References

RAdhy, 1, 105.1
  māraṇe mūrchane bandhe rasasyaitā niyojayet /Context
RArṇ, 10, 28.2
  krāmaṇena samāyuktaṃ taṃ ca vedhe niyojayet //Context
RArṇ, 12, 210.2
  viṣṭarāmudrayā tāṃ tu sthānayogaṃ niyojayet //Context
RArṇ, 15, 128.2
  samāvartaṃ tu taṃ sūtaṃ samahemnā niyojitam /Context
RCint, 2, 22.2
  raseṣu sarveṣu niyojito'yamasaṃśayaṃ hanti gadaṃ javena //Context
RCint, 7, 64.2
  bhasmībhūtaṃ tu vaikrāntaṃ vajrasthāne niyojayet //Context
RCūM, 10, 121.2
  vaṅgābhaṃ patitaṃ sattvaṃ tadādāya niyojayet //Context
RCūM, 14, 196.2
  suvarṇamānavad dhmātvā ravaṃ kṛtvā niyojayet //Context
RCūM, 14, 228.2
  adhaḥ pātrasthitaṃ tailaṃ samāhṛtya niyojayet /Context
RHT, 16, 8.1
  piśitānuguṇaṃ bījaiḥ sāraṇavidhinā niyojitaḥ sūtaḥ /Context
RHT, 16, 24.1
  athavā ḍamarukayantre sāraṇavidhinā niyojitaḥ sūtaḥ /Context
RHT, 3, 22.1
  tadanu ca drutabalivasayā samabhāganiyojitaṃ tathā gaganam /Context
RHT, 4, 21.1
  ghanasatvaśulbamākṣikasamabhāganiyojitaṃ tathā militam /Context
RKDh, 1, 1, 118.1
  pañcānāṃ tu samaṃ cūrṇaṃ śaṃkhatulyaṃ niyojayet /Context
RKDh, 1, 1, 261.2
  magnaṃ tanmṛttikāpaṃke kācakūpyāṃ niyojayet //Context
RKDh, 1, 1, 263.2
  khaṇḍamanyamadhastadvat kācakūpyāṃ niyojayet //Context
RMañj, 5, 68.2
  tasmāt sarvatra maṇḍūraṃ rogaśāntyai niyojayet //Context
RMañj, 6, 199.2
  jambīrajaṃ pakvarasaṃ palānāṃ śataṃ niyojyāgnimathāmlamātram //Context
RPSudh, 1, 126.1
  paṭena gālitaṃ kṛtvā tailamadhye niyojayet /Context
RPSudh, 1, 147.1
  pārado 'nyatame pātre drāvite 'tra niyojitaḥ /Context
RRÅ, R.kh., 5, 48.2
  bhasmībhūtaṃ ca vaikrāntaṃ vajrasthāne niyojayet //Context
RRÅ, R.kh., 9, 22.1
  mriyate tīvragharmeṇa cūrṇīkṛtya niyojayet /Context
RRÅ, R.kh., 9, 66.1
  maṇḍūro'yaṃ samākhyātaḥ śuddhaṃ ślakṣṇaṃ niyojayet /Context
RRÅ, V.kh., 10, 26.2
  sāritaṃ krāmaṇenaiva vedhakāle niyojayet //Context
RRÅ, V.kh., 10, 49.3
  krāmakaṃ kṣepalepābhyāṃ vedhakāle niyojayet //Context
RRÅ, V.kh., 10, 51.0
  piṇḍitaṃ krāmaṇe siddhaṃ kṣepe lepe niyojayet //Context
RRÅ, V.kh., 10, 56.1
  pañcānāṃ tu samaṃ cūrṇaṃ śaṅkhatulyaṃ niyojayet /Context
RRÅ, V.kh., 11, 7.3
  atyamlam āranālaṃ vā tadabhāve niyojayet //Context
RRÅ, V.kh., 11, 11.2
  atyamlam āranālaṃ tattadabhāve niyojayet //Context
RRÅ, V.kh., 12, 55.0
  etāḥ samastā vyastā vā coktasthāne niyojayet //Context
RRÅ, V.kh., 13, 68.1
  guṃjāpiṇyākavahnīnāṃ pratikarṣaṃ niyojayet /Context
RRÅ, V.kh., 17, 72.2
  tiṣṭhanti cirakālaṃ tu prāpte kārye niyojayet //Context
RRÅ, V.kh., 18, 61.2
  tārāre tāmrasaṃyukte śatāṃśena niyojayet //Context
RRÅ, V.kh., 18, 78.2
  tāre ca tāmrasaṃyukte krāmaṇāntaṃ niyojayet //Context
RRÅ, V.kh., 19, 17.2
  rakṣayitvā prayatnena prāpte kārye niyojayet //Context
RRÅ, V.kh., 19, 63.1
  asya piṇḍasya pādāṃśaṃ śuddhahiṃgu niyojayet /Context
RRÅ, V.kh., 20, 136.2
  vilipya kāmadhenuṃ ca nāgadrāve niyojayet //Context
RRÅ, V.kh., 3, 16.2
  vyastaṃ vātha samastaṃ vā yathālābhaṃ niyojayet //Context
RRÅ, V.kh., 8, 23.1
  vasantapuṣpikāṃ vāpi tadabhāve niyojayet /Context
RRÅ, V.kh., 8, 44.1
  jāraṇena tridhā sāryaṃ drute śulbe niyojayet /Context
RRÅ, V.kh., 8, 103.1
  baddhvā vastreṇa daṇḍāgre kuntavedhaṃ niyojayet /Context
RRÅ, V.kh., 9, 57.1
  asya sūtasya tulyāṃśaṃ vajradvaṃdvaṃ niyojayet /Context
RRÅ, V.kh., 9, 85.2
  svarṇatulyaṃ tatastīkṣṇaṃ cūrṇaṃ kṛtvā niyojayet //Context
RRÅ, V.kh., 9, 98.3
  pādāṃśena punastasmin bhasmasūtaṃ niyojayet //Context
RRS, 11, 31.1
  ṣoḍaśāṃśaṃ tu tad dravyaṃ sūtamānān niyojayet /Context
RRS, 11, 93.1
  sūte garbhaniyojitārdhakanake pādāṃśanāge'thavā pañcāṅguṣṭhakaśālmalīkṛtamadāśleṣmātabījais tathā /Context
RRS, 2, 65.3
  bhasmībhūtaṃ tu vaikrāntaṃ vajrasthāne niyojayet //Context
RRS, 2, 153.2
  vaṅgābhaṃ patitaṃ sattvaṃ samādāya niyojayet /Context
RRS, 4, 75.2
  tiṣṭhanti cirakālaṃ tu prāpte kārye niyojayet //Context
RRS, 5, 230.2
  suvarṇamānavad dhmātvā ravaṃ kṛtvā niyojayet //Context
RRS, 5, 237.1
  adhaḥpātrasthitaṃ tailaṃ samāhṛtya niyojayet /Context
ŚdhSaṃh, 2, 11, 88.1
  vaikrāntaṃ bhasmatāṃ yāti vajrasthāne niyojayet /Context