References

RPSudh, 1, 37.1
  khalve vimardayetsūtaṃ dināni trīṇi caiva hi /Context
RPSudh, 1, 56.1
  pūrvoktairauṣadhaiḥ sārdhaṃ rasarājaṃ vimardayet /Context
RPSudh, 1, 75.1
  vāsare yāmamekaṃ tu pratyekaṃ hi vimardayet /Context
RPSudh, 1, 107.1
  kalkenānena sahitaṃ sūtakaṃ ca vimardayet /Context
RPSudh, 10, 13.2
  bhūnāgamṛttikā tulyā sarvairebhirvimarditā /Context
RPSudh, 2, 18.1
  śuddhaṃ sujāritābhraṃ vai sūtakaṃ ca vimardayet /Context
RPSudh, 2, 50.1
  abhrakadrutibhiḥ sārdhaṃ sūtakaṃ ca vimardayet /Context
RPSudh, 3, 2.1
  haṃsapākadaradaḥ suśobhito nikhilanimbarasena vimarditaḥ /Context
RPSudh, 3, 3.2
  supayasā lavaṇena vimarditaṃ kuru bhiṣagvara yantrasurodhanam //Context
RPSudh, 3, 10.2
  praharayugmamitaṃ ca śilātale ravikareṇa vimardya vicūrṇitau //Context
RPSudh, 3, 19.2
  satatameva vimardya śilātale balivasāṃ ca samāṃ kuru tadbhiṣak //Context
RPSudh, 3, 20.1
  dinamitaṃ suvimardya ca viśoṣayet /Context
RPSudh, 3, 31.1
  viśadasūtasamo'pi hi gaṃdhakastadanu khalvatale suvimarditaḥ /Context
RPSudh, 3, 39.2
  balivasāṃ ca ghṛtena vimardayed atikṛśāgnikṛte dravati svayam //Context
RPSudh, 3, 40.1
  tadanu tāmrarasau viniveśyatāṃ trayamidaṃ sarasaṃ ca vimarditam /Context
RPSudh, 3, 56.1
  kāryā tataḥ kajjalikā vimardya tāṃ drāvayellohamaye supātre /Context
RPSudh, 3, 60.1
  sūtaṃ suśuddhaṃ lavaṇaiścaturbhiḥ kṣāraistribhiścāpi vimardayecca /Context
RPSudh, 3, 60.2
  saṃśoṣya paścādapi hiṃgurājikāśuṃṭhībhirebhiśca samaṃ vimardya //Context
RPSudh, 4, 38.2
  vimardya nimbutoyena tāni patrāṇi lepayet //Context
RPSudh, 4, 72.1
  khalve vimardya nitarāṃ puṭedviṃśativārakam /Context
RPSudh, 6, 51.1
  rasaṃ vallamitaṃ tatra dattvāṅgulyā vimardayet /Context
RPSudh, 7, 36.1
  bhūnāgasatvena samaṃ vimardya vajrasya bhūtiṃ ca samānahemnā /Context
RPSudh, 7, 37.1
  bhāgāstrayaścaiva hi sūtakasya bhāgaṃ vimardyātha mṛtaṃ hi vajram /Context
RPSudh, 7, 64.2
  yāmadvayaṃ kāṃsyavimarditā vai cātiprayatnena tu vaidyavaryaiḥ //Context