References

RKDh, 1, 1, 9.2
  anyatra tu kṛtaḥ kāntāyase khalve bhavet koṭiguṇo rasaḥ //Context
RKDh, 1, 1, 12.1
  lohair nivartito yastu taptakhalvaḥ sa ucyate /Context
RKDh, 1, 1, 12.2
  ajāśakṛttuṣāgniṃ tu dīpayitvā bhuvi kṣipet //Context
RKDh, 1, 1, 14.2
  lauho navāṅguloccastu nimnatve ca ṣaḍaṅgulaḥ //Context
RKDh, 1, 1, 24.1
  tayostu kṣipeddaṇḍaṃ tanmadhye rasapoṭalīm /Context
RKDh, 1, 1, 24.2
  baddhvā tu svedayedevaṃ dolāyantram iti smṛtam //Context
RKDh, 1, 1, 26.1
  tayostu nikṣipeddaṇḍaṃ tanmadhye rasapoṭalīm /Context
RKDh, 1, 1, 26.2
  baddhvā tu svedayedetad dolāyantram iti smṛtam //Context
RKDh, 1, 1, 31.1
  daṇḍamadhye tu sudṛḍhaṃ badhnīyād dravyapoṭalīm /Context
RKDh, 1, 1, 39.1
  pātram etattu gartasthe pātre yatnena vinyaset /Context
RKDh, 1, 1, 40.1
  mṛdā sampūrya gartaṃ tu vahniṃ dadyāt prayogavit /Context
RKDh, 1, 1, 41.1
  uparisthaṃ tu vai pātraṃ śanaiḥ samavatārayet /Context
RKDh, 1, 1, 41.2
  adhaḥpātragataṃ tailaṃ gṛhṇīyāttu vidhānataḥ //Context
RKDh, 1, 1, 47.2
  pacedyathākramaṃ tv etadyantraṃ ḍamarūkāhvayam //Context
RKDh, 1, 1, 48.1
  ghaṭe tu cullikāsaṃsthe nikṣipetsalilādikam /Context
RKDh, 1, 1, 48.2
  adhomukhaṃ ghaṭaṃ tv anyaṃ mukhe tasya nidhāpayet //Context
RKDh, 1, 1, 49.2
  uparisthe tato bhāṇḍe nāḍikāṃ tu niveśayet //Context
RKDh, 1, 1, 50.1
  ekāṃ tu nāḍikāṃ prājño yatnataḥ kuṇḍalīkṛtām /Context
RKDh, 1, 1, 54.3
  adhastiryakpātanayantre tu rasasaṃskāreṣu vakṣyamāṇe /Context
RKDh, 1, 1, 63.3
  tathaiva pārśvanālī tu dīrghā pātrāntaraṃ gatā /Context
RKDh, 1, 1, 67.6
  rañjakadravapūrṇāyāṃ sthālikāyāṃ tu vinyaset /Context
RKDh, 1, 1, 71.3
  gandhādayastu divyauṣadhisaṃbhāvitā eva /Context
RKDh, 1, 1, 73.1
  haṇḍikādhastu dīpāgnirūrdhvacchidrasthakūpake /Context
RKDh, 1, 1, 77.1
  rasasāre tv idam eva cakrayantram /Context
RKDh, 1, 1, 82.2
  no previewContext
RKDh, 1, 1, 89.2
  rasādipūrṇajaṭharāṃ kācakūpīṃ tu vinyaset //Context
RKDh, 1, 1, 99.1
  lavaṇād viṃśatirbhāgā bhāga ekastu gugguloḥ /Context
RKDh, 1, 1, 100.2
  idaṃ tu piṣṭījāraṇārthaṃ garbhayantram /Context
RKDh, 1, 1, 101.1
  etadeva hi yantraṃ tu natahastakasaṃyutam /Context
RKDh, 1, 1, 110.1
  upariṣṭāccharāvaṃ tu mukhaṃ kīleṣu nikṣipet /Context
RKDh, 1, 1, 115.2
  ūrdhvaṃ vahniradhaścāpo madhye tu rasasaṃgrahaḥ /Context
RKDh, 1, 1, 116.1
  tato mākṣikasattvaṃ tu pādāṃśaṃ tatra jārayet /Context
RKDh, 1, 1, 118.1
  pañcānāṃ tu samaṃ cūrṇaṃ śaṃkhatulyaṃ niyojayet /Context
RKDh, 1, 1, 133.1
  pūrayecca ghaṭaṃ tvanyaṃ vimalaiḥ śītalairjalaiḥ /Context
RKDh, 1, 1, 138.2
  ūrdhvagā ca ghaṭī tūrdhvapātanavidhau praśasyate //Context
RKDh, 1, 1, 152.1
  vyāvartanavidhānena saṃyuktaṃ tvekapārśvataḥ /Context
RKDh, 1, 1, 152.2
  paribhramaṇaśīlau ca vāraṅgau tvekapārśvayoḥ //Context
RKDh, 1, 1, 154.1
  tato narotsedhamitau stambhau bhūtau tu vinyaset /Context
RKDh, 1, 1, 162.1
  nīrapūritagarbhaṃ tu pātre pātraṃ niveśayet /Context
RKDh, 1, 1, 172.2
  tayā mūṣā prakartavyā trividhā sādhakena tu //Context
RKDh, 1, 1, 174.2
  iṣṭikācūrṇabhāgaikaṃ samabhāgā tu mṛttikā /Context
RKDh, 1, 1, 177.1
  narakeśāḥ samastaistu chāgīkṣīreṇa peṣayet /Context
RKDh, 1, 1, 187.1
  prakāśā cāndhamūṣā tu prākṛtā dvividhā smṛtā /Context
RKDh, 1, 1, 188.1
  andhabhūtā tu kartavyā gostanākārasaṃnibhā /Context
RKDh, 1, 1, 191.2
  mūṣordhvaṃ saṃpuṭaṃ kṛtvā saṃdhilepaṃ tu kārayet //Context
RKDh, 1, 1, 192.2
  tilabhasma dviraṃśaṃ tu iṣṭakāṃśasamanvitam //Context
RKDh, 1, 1, 193.1
  bhasmamūṣā tu vijñeyā tārasaṃśodhane hitā /Context
RKDh, 1, 1, 218.1
  viṣaṭaṃkaṇaguñjābhir mūṣālepaṃ tu kārayet /Context
RKDh, 1, 1, 224.1
  rasapaddhatiṭīkākārastvāha vālukāyantrakūpaṃ tu mṛttikayā dṛḍhāgnisahaṃ kāryam /Context
RKDh, 1, 1, 224.1
  rasapaddhatiṭīkākārastvāha vālukāyantrakūpaṃ tu mṛttikayā dṛḍhāgnisahaṃ kāryam /Context
RKDh, 1, 1, 225.4
  vastrakhaṇḍaṃ tu saṃpradāyātsaptaiva /Context
RKDh, 1, 1, 230.2
  sūtakastu na saṃgacchetpralayāgnijavena vai //Context
RKDh, 1, 1, 232.1
  tanmadhye bhūrjapatraṃ tu kuṭṭitaṃ cāñjanopamam /Context
RKDh, 1, 1, 236.2
  kācakūpī dvitīyā tu tṛtīyo lohasaṃpuṭaḥ //Context
RKDh, 1, 1, 239.1
  snuhyarkadugdhaṃ deveśi mūṣālepaṃ tu kārayet /Context
RKDh, 1, 1, 241.1
  bilvapramāṇāṃ kṛtvā tu mūṣāmatidṛḍhāṃ navām /Context
RKDh, 1, 1, 245.2
  jvālinī kākaviṣṭhā tu praśasto nigaḍo'paraḥ //Context
RKDh, 1, 1, 247.2
  piṣṭikāṃ veṣṭayedeṣāmekena nigaḍena tu //Context
RKDh, 1, 1, 248.0
  lohamūṣāgataṃ prāgvatkhoṭaṃ kṛtvā tu vedhayet //Context
RKDh, 1, 1, 253.2
  gālayedvastramadhye tu khalvamadhye nidhāya ca //Context
RKDh, 1, 1, 255.1
  sikthatulyaṃ tu tadyāvatsiddhā bhavati mudrikā /Context
RKDh, 1, 1, 257.1
  audumbarākhyavaṭadugdhapalaṃ palaṃ ca lākṣāpalamṛṣipalaṃ tvatha cumbakasya /Context
RKDh, 1, 1, 262.2
  khaṇḍamekaṃ tu vastrasya madhye chidrasamanvitam //Context
RKDh, 1, 1, 269.2
  śītībhūtavibhūtyāstu gṛhṇīyātkūpikāṃ tataḥ //Context
RKDh, 1, 2, 5.2
  culhī tu dvimukhī proktā svedanādiṣu karmasu //Context
RKDh, 1, 2, 6.1
  mahāsvedādiṣu tathā culhī tu trimukhī smṛtā /Context
RKDh, 1, 2, 9.1
  sthūlaṃ vitastiracitaṃ yadvaktraṃ koṣṭhakasya tu /Context
RKDh, 1, 2, 15.2
  śaile tu dhūsarā devi āyase kapilaprabhā //Context
RKDh, 1, 2, 18.2
  chādanaṃ tu pratīvāpo niṣekaṃ majjanaṃ viduḥ //Context
RKDh, 1, 2, 19.1
  abhiṣekaṃ tadicchanti snapanaṃ kriyate tu yat /Context
RKDh, 1, 2, 20.2
  śukladīptiḥ saśabdastu yadā vaiśvānaro bhavet //Context
RKDh, 1, 2, 23.1
  atraviśeṣaḥ jalena siktāścettarhi kokilāḥ anyathā tu pāvakocchiṣṭāḥ /Context
RKDh, 1, 2, 24.2
  śatādistu sahasrāntaḥ puṭo deyo rasāyane /Context
RKDh, 1, 2, 24.3
  daśādistu śatāntaḥ syādvyādhināśanakarmaṇi //Context
RKDh, 1, 2, 25.3
  puṭaṃ tu bhāvanāṃ vinā nāstīti auṣadhīnāṃ rasairyāvat kardamābho bhavedrasaḥ /Context
RKDh, 1, 2, 26.1
  rasapaddhatiṭīkākārastu prāha /Context
RKDh, 1, 2, 26.3
  bhāvanā tu sandhyāyāṃ yathārdratā sampadyate tathā kāryā /Context
RKDh, 1, 2, 36.1
  kecittu gajapramāṇamūrdhvādhaḥpuṭaṃ gajapuṭamityāhuḥ /Context
RKDh, 1, 2, 42.2
  anuktapuṭamāne tu sādhyadravyabalābalam /Context
RKDh, 1, 2, 43.6
  yadi tu tīkṣṇādilohamāraṇaṃ tadā gajapuṭāni jñeyāni tathā tāmrādimāraṇe kāṣṭhādijanyo'gnipāko jñeyaḥ /Context
RKDh, 1, 2, 49.1
  tatrāṣṭamastu bhāgaḥ śeṣaḥ kvāthasya yatnataḥ sthāpyaḥ /Context
RKDh, 1, 2, 50.1
  pākārthe tu triphalābhāgadvitaye śarāvasaṃkhyātam /Context
RKDh, 1, 2, 60.10
  viḍasaṃjñāṃ tu labhate taditi pratibodhitam //Context
RKDh, 1, 2, 61.2
  ṣaḍyūkāstu rajaḥsaṃjñāḥ kathitāstava suvrate //Context
RKDh, 1, 2, 62.2
  ṣaṭ siddhārthāśca deveśi yavastvekaḥ prakīrtitaḥ //Context
RKDh, 1, 2, 64.1
  dvātriṃśatpalikaṃ devi śubhaṃ tu parikīrtitam /Context
RKDh, 1, 2, 64.2
  śubhasya tu sahasre dve bhāra ekaḥ prakīrtitaḥ //Context