References

ÅK, 2, 1, 8.1
  sarjaguggululākṣāśca kṣārāśca lavaṇāni ca /Context
ÅK, 2, 1, 59.1
  lākṣā rājī tilāḥ śigru ṭaṅkaṇaṃ lavaṇaṃ guḍam /Context
ÅK, 2, 1, 61.2
  lākṣā rājī guḍaṃ śigru ṭaṅkaṇaṃ lavaṇaṃ tilāḥ //Context
ÅK, 2, 1, 122.2
  pūrvavadvidhamettena sattvaṃ lākṣānibhaṃ bhavet //Context
ÅK, 2, 1, 227.1
  lākṣāsarjarasaḥ sarjī guggulurmitrapañcakam /Context
RArṇ, 11, 168.1
  prasārya lākṣāpaṭalaṃ romāṇi tadanantaram /Context
RArṇ, 11, 169.1
  gandhakaṃ naralomāni lākṣāyāḥ paṭalaṃ kramāt /Context
RArṇ, 15, 48.1
  raktavarṇamayaskāntaṃ lākṣārasasamaprabham /Context
RArṇ, 15, 63.3
  lākṣābho badhyate sūto gajeneva mahāgajaḥ /Context
RArṇ, 17, 81.1
  bālavatsapurīṣaṃ ca lākṣāgairikacandanam /Context
RArṇ, 5, 39.1
  mañjiṣṭhā kuṅkumaṃ lākṣā khadiraścāsanaṃ tathā /Context
RArṇ, 6, 134.2
  vajrakandaśiphākalkalākṣāṭaṅkaṇasaṃyutam //Context
RArṇ, 7, 24.1
  śeṣau madhyau ca lākṣāvat śīghradrāvau tu niṣphalau /Context
RArṇ, 7, 35.2
  ūrṇālākṣāniśāpathyābhūlatādhūmasaṃyutam //Context
RArṇ, 7, 75.2
  tilasarṣapaśigrūṇi lākṣā ca lavaṇaṃ guḍaḥ /Context
RArṇ, 7, 91.1
  lākṣālavaṇasaubhāgyadhūmasārakaṭutrayam /Context
RArṇ, 8, 45.2
  kurute triguṇaṃ jīrṇaṃ lākṣābhaṃ nirmalaṃ rasam //Context
RArṇ, 8, 81.1
  anyāni raktapuṣpāṇi piṣṭvā lākṣārasena tu /Context
RCint, 3, 116.3
  kurute triguṇaṃ jīrṇaṃ lākṣārasanibhaṃ rasam //Context
RCint, 3, 117.2
  etasya triguṇe jīrṇe lākṣābho jāyate rasaḥ //Context
RCint, 3, 129.1
  anyāni raktapuṣpāṇi piṣṭvā lākṣārasena tu /Context
RCint, 4, 43.1
  guḍaḥ purastathā lākṣā piṇyākaṃ ṭaṅkaṇaṃ tathā /Context
RCint, 7, 78.1
  lākṣārājī tilāḥ śigruṣṭaṅkaṇaṃ lavaṇaṃ guḍam /Context
RCint, 7, 84.1
  ūrṇā lākṣā guḍaśceti puraṭaṅkaṇakaiḥ saha /Context
RCūM, 16, 12.1
  kāntasya lākṣāguḍasarjarasaiḥ sadhātakīgugguluṭaṅkaṇaiśca /Context
RCūM, 9, 22.2
  kusumbhakhadiro lākṣā mañjiṣṭhā raktacandanam //Context
RHT, 10, 14.1
  ūrṇāṭaṅkaṇaguḍapuralākṣāsarjarasaiḥ sarvadhātubhiḥ piṣṭaiḥ /Context
RHT, 12, 3.1
  guḍapuraṭaṅkaṇalākṣāsarjarasair dhātakīsamāyuktaiḥ /Context
RHT, 16, 4.2
  mañjiṣṭhālākṣārasacandanasahito'pi raktavargo'yam //Context
RHT, 18, 6.1
  dattvādau prativāpaṃ lākṣāmatsyādipittabhāvanayā /Context
RHT, 8, 12.2
  triguṇaṃ hi cīrṇajīrṇaṃ lākṣārasasannibhaṃ sūtam //Context
RKDh, 1, 1, 207.2
  lākṣāmṛccūrṇalavaṇaguḍamāṣajalādibhiḥ //Context
RKDh, 1, 1, 257.1
  audumbarākhyavaṭadugdhapalaṃ palaṃ ca lākṣāpalamṛṣipalaṃ tvatha cumbakasya /Context
RMañj, 2, 38.1
  ṭaṅkaṇaṃ madhu lākṣātha ūrṇā guñjāyuto rasaḥ /Context
RMañj, 3, 62.1
  guḍapurastathā lākṣā piṇyākaṃ ṭaṃkaṇaṃ tathā /Context
RPSudh, 5, 37.2
  lākṣāguṃjākṣudramīnāḥ ṭaṅkaṇaṃ dugdham āvikam //Context
RPSudh, 6, 33.1
  lākṣārasanibho raktaḥ śukatuṇḍaḥ sa kathyate /Context
RRÅ, R.kh., 2, 16.2
  viṣamuṣṭyarkalākṣāśca gokṣuraḥ kākatuṇḍikā //Context
RRÅ, R.kh., 7, 43.1
  gugguluṃ ṭaṅkaṇaṃ lākṣā majjā sarjarasaṃ punaḥ /Context
RRÅ, R.kh., 7, 48.1
  lākṣā ājyaṃ tilāḥ śigruḥ ṭaṃkaṇaṃ lavaṇaṃ guḍam /Context
RRÅ, V.kh., 10, 24.1
  sarvaṃ lākṣārasaiḥ piṣṭvā kṣiptvā tailaṃ caturguṇam /Context
RRÅ, V.kh., 13, 5.1
  guñjāguggululākṣorṇāsarjīsarjarasaṃ guḍam /Context
RRÅ, V.kh., 13, 36.2
  pūrvavaddhamanenaiva sattvaṃ lākṣānibhaṃ bhavet //Context
RRÅ, V.kh., 13, 47.1
  lākṣā rājī guḍaṃ śigruṣṭaṃkaṇaṃ lavaṇaṃ tilāḥ /Context
RRÅ, V.kh., 13, 51.1
  lākṣābhayā ca bhūnāgaṃ gṛhadhūmaṃ jaṭākaṇā /Context
RRÅ, V.kh., 13, 58.1
  rasakaṃ cūrṇayetpaścādūrṇā lākṣā niśābhayā /Context
RRÅ, V.kh., 13, 65.1
  lākṣā śikhiśikhātulyaṃ vaikrāṃtaṃ sarvatulyakam /Context
RRÅ, V.kh., 15, 91.2
  anena kramayogena bhavellākṣānibho rasaḥ //Context
RRÅ, V.kh., 19, 2.1
  caturguṇena toyena lākṣāṃ piṣṭvā tu taddravaiḥ /Context
RRÅ, V.kh., 19, 125.1
  lākṣāguḍaṃ sarjarasaṃ sitākarpūrasaṃyutam /Context
RRÅ, V.kh., 2, 12.2
  mañjiṣṭhā kuṅkumaṃ lākṣā dāḍimaṃ raktacandanam //Context
RRÅ, V.kh., 3, 13.1
  badarī lajjarī lākṣā caṇā vartulapatrakā /Context
RRS, 10, 88.1
  kusumbhaṃ khadiro lākṣā mañjiṣṭhā raktacandanam /Context
RRS, 2, 67.1
  tatkalkaṃ ṭaṅkaṇaṃ lākṣācūrṇaṃ vaikrāntasaṃbhavam /Context
RRS, 2, 136.1
  śeṣau tu madhyau lākṣāvacchīghradrāvau tu niṣphalau /Context
RRS, 2, 155.1
  lākṣāguḍāsurīpathyāharidrāsarjaṭaṅkaṇaiḥ /Context
ŚdhSaṃh, 2, 11, 76.2
  lākṣā mīnāḥ payaśchāgaṃ ṭaṅkaṇaṃ mṛgaśṛṅgakam //Context