References

BhPr, 2, 3, 59.1
  sūkṣmāṇi tāmrapattrāṇi kṛtvā saṃsvedayedbudhaḥ /Context
RAdhy, 1, 80.2
  kāñjikena ca saṃsvedyaṃ sūtaṃ buddhimatā dinam //Context
RAdhy, 1, 82.2
  rasaiḥ saṃsvedanīyaṃ ca pāradaṃ mukhavāñchayā //Context
RCint, 3, 35.2
  dinaṃ saṃsveditaḥ sūto niyamāt sthiratāṃ vrajet //Context
RCint, 3, 80.1
  śanaiḥ saṃsvedayedbhūrje baddhvā sapaṭukāñjike /Context
RHT, 18, 65.2
  saṃsvedya vaṃśanalikāṃ dolāyantreṇa sveditaṃ tridinam //Context
RHT, 2, 15.2
  saṃsvedya pātyate'sau na patati yāvaddṛḍhaścāgniḥ //Context
RHT, 5, 13.1
  tenaiva tārapatraṃ vidhinā saṃsvedya yantrayogena /Context
RHT, 5, 53.2
  kartavyaḥ saṃsvedyo yāvatpiṣṭī bhavecchlakṣṇā //Context
RPSudh, 1, 68.1
  dināni trīṇi saṃsvedya paścāt kṣāreṇa mardayet /Context
RPSudh, 2, 31.2
  dolāyaṃtreṇa saṃsvedya saptāhaṃ dhūrtaje rase //Context
RRS, 11, 46.1
  saṃsvedyaḥ pātyo 'sau na patati yāvad dṛḍhaś cāgnau /Context
RRS, 2, 63.1
  vaikrāntakāḥ syustridinaṃ viśuddhāḥ saṃsveditāḥ kṣārapaṭūni dattvā /Context
ŚdhSaṃh, 2, 11, 28.2
  sūkṣmāṇi tāmrapatrāṇi kṛtvā saṃsvedayedbudhaḥ /Context