References

RRS, 11, 93.2
  tadvat tejinīkolakākhyaphalajaiś cūrṇaṃ tilaṃ pattrakaṃ tapte khallatale nidhāya mṛdite jātā jalūkā varā //Context
RRS, 11, 94.2
  tapte khallatale vimardya vidhivadyatnādvaṭī yā kṛtā sā strīṇāṃ madadarpanāśanakarī khyātā jalūkā varā //Context
RRS, 2, 65.1
  vaikrānteṣu ca tapteṣu hayamūtraṃ vinikṣipet /Context
RRS, 2, 78.3
  taptaṃ kṣiptaṃ varākvāthe śuddhimāyāti mākṣikam //Context
RRS, 2, 103.1
  grīṣme tīvrārkataptebhyaḥ pādebhyo himabhūbhṛtaḥ /Context
RRS, 2, 134.1
  anayā mudrayā taptaṃ tailamagnau suniścitam /Context
RRS, 5, 29.2
  kramānniṣecayettaptaṃ drāve drāve tu saptadhā /Context
RRS, 5, 103.1
  kṛtvā patrāṇi taptāni saptavāraṃ niṣecayet /Context
RRS, 5, 104.1
  sāmudralavaṇopetaṃ taptaṃ nirvāpitaṃ khalu /Context
RRS, 5, 126.1
  jambīrarasasaṃyukte darade taptamāyasam /Context
RRS, 5, 130.1
  ayasāmuttamaṃ siñcettaptaṃ taptaṃ varārase /Context
RRS, 5, 130.1
  ayasāmuttamaṃ siñcettaptaṃ taptaṃ varārase /Context
RRS, 5, 132.1
  taptaṃ kṣārāmlasaṃliptaṃ śaśarakte nidhāpitam /Context
RRS, 5, 197.1
  taptvā kṣiptvā ca nirguṇḍīrase śyāmārajo'nvite /Context
RRS, 5, 209.0
  taptaṃ kāṃsyaṃ gavāṃ mūtre vāpitaṃ pariśudhyati //Context
RRS, 8, 56.0
  taptasyāpsu vinikṣepo nirvāpaḥ snapanaṃ ca tat //Context
RRS, 9, 22.2
  taptodake taptacullyāṃ na kuryācchītalāṃ kriyām //Context
RRS, 9, 22.2
  taptodake taptacullyāṃ na kuryācchītalāṃ kriyām //Context