Fundstellen

RArṇ, 11, 168.1
  prasārya lākṣāpaṭalaṃ romāṇi tadanantaram /Kontext
RArṇ, 11, 169.1
  gandhakaṃ naralomāni lākṣāyāḥ paṭalaṃ kramāt /Kontext
RArṇ, 15, 48.1
  raktavarṇamayaskāntaṃ lākṣārasasamaprabham /Kontext
RArṇ, 15, 63.3
  lākṣābho badhyate sūto gajeneva mahāgajaḥ /Kontext
RArṇ, 17, 81.1
  bālavatsapurīṣaṃ ca lākṣāgairikacandanam /Kontext
RArṇ, 5, 39.1
  mañjiṣṭhā kuṅkumaṃ lākṣā khadiraścāsanaṃ tathā /Kontext
RArṇ, 6, 134.2
  vajrakandaśiphākalkalākṣāṭaṅkaṇasaṃyutam //Kontext
RArṇ, 7, 24.1
  śeṣau madhyau ca lākṣāvat śīghradrāvau tu niṣphalau /Kontext
RArṇ, 7, 35.2
  ūrṇālākṣāniśāpathyābhūlatādhūmasaṃyutam //Kontext
RArṇ, 7, 75.2
  tilasarṣapaśigrūṇi lākṣā ca lavaṇaṃ guḍaḥ /Kontext
RArṇ, 7, 91.1
  lākṣālavaṇasaubhāgyadhūmasārakaṭutrayam /Kontext
RArṇ, 8, 45.2
  kurute triguṇaṃ jīrṇaṃ lākṣābhaṃ nirmalaṃ rasam //Kontext
RArṇ, 8, 81.1
  anyāni raktapuṣpāṇi piṣṭvā lākṣārasena tu /Kontext