Fundstellen

ÅK, 2, 1, 104.2
  piṇḍe nikṣipya vipaceddolāyantre kulutthaje //Kontext
ÅK, 2, 1, 106.2
  kulutthakodravakvāthanaramūtrāmlavetasaiḥ //Kontext
BhPr, 2, 3, 4.1
  gomūtre ca kulatthānāṃ kaṣāye tu tridhā tridhā /Kontext
BhPr, 2, 3, 46.1
  gomūtre ca kulatthānāṃ kaṣāye ca tridhā tridhā /Kontext
BhPr, 2, 3, 56.1
  gomūtre ca kulatthānāṃ kaṣāye ca tridhā tridhā /Kontext
BhPr, 2, 3, 91.1
  gomūtre ca kulatthānāṃ kaṣāye ca tridhā tridhā /Kontext
BhPr, 2, 3, 110.1
  kulatthasya kaṣāyeṇa ghṛṣṭvā talena vā puṭet /Kontext
BhPr, 2, 3, 113.1
  kulatthasya kaṣāyeṇa ghṛṣṭvā tailena vā puṭet /Kontext
BhPr, 2, 3, 121.1
  gomūtre ca kulatthānāṃ kaṣāye'tra tridhā tridhā /Kontext
BhPr, 2, 3, 241.1
  kulatthakodravakvāthe dolāyantre vipācayet /Kontext
BhPr, 2, 3, 244.1
  hiṅgusaindhavasaṃyukte kṣipetkvāthe kulatthaje /Kontext
RArṇ, 12, 275.1
  uṣṇodapācitān khādet kulatthān kṣīrapo bhavet /Kontext
RArṇ, 12, 296.1
  kulatthāṣṭaguṇaṃ vāri pacedaṣṭāvaśeṣitam /Kontext
RArṇ, 12, 298.1
  avaśiṣṭakulatthaṃ tu pādāṃśaṃ madhusarpiṣā /Kontext
RArṇ, 12, 310.1
  śailībhūtaṃ kulatthaṃ vā bhakṣayenmadhusarpiṣā /Kontext
RArṇ, 6, 79.2
  ākhukarṇī munitaruḥ kulatthaṃ cāmlavetasam //Kontext
RArṇ, 6, 83.1
  kulatthaṃ kodravaṃ cāpi hayamūtreṇa peṣayet /Kontext
RArṇ, 6, 97.1
  kulatthāmbhasi kāsīsasaurāṣṭrītālakānvite /Kontext
RArṇ, 6, 132.2
  kulatthakodravakvāthe svedayet sapta vāsarān //Kontext
RArṇ, 7, 6.2
  kulatthakodravakvāthaiḥ mākṣikaṃ vimalaṃ tathā /Kontext
RArṇ, 7, 142.2
  kumbhadvayaṃ kulatthānāṃ kāṣṭhena tiniśasya ca //Kontext
RCint, 3, 212.2
  kulatthānatasītailaṃ tilānmāṣānmasūrakān //Kontext
RCint, 6, 4.1
  kāñjike ca kulatthānāṃ kaṣāye saptadhā pṛthak /Kontext
RCint, 7, 68.1
  puṣyarāgaṃ ca saṃdhānaiḥ kulatthakvāthasaṃyutaiḥ /Kontext
RCint, 8, 234.2
  varjayet sarvakālaṃ ca kulatthān parivarjayet //Kontext
RCūM, 10, 65.1
  kulatthakvāthasaṃsvinno vaikrāntaḥ pariśudhyati /Kontext
RCūM, 11, 36.1
  kulatthakvāthasaubhāgyamahiṣyājyadadhiplutam /Kontext
RCūM, 12, 29.1
  kulatthakvāthake svinnaṃ kodravakvathitena vā /Kontext
RCūM, 12, 31.2
  dhmātvā dhmātvā śataṃ vārān kulatthakvāthake kṣipet //Kontext
RCūM, 12, 32.2
  kulatthakvāthasaṃyuktalakucadravapiṣṭayā //Kontext
RCūM, 12, 55.1
  puṣparāgaṃ ca dhānyāmlaiḥ kulatthakvāthasaṃyutaiḥ /Kontext
RMañj, 3, 99.1
  puṣparāgaṃ ca sandhānaiḥ kulatthakvāthasaṃyutaiḥ /Kontext
RPSudh, 5, 13.2
  paścātkulatthaje kvāthe takre mūtre'tha vahninā //Kontext
RPSudh, 5, 62.1
  kvāthe kulatthaje svinno vaikrāṃtaḥ śudhyati dhruvam /Kontext
RPSudh, 6, 5.1
  kulatthakvāthasaubhāgyamāhiṣājyamadhuplutam /Kontext
RPSudh, 7, 27.1
  yāmāvadhi sveditameva vajraṃ śuddhiṃ prayātīha kulatthatoye /Kontext
RPSudh, 7, 29.1
  dhmātaṃ punardhmāya śataṃ hi vārān kvāthe kulatthasya hi nikṣipecca /Kontext
RRÅ, R.kh., 5, 26.2
  kulatthaṃ vetasaṃ cātha agastyaṃ sindhuvārakāḥ //Kontext
RRÅ, R.kh., 5, 28.1
  dolāyantre tryahaṃ pācyamevaṃ vajraṃ kulatthakodravakvāthe dolāyantre vipācayet /Kontext
RRÅ, R.kh., 7, 27.2
  tadgolakaṃ vastre baddhvā dolāyantre kulatthakvāthe dinamekaṃ pacet /Kontext
RRÅ, R.kh., 7, 32.1
  kulatthasya paceddroṇe vāridroṇena buddhimān /Kontext
RRÅ, V.kh., 2, 21.2
  kulatthakodravakvāthahayamūtrasnuhīpayaḥ //Kontext
RRÅ, V.kh., 2, 23.4
  amlavetasanirguṇḍīkulatthakodravāḥ śamī //Kontext
RRÅ, V.kh., 2, 35.1
  kulatthaṃ kodravaṃ piṣṭvā hayamūtrairviloḍayet /Kontext
RRÅ, V.kh., 3, 50.1
  kulatthakodravakvāthais traiphale vā kaṣāyake /Kontext
RRÅ, V.kh., 3, 64.2
  matsyapittaistailaghṛtaiḥ kulatthaiḥ kāñjikānvitaiḥ //Kontext
RRÅ, V.kh., 3, 104.2
  kulatthānāṃ kaṣāye ca jambīrāṇāṃ drave tathā //Kontext
RRS, 11, 126.2
  māṣaṃ masūraṃ niṣpāvaṃ kulatthaṃ sarṣapaṃ tilam //Kontext
RRS, 11, 130.1
  kaṅguḥ kandukakolakukkuṭakalakroḍāḥ kulatthāstathā /Kontext
RRS, 2, 63.2
  amleṣu mūtreṣu kulattharambhānīre 'thavā kodravavāripakvāḥ //Kontext
RRS, 2, 64.1
  kulatthakvāthasaṃsvinno vaikrāntaḥ pariśudhyati /Kontext
RRS, 4, 35.1
  kulatthakvāthake svinnaṃ kodravakvathitena vā /Kontext
RRS, 4, 37.2
  dhmātvā dhmātvā śataṃ vārānkulatthakvāthake kṣipet /Kontext
RRS, 4, 38.1
  kulatthakvāthasaṃyuktalakucadravapiṣṭayā /Kontext
RRS, 4, 61.1
  puṣparāgaṃ ca saṃdhānaiḥ kulatthakvāthasaṃpuṭaiḥ /Kontext
RRS, 5, 29.1
  taile takre gavāṃ mūtre hyāranāle kulatthaje /Kontext
ŚdhSaṃh, 2, 11, 3.1
  gomūtre ca kulatthānāṃ kaṣāye ca tridhā tridhā /Kontext
ŚdhSaṃh, 2, 11, 45.1
  puṭatrayaṃ kumāryā ca kuṭhārakulattharasaiḥ /Kontext
ŚdhSaṃh, 2, 11, 56.2
  kulatthasya kaṣāyeṇa ghṛṣṭvā tailena vā puṭet //Kontext
ŚdhSaṃh, 2, 11, 79.1
  kulatthakodravakvāthair dolāyantre vipācayet /Kontext