Fundstellen

RRÅ, R.kh., 2, 27.2
  ityevamaṣṭadhā pācyaṃ raso bhasmībhaved dhruvam //Kontext
RRÅ, R.kh., 5, 12.2
  bhasmībhavati tadvajraṃ vajravatkurute tanum //Kontext
RRÅ, R.kh., 5, 48.2
  bhasmībhūtaṃ ca vaikrāntaṃ vajrasthāne niyojayet //Kontext
RRÅ, R.kh., 8, 60.1
  svāṃgaśītaṃ tu taccūrṇaṃ bhasmībhavati niścitam /Kontext
RRÅ, R.kh., 8, 63.2
  yāmaikaṃ tīvrapākena bhasmībhavati niścitam //Kontext
RRÅ, V.kh., 3, 108.2
  cālyaṃ palāśadaṇḍena bhasmībhūtaṃ samuddharet //Kontext
RRÅ, V.kh., 7, 47.1
  bhūdhare pācayedyantre bhasmībhavati tadrasaḥ /Kontext