References

RRÅ, R.kh., 2, 8.2
  pratyekaṃ pratyahaṃ yatnātsaptarātraṃ vimardayet //Context
RRÅ, R.kh., 2, 11.2
  karkoṭīmūṣalīkanyādrave dattvā vimardayet /Context
RRÅ, R.kh., 2, 12.1
  kumāryāśca niśācūrṇe dinaṃ sūtaṃ vimardayet /Context
RRÅ, R.kh., 2, 22.1
  taptakhalve caturyāmam avicchinnaṃ vimardayet /Context
RRÅ, R.kh., 2, 26.1
  rasaṃ gandhakatailena dviguṇena vimardayet /Context
RRÅ, R.kh., 2, 27.1
  tryahaṃ vimardayed drāvais triṃśaddhaṭṭamahāpuṭe /Context
RRÅ, R.kh., 2, 36.2
  aṅkolasya jaṭātoyaiḥ piṣṭvā khalve vimardayet //Context
RRÅ, R.kh., 4, 24.2
  kāśīśaṃ saindhavaṃ sūtaṃ tulyaṃ tulyaṃ vimardayet //Context
RRÅ, R.kh., 4, 28.1
  latākarañjapatrairvāṅguṣṭhāgrena vimardayet /Context
RRÅ, R.kh., 6, 30.2
  vyāghrīkandapunarnavayā dinam etair vimardayet //Context
RRÅ, R.kh., 8, 64.1
  sūtamekaṃ dvidhā gandhaṃ yāmaṃ kṛtvā vimarditam /Context
RRÅ, R.kh., 9, 25.2
  dravaiḥ kuraṇṭapatrotthaiḥ lauhacūrṇaṃ vimardayet //Context
RRÅ, R.kh., 9, 45.1
  gandhakaṃ tu mṛtaṃ lauhaṃ tulyaṃ khalve vimardayet /Context
RRÅ, V.kh., 10, 65.2
  etairvimarditaṃ sūtaṃ grasate sarvalohakam //Context
RRÅ, V.kh., 11, 11.1
  prakṣālya kāñjikaiḥ soṣṇais tamādāya vimardayet /Context
RRÅ, V.kh., 11, 16.2
  vyastānāṃ vā samastānāṃ drāvaiścaiṣāṃ vimardayet //Context
RRÅ, V.kh., 12, 38.2
  kapotākhye puṭe pacyāt kṣīrairyāmaṃ vimardayet //Context
RRÅ, V.kh., 12, 48.1
  sarvametaddaśāṃśaṃ tu kṣiptvā tasminvimardayet /Context
RRÅ, V.kh., 12, 48.2
  dinaikaṃ taptakhalve tu kṣiptvā tasminvimardayet //Context
RRÅ, V.kh., 13, 45.2
  ebhistulyaṃ pūrvatālaṃ dinamekaṃ vimardayet //Context
RRÅ, V.kh., 14, 8.2
  vastrapūtaṃ tataḥ kṛtvā soṣṇapātre vimardayet //Context
RRÅ, V.kh., 15, 58.2
  tanmadhyagaṃ tu pādāṃśaṃ sūte dattvā vimardayet //Context
RRÅ, V.kh., 15, 75.1
  tatsattvaṃ ca pṛthakpādaṃ sūte dattvā vimardayet /Context
RRÅ, V.kh., 16, 49.1
  bījairdivyauṣadhīnāṃ ca taptakhalve vimardayet /Context
RRÅ, V.kh., 18, 170.1
  nīlīniryāsasaṃtulyaṃ śikhipittaṃ vimardayet /Context
RRÅ, V.kh., 2, 40.1
  bhūdharasthaṃ puṭaikena samuddhṛtya vimardayet /Context
RRÅ, V.kh., 2, 42.1
  rasasya daśamāṃśaṃ tu gandhaṃ dattvā vimardayet /Context
RRÅ, V.kh., 20, 131.2
  dhānyābhrakasamaṃ gaṃdhaṃ śulbe kṣiptvā vimardayet //Context
RRÅ, V.kh., 3, 28.2
  snuhyarkonmattavāruṇyāḥ kṣīraiḥ stanyairvimardayet //Context
RRÅ, V.kh., 3, 57.1
  sasūtam amlayogena dinamekaṃ vimardayet /Context
RRÅ, V.kh., 3, 97.2
  vastre baddhvā sāranāle bhāṇḍamadhye vimardayet //Context
RRÅ, V.kh., 4, 38.2
  divyauṣadhagaṇadrāvaiḥ piṣṭiḥ khalve vimardayet /Context
RRÅ, V.kh., 4, 57.2
  ciñcāśvatthatvacaḥ kṣāraṃ lohadarvyā vimardayet //Context
RRÅ, V.kh., 4, 72.2
  kartavyaṃ pūrvavatprājñaistāmādāya vimardayet //Context
RRÅ, V.kh., 4, 82.1
  meṣīkṣīreṇa tatsarvaṃ dinamekaṃ vimardayet /Context
RRÅ, V.kh., 4, 101.2
  rudantīdravasaṃyuktaṃ dinamekaṃ vimardayet //Context
RRÅ, V.kh., 4, 124.1
  haṃsapāccitrakadrāvair dinamekaṃ vimardayet /Context
RRÅ, V.kh., 4, 140.2
  kartavyaṃ pūrvavatprājñaistamādāya vimardayet //Context
RRÅ, V.kh., 4, 147.1
  meṣīkṣīreṇa tatsarvaṃ dinamekaṃ vimardayet /Context
RRÅ, V.kh., 5, 24.2
  tadardhaṃ hiṅgulaṃ śuddhaṃ kṣiptvā tasminvimardayet //Context
RRÅ, V.kh., 6, 19.1
  peṣayettena kalkena nāgacūrṇaṃ vimardayet /Context
RRÅ, V.kh., 6, 22.2
  sauvīrāñjanameteṣu tulyaṃ kṣiptvā vimardayet //Context
RRÅ, V.kh., 6, 26.2
  yathālābhena taddrāvairdinamekaṃ vimardayet //Context
RRÅ, V.kh., 6, 67.2
  rasagandhaśilā bhāgānkramavṛddhyā vimardayet //Context
RRÅ, V.kh., 7, 60.1
  tattulyaṃ mākṣikaṃ śuddhamekīkṛtya vimardayet /Context
RRÅ, V.kh., 7, 73.1
  māṣamātraṃ kṣipedetattaptakhalve vimardayet /Context
RRÅ, V.kh., 8, 12.2
  dravair īśvaraliṅgyāśca dinamekaṃ vimardayet //Context
RRÅ, V.kh., 8, 78.1
  dattvā vimardayedyāmaṃ pātanāyantrake pacet /Context
RRÅ, V.kh., 9, 81.1
  vajrabhasma snuhīkṣīrairdinam ekaṃ vimardayet /Context
RRÅ, V.kh., 9, 87.1
  tīkṣṇatulyaṃ mṛtaṃ nāgaṃ dattvā sarvaṃ vimardayet /Context