Fundstellen

RCint, 8, 17.2
  palaikaṃ bhakṣayeccānu varṣānmṛtyujarāpaham //Kontext
RCint, 8, 55.2
  tilakauraṇṭapatrāṇi guḍena bhakṣayedanu //Kontext
RCint, 8, 238.1
  karṣārddhā guḍikātha karṣamathavā sevyā satāṃ sarvadā peyā kṣīrasitānuvīryakaraṇe stambhe'pyayaṃ kāminām /Kontext
RCint, 8, 270.1
  triphalātulasībrāhmīrasaiścānu vimardayet /Kontext
RMañj, 6, 53.2
  śītatoyaṃ pibeccānu ikṣumudgaraso hitaḥ /Kontext
RMañj, 6, 73.1
  dadyānnavajvare tīvre soṣṇaṃ vāri pibedanu /Kontext
RMañj, 6, 164.2
  pibed uṣṇāmbunā cānu sarvajāṃ grahaṇīṃ jayet //Kontext
RMañj, 6, 170.1
  madhunā lehayeccānu kuṭajasya phalatvacam /Kontext
RMañj, 6, 197.2
  kapharogapraśāntyarthaṃ nimbakvāthaṃ pibedanu //Kontext
RMañj, 6, 216.2
  saindhavaṃ jīrakaṃ hiṅgumadhvājyābhyāṃ lihedanu /Kontext
RMañj, 6, 267.2
  pātālagaruḍīmūlaṃ jale piṣṭvā pibedanu //Kontext
RMañj, 6, 299.2
  muśalīṃ sasitāṃ kṣīraiḥ palaikaṃ pāyayedanu //Kontext
RMañj, 6, 302.2
  yatheṣṭaṃ bhakṣayeccānu kāmayetkāminīśatam //Kontext
RMañj, 6, 332.1
  raso vidyādharo nāma godugdhaṃ ca pibedanu /Kontext
RMañj, 6, 335.2
  gavāṃ mūtraiḥ pibeccānu rajanī vā gavāṃ jalaiḥ //Kontext
RMañj, 6, 337.2
  ciñcāphalarasaṃ cānu pathyaṃ dadhyodanaṃ hitam /Kontext
RPSudh, 6, 51.2
  tatsarvaṃ bhakṣayetpaścād godugdhaṃ cānu sampibet //Kontext
RRĂ…, V.kh., 3, 39.1
  kṣaṇaṃ piṣṭvā tu tadgole vajraṃ kṣiptvā pacedanu /Kontext
RRS, 2, 65.2
  paunaḥpunyena vā kuryāddravaṃ dattvā puṭaṃ tvanu /Kontext
RRS, 8, 51.1
  bhāgād dravyādhikakṣepam anu varṇasuvarṇake /Kontext
ŚdhSaṃh, 2, 12, 119.1
  madhunā lehayeccānu kuṭajasya phalaṃ tvacam /Kontext
ŚdhSaṃh, 2, 12, 129.2
  tālaparṇīrasaścānu pañcakolaśṛto'thavā //Kontext
ŚdhSaṃh, 2, 12, 171.1
  mardayedbhakṣayenmāṣaṃ maricājyaṃ lihedanu /Kontext
ŚdhSaṃh, 2, 12, 179.2
  madhvājyair vākucīcūrṇaṃ karṣamātraṃ lihedanu //Kontext
ŚdhSaṃh, 2, 12, 207.2
  ekīkṛtya pibeccānu hanti mehaṃ ciraṃtanam //Kontext
ŚdhSaṃh, 2, 12, 215.1
  raso vidyādharo nāma gomūtraṃ ca pibedanu /Kontext
ŚdhSaṃh, 2, 12, 217.1
  saindhavaṃ jīrakaṃ hiṅgu madhvājyābhyāṃ lihedanu /Kontext
ŚdhSaṃh, 2, 12, 229.2
  kapharogapraśāntyarthaṃ nimbakvāthaṃ pibedanu //Kontext
ŚdhSaṃh, 2, 12, 259.1
  pibeduṣṇāmbunā cānu sarvajāṃ grahaṇīṃ jayet /Kontext
ŚdhSaṃh, 2, 12, 274.2
  tasyānu dvipalaṃ kṣīraṃ pibetsusthitamānasaḥ //Kontext