References

RRÅ, R.kh., 3, 44.1
  adhastuṣāgninā tapto hyakṣīṇastiṣṭhate yadā /Context
RRÅ, R.kh., 4, 9.1
  śoṣayitvā dhamet kiṃcit sutaptāṃ tāṃ jale kṣipet /Context
RRÅ, R.kh., 5, 11.1
  trisaptakṛtvastattaptaṃ kharamūtreṇa secayet /Context
RRÅ, R.kh., 5, 46.4
  hayamūtre tatsecyaṃ taptaṃ taptaṃ trisaptadhā //Context
RRÅ, R.kh., 5, 46.4
  hayamūtre tatsecyaṃ taptaṃ taptaṃ trisaptadhā //Context
RRÅ, R.kh., 6, 17.1
  dhānyābhrakamamlaṃpiṣṭaṃ puṭe tapte'mlasecanam /Context
RRÅ, R.kh., 6, 18.1
  taptaṃ taptaṃ cāranālaiḥ pācyaṃ śodhyaṃ punaḥ punaḥ /Context
RRÅ, R.kh., 6, 18.1
  taptaṃ taptaṃ cāranālaiḥ pācyaṃ śodhyaṃ punaḥ punaḥ /Context
RRÅ, R.kh., 6, 19.1
  taptaṃ taptaṃ kṣipeddugdhe piṣṭvātha śoṣayetpunaḥ /Context
RRÅ, R.kh., 6, 19.1
  taptaṃ taptaṃ kṣipeddugdhe piṣṭvātha śoṣayetpunaḥ /Context
RRÅ, R.kh., 6, 19.2
  dugdhataptaṃ puṭaṃ pacyāttaptaṃ dugdhena secayet //Context
RRÅ, R.kh., 6, 19.2
  dugdhataptaṃ puṭaṃ pacyāttaptaṃ dugdhena secayet //Context
RRÅ, R.kh., 6, 23.2
  sthitvā tapte puṭe paścātpratyekena punaḥ punaḥ //Context
RRÅ, R.kh., 8, 3.2
  kramātprāptaṃ tathā taptaṃ drāve drāve tu saptadhā //Context
RRÅ, R.kh., 8, 49.1
  tena liptvā tāmrapatraṃ taptaṃ taptaṃ niṣecayet /Context
RRÅ, R.kh., 8, 49.1
  tena liptvā tāmrapatraṃ taptaṃ taptaṃ niṣecayet /Context
RRÅ, R.kh., 9, 7.1
  kṛtvā patrāṇi taptāni saptavārāṇi secayet /Context
RRÅ, R.kh., 9, 10.1
  asminmadhye lauhapattraṃ taptaṃ taptaṃ dvisaptadhā /Context
RRÅ, R.kh., 9, 10.1
  asminmadhye lauhapattraṃ taptaṃ taptaṃ dvisaptadhā /Context
RRÅ, R.kh., 9, 30.1
  piṣṭvā mardyaṃ lohapatraṃ taptaṃ taptaṃ niṣecayet /Context
RRÅ, R.kh., 9, 30.1
  piṣṭvā mardyaṃ lohapatraṃ taptaṃ taptaṃ niṣecayet /Context
RRÅ, V.kh., 1, 35.2
  dadhantīṃ taptahemābhāṃ pītavastrāṃ vicintayet //Context
RRÅ, V.kh., 10, 9.1
  lohasya kuṭyamānasya sutaptasya dalāni vai /Context
RRÅ, V.kh., 17, 55.2
  etatsarvaṃ cūrṇayitvā sutapte kāṃtacūrṇake /Context
RRÅ, V.kh., 17, 57.2
  drutānāṃ taptacūrṇānāṃ sarveṣāṃ drāvaṇaṃ param //Context
RRÅ, V.kh., 18, 128.2
  vedhayedagninā taptān sarvaṃ bhavati kāṃcanam //Context
RRÅ, V.kh., 19, 37.1
  madhukaṃ taptatailāktaṃ dhūmena svedayecchanaiḥ /Context
RRÅ, V.kh., 19, 59.1
  palaikaṃ saiṃdhavaṃ taptaṃ kṛtvā tatra niṣecayet /Context
RRÅ, V.kh., 19, 59.2
  punastāpyaṃ punaḥ secyaṃ dravo yāvadviśuṣyati /Context
RRÅ, V.kh., 2, 35.2
  tanmadhye secayettaptāṃ mūṣāṃ puṭavinirgatām //Context
RRÅ, V.kh., 20, 66.2
  kārayedagnitaptāni tasmin kṣīre niṣecayet //Context
RRÅ, V.kh., 20, 79.1
  tāmrapatrāṇi taptāni tasmin siñcettrisaptadhā /Context
RRÅ, V.kh., 20, 86.1
  kṣīrakandabhave kṣīre taptaṃ tāmraṃ niṣecayet /Context
RRÅ, V.kh., 3, 42.1
  taptamaśvasya mūtre tu kṣiptvā vajraṃ samāharet /Context
RRÅ, V.kh., 3, 45.2
  taptaṃ taptaṃ tu tadvajraṃ śatavārānmṛtaṃ bhavet //Context
RRÅ, V.kh., 3, 45.2
  taptaṃ taptaṃ tu tadvajraṃ śatavārānmṛtaṃ bhavet //Context
RRÅ, V.kh., 3, 105.1
  taptvā taptvā niṣiñced ekaikasmiṃstu saptadhā /Context
RRÅ, V.kh., 3, 105.1
  taptvā taptvā niṣiñced ekaikasmiṃstu saptadhā /Context
RRÅ, V.kh., 4, 152.1
  śulbapatrāṇi taptāni āranāle vinikṣipet /Context
RRÅ, V.kh., 6, 39.1
  kācakūpyā mukhaṃ dīpataptaṃ svāṅgana veṣṭayet /Context
RRÅ, V.kh., 6, 54.1
  śanairmandāgninā tāpyaṃ śuṣkalepaṃ ca dāpayet /Context
RRÅ, V.kh., 6, 54.2
  punastāpyaṃ punarlepyaṃ saptadhetthaṃ prayatnataḥ //Context
RRÅ, V.kh., 8, 1.2
  takrāktairbahutaptakharparagataṃ vaṅgaṃ niṣiñcyānmuhur yāvatpañcadinaṃ tad eva vimalaṃ vāde sadā yojayet //Context
RRÅ, V.kh., 8, 37.1
  evaṃ punaḥ punas tāpyam ekaviṃśativārakam /Context
RRÅ, V.kh., 8, 90.2
  piṣṭvā tatkalkamadhye tu taptaṃ taptaṃ niṣiñcayet //Context
RRÅ, V.kh., 8, 90.2
  piṣṭvā tatkalkamadhye tu taptaṃ taptaṃ niṣiñcayet //Context
RRÅ, V.kh., 8, 95.1
  athavā tāmrapatrāṇi sutaptāni niṣecayet /Context