Fundstellen

ÅK, 1, 26, 154.1
  yā mṛttikā dagdhatuṣaiḥ śaṇena śikhitrakairvā hayaladdinā ca /Kontext
RArṇ, 15, 12.1
  śvetavaikrāntacūrṇaṃ tu hayamūtreṇa mardayet /Kontext
RArṇ, 15, 14.1
  cārayet rajataṃ sūte hayamūtreṇa mardayet /Kontext
RArṇ, 17, 109.1
  gajadantā hayanakhā meṣaśṛṅgaṃ ca sairibham /Kontext
RArṇ, 6, 83.1
  kulatthaṃ kodravaṃ cāpi hayamūtreṇa peṣayet /Kontext
RArṇ, 7, 121.1
  maṇḍūkāsthivasāṭaṅkahayalālendragopakaiḥ /Kontext
RCint, 7, 57.2
  hayamūtrasya nirvāpācchuddhaḥ pratipuṭaṃ bhavet //Kontext
RCint, 7, 63.1
  hayamūtreṇa tatsiñcettaptaṃ taptaṃ trisaptadhā /Kontext
RCūM, 15, 13.2
  snātāmādyarajasvalāṃ hayagatāṃ prāptāṃ jighṛkṣuśca tāṃ so'pyāgacchati yojanaṃ hi paritaḥ pratyeti kūpaṃ punaḥ /Kontext
RCūM, 5, 101.1
  yā mṛttikā dagdhatuṣaiḥ śaṇena śikhitrakairvā hayaladdinā ca /Kontext
RHT, 7, 5.2
  dagdhvā kāṇḍaistilānāṃ karisurabhihayāmbhobhir āsrāvya vastrair bhasma tyaktvā jalaṃ tanmṛduśikhini pacedvaṃśapākena bhūyaḥ //Kontext
RKDh, 1, 1, 204.2
  yā mṛttikā dagdhatuṣopalena śikhitrakairvā hayaladdinā ca /Kontext
RMañj, 3, 24.2
  ahorātrātsamuddhṛtya hayamūtreṇa secayet /Kontext
RMañj, 3, 33.1
  vaikrāntaṃ vajravacchuddhaṃ dhmātaṃ taṃ hayamūtrake /Kontext
RPSudh, 4, 115.1
  hayamūtre drutaṃ samyak nikṣiptaṃ śuddhimṛcchati /Kontext
RRÅ, R.kh., 5, 29.2
  ahorātrātsamuddhṛtya hayamūtreṇa secayet //Kontext
RRÅ, R.kh., 5, 46.4
  hayamūtre tatsecyaṃ taptaṃ taptaṃ trisaptadhā //Kontext
RRÅ, R.kh., 8, 42.2
  haridrāgolake kṣiptvā golaṃ hayapurīṣake //Kontext
RRÅ, V.kh., 16, 42.2
  vyāghrīkaṃdodare pacyād dolāyāṃ hayamūtrakaiḥ //Kontext
RRÅ, V.kh., 16, 69.1
  tridinaṃ taptakhalve tu hayamūtreṇa saṃyutam /Kontext
RRÅ, V.kh., 2, 20.1
  ahorātrātsamuddhṛtya hayamūtrairniṣecayet /Kontext
RRÅ, V.kh., 2, 20.3
  hayamūtrair niṣiñcyācca puṭetsiñcyācca pūrvavat //Kontext
RRÅ, V.kh., 2, 21.2
  kulatthakodravakvāthahayamūtrasnuhīpayaḥ //Kontext
RRÅ, V.kh., 2, 24.1
  muniśca hayamūtreṇa kaṣāyaṃ kārayecchubham /Kontext
RRÅ, V.kh., 2, 27.2
  ruddhvā mūṣāṃ dhamed dārḍhyāt hayamūtre vinikṣipet //Kontext
RRÅ, V.kh., 2, 35.1
  kulatthaṃ kodravaṃ piṣṭvā hayamūtrairviloḍayet /Kontext
RRÅ, V.kh., 2, 37.2
  ityevaṃ saptadhā dhāmyaṃ hayamūtrair niṣecayet //Kontext
RRS, 10, 7.1
  yā mṛttikā dugdhatuṣaiḥ śaṇena śikhitrakair vā hayaladdinā ca /Kontext
RRS, 2, 65.1
  vaikrānteṣu ca tapteṣu hayamūtraṃ vinikṣipet /Kontext
RRS, 5, 17.1
  maṃḍūkāsthivasāṭaṃkahayalālendragopakaiḥ /Kontext
ŚdhSaṃh, 2, 11, 86.2
  hayamūtreṇa tatsecyaṃ taptaṃ taptaṃ dvisaptadhā //Kontext