Fundstellen

RCūM, 10, 66.1
  sattvapātanayogena marditaśca vaṭīkṛtaḥ /Kontext
RCūM, 10, 110.1
  naitasya māraṇaṃ sattvapātanaṃ vihitaṃ budhaiḥ /Kontext
RCūM, 15, 15.1
  tattato mṛdgataḥ sūtaḥ pātanāvidhinā khalu /Kontext
RCūM, 15, 20.1
  pātanaiḥ śodhyamānasya yasya pādo'vaśiṣyate /Kontext
RCūM, 15, 33.2
  ūrdhvādhaḥpātanābhyāṃ hi viśuddhirbhālukermatā //Kontext
RCūM, 15, 34.1
  svedanaṃ mardanaṃ mūrcchā pratyutthānaṃ ca pātanam /Kontext
RCūM, 15, 52.1
  svedanādyaiḥ pātanānte śodhanaiḥ sa kadarthitaḥ /Kontext
RCūM, 15, 69.2
  pātanā śodhayedyasmānmahāśuddharaso mataḥ //Kontext
RCūM, 15, 70.1
  daśabhiḥ pātanābhiśca nāgavaṅgasamudbhavaḥ /Kontext
RCūM, 15, 71.1
  daśavārāt paraṃ nārvāk śatavāraṃ ca pātanāḥ /Kontext
RCūM, 15, 72.2
  rasāyanatvaṃ ca mahāprabhāvo bhavedrasendrasya ca pātanābhiḥ //Kontext
RCūM, 3, 6.1
  sattvapātanakoṣṭhīṃ ca gārakoṣṭhīṃ suśobhanām /Kontext
RCūM, 4, 87.2
  niryātanaṃ pātanasaṃjñayoktaṃ vaṅgāhisamparkajakañcukaghnam //Kontext
RCūM, 5, 27.2
  pātanaiśca vinā sūto na tarāṃ doṣamujhati //Kontext
RCūM, 5, 127.1
  sattvānāṃ pātanārthāya pātitānāṃ viśuddhaye /Kontext
RCūM, 5, 133.1
  sattvapātanagolāṃśca pañca pañca punaḥ punaḥ /Kontext