṭṭaṃ tu kiṭṭaṃ syāl lohacūrṇam ayomalam /Context
RājNigh, 13, 42.1
  lohakiṭṭaṃ tu madhuraṃ kaṭūṣṇaṃ krimivātanut /Context
RājNigh, 13, 55.2
  rasasya jāraṇe tūktaṃ tat sattvaṃ tu rasāyanam //Context
RājNigh, 13, 55.2
  rasasya jāraṇe tūktaṃ tat sattvaṃ tu rasāyanam //Context
RājNigh, 13, 78.1
  kāsīsaṃ tu kaṣāyaṃ syāt śiśiraṃ viṣakuṣṭhajit /Context
RājNigh, 13, 90.1
  kulatthikā tu cakṣuṣyā kaṣāyā kaṭukā himā /Context
RājNigh, 13, 95.1
  rītyāṃ tu dhmāyamānāyāṃ tatkiṭṭaṃ tu rasāñjanam /Context
RājNigh, 13, 95.1
  rītyāṃ tu dhmāyamānāyāṃ tatkiṭṭaṃ tu rasāñjanam /Context
RājNigh, 13, 95.2
  tadabhāve tu kartavyaṃ dārvīkvāthasamudbhavam //Context
RājNigh, 13, 103.2
  cakṣuṣyamamṛtotpannaṃ tutthakharparikā tu ṣaṭ //Context
RājNigh, 13, 126.2
  muktāsphoṭas tautikaṃ tu mauktikaprasavā ca sā /Context
RājNigh, 13, 156.2
  chāyāḥ pāṭalanīlapītadhavalās tatrāpi sāmānyataḥ saptānāṃ bahuśo na labdhir itaracchaukteyakaṃ tūlvaṇam //Context
RājNigh, 13, 157.2
  marditamapi śālituṣairyadavikṛtaṃ tattu mauktikaṃ jātyam //Context
RājNigh, 13, 168.1
  pītastu puṣparāgaḥ pītasphaṭikaśca pītaraktaśca /Context
RājNigh, 13, 175.1
  bhasmāṅgaṃ kākapādaṃ ca rekhākrāntaṃ tu vartulam /Context
RājNigh, 13, 176.2
  sphītāṃ kīrtim anuttamāṃ śriyamidaṃ dhatte yathāsvaṃ dhṛtaṃ martyānām ayathāyathaṃ tu kuliśaṃ pathyaṃ hi nānyattataḥ //Context
RājNigh, 13, 178.1
  vipraḥ so 'pi rasāyaneṣu balavānaṣṭāṅgasiddhiprado rājanyastu nṛṇāṃ valīpalitajit mṛtyuṃ jayed añjasā /Context
RājNigh, 13, 178.2
  dravyākarṣaṇasiddhidastu sutarāṃ vaiśyo'tha śūdro bhavet sarvavyādhiharastadeṣa kathito vajrasya varṇyo guṇaḥ //Context
RājNigh, 13, 179.1
  nīlastu sauriratnaṃ syān nīlāśmā nīlaratnakaḥ /Context
RājNigh, 13, 185.1
  gomedakastu gomedo rāhuratnaṃ tamomaṇiḥ /Context
RājNigh, 13, 192.2
  yadgātre gurutāṃ dadhāti nitarāṃ snigdhaṃ tu doṣojjhitaṃ vaiḍūryaṃ vimalaṃ vadanti sudhiyaḥ svacchaṃ ca tacchobhanam //Context
RājNigh, 13, 195.2
  devejye puṣparāgaṃ kuliśamapi kaver nīlam arkātmajasya svarbhānoścāpi gomedakam atha vidurodbhāvitaṃ kiṃtu ketoḥ //Context
RājNigh, 13, 210.1
  candrakāntastu śiśiraḥ snigdhaḥ pittāsratāpahṛt /Context