Fundstellen

ÅK, 2, 1, 364.1
  meṣaśṛṅgīśaśavasāśakravāruṇiṭaṅkaṇaiḥ /Kontext
BhPr, 2, 3, 112.1
  karkoṭīmeṣaśṛṅgyutthair dravair jambīrajair dinam /Kontext
BhPr, 2, 3, 151.1
  meṣaśṛṅgī citrakaṃ ca navasāraṃ samaṃ samam /Kontext
RArṇ, 10, 38.2
  meṣaśṛṅgī ca tatsāraiḥ navasārasamanvitam /Kontext
RArṇ, 11, 127.1
  vajrakandaṃ vajralatā meṣaśṛṅgyamṛtāyasam /Kontext
RArṇ, 11, 189.1
  punarnavāmeṣaśṛṅgīsarpākṣīkalkasaṃyutam /Kontext
RArṇ, 12, 223.2
  meṣaśṛṅgīṃ ca śṛṅgīṃ ca kṛṣṇonmattaṃ ca mārakam /Kontext
RArṇ, 5, 6.2
  tittiḍī kṣīriṇī rāsnā meṣaśṛṅgī ca kukkuṭī //Kontext
RArṇ, 6, 12.2
  meṣaśṛṅgīśaśavasāśṛṅgatailaśamīrasaiḥ //Kontext
RArṇ, 6, 80.1
  meṣaśṛṅgī raso'pyeṣāṃ kandasya sūraṇasya tu /Kontext
RArṇ, 6, 95.1
  tālena meṣaśṛṅgyā ca vajravallyā ca veṣṭitam /Kontext
RArṇ, 6, 135.1
  vaikrāntasambhavaṃ cūrṇaṃ meṣaśṛṅgīdravānvitam /Kontext
RCint, 7, 12.0
  kālakūṭameṣaśṛṅgīdardurahālāhalakarkoṭagranthihāridraraktaśṛṅgīkeśarayamadaṃṣṭrāprabhedena daśaviṣāṇi parivarjanīyāni //Kontext
RCint, 7, 14.1
  meṣaśṛṅgākṛtiḥ kando meṣaśṛṅgīti kīrtyate /Kontext
RCint, 7, 109.1
  jambīrasya rase svedo meṣaśṛṅgīrase 'thavā /Kontext
RMañj, 3, 79.1
  jambīrasya rase svinnā meṣaśṛṅgīrase'thavā /Kontext
RRÅ, R.kh., 7, 17.2
  karkaṭīmeṣaśṛṅgyutthadravair jambīrajair dravaiḥ //Kontext
RRÅ, V.kh., 11, 9.1
  meṣaśṛṅgī citrakaṃ ca navasāraṃ samaṃ samam /Kontext
RRÅ, V.kh., 11, 14.0
  meṣaśṛṅgī kṛṣṇadhūrto balā śvetāparājitā //Kontext
RRÅ, V.kh., 13, 65.2
  meṣaśṛṃgīdravair mardyam etatsarvaṃ dināvadhi //Kontext
RRÅ, V.kh., 17, 44.1
  meṣaśṛṃgī sakūrmāsthiśilājatuni vāpayet /Kontext
RRÅ, V.kh., 18, 160.1
  śaṅkhanābhirmeṣaśṛṅgī vajrakaṃdaṃ samaṃ samam /Kontext
RRÅ, V.kh., 2, 17.1
  meṣaśṛṅgī cakramardo jalakumbhī śatāvarī /Kontext
RRÅ, V.kh., 2, 28.2
  meṣaśṛṃgī bhujagāsthi kūrmapṛṣṭhaṃ śilājatu //Kontext
RRÅ, V.kh., 2, 29.2
  trikṣāraṃ paṃcalavaṇaṃ meṣaśṛṅgīndravāruṇī //Kontext
RRÅ, V.kh., 3, 27.1
  ciñcābījaṃ meṣaśṛṃgī strīpuṣpaṃ cāmlavetasam /Kontext
RRÅ, V.kh., 3, 91.1
  meṣaśṛṅgyā coṣṭravasāśakravāruṇiṭaṅkaṇaiḥ /Kontext
RRÅ, V.kh., 8, 34.1
  meṣaśṛṅgyāstu pañcāṅgaṃ strīstanyena tu peṣayet /Kontext
RRÅ, V.kh., 9, 21.1
  meṣaśṛṃgyāstu pañcāṅgaṃ strīstanyena tu peṣayet /Kontext
RRÅ, V.kh., 9, 22.2
  meṣaśṛṃgībhavaiḥ kṣāraistatkhoṭaṃ mardayetkṣaṇam //Kontext
RRS, 10, 95.1
  mahiṣī meṣaśṛṅgī ca kaliṅgo dhavabījayuk /Kontext
RRS, 2, 67.2
  navasārasamāyuktaṃ meṣaśṛṅgīdravānvitaṃ //Kontext
RRS, 2, 92.2
  jambīrasvarase svinno meṣaśṛṅgīrase 'thavā /Kontext
RRS, 2, 94.1
  saṭaṅkalakucadrāvairmeṣaśṛṅgyāśca bhasmanā /Kontext
ŚdhSaṃh, 2, 11, 57.2
  karkoṭīmeṣaśṛṅgyutthair dravair jambīrajair dinam //Kontext