Fundstellen

RRS, 2, 70.2
  yakṣmāṇaṃ jaraṇaṃ ca pāṇḍugudajaṃ śvāsaṃ ca kāsāmayaṃ duṣṭāṃ ca grahaṇīm uraḥkṣatamukhān rogāñjayed dehakṛt //Kontext
RRS, 2, 101.2
  mūlārtiṃ grahaṇīṃ ca śūlamatulaṃ yakṣmāmayaṃ kāmalāṃ sarvānpittamarudgadānkimaparairyogairaśeṣāmayān //Kontext
RRS, 2, 108.1
  nūnaṃ sajvarapāṇḍuśophaśamanaṃ mehāgnimāndyāpahaṃ medaśchedakaraṃ ca yakṣmaśamanaṃ śūlāmayonmūlanam /Kontext
RRS, 2, 114.2
  pāṇḍau yakṣmagade tathāgnisadane meheṣu mūlāmaye gulmaplīhamahodare bahuvidhe śūle ca yonyāmaye //Kontext
RRS, 5, 10.1
  snigdhaṃ medhyaṃ viṣagadaharaṃ bṛṃhaṇaṃ vṛṣyamagryaṃ yakṣmonmādapraśamanaparaṃ deharogapramāthi /Kontext
RRS, 5, 41.2
  līḍhaṃ prātaḥ kṣapayatitarāṃ yakṣmapāṇḍūdarārśaḥ śvāsaṃ kāsaṃ nayanajarujaḥ pittarogānaśeṣān //Kontext
RRS, 5, 114.2
  yakṣmavyādhinibarhaṇaṃ garaharaṃ doṣatrayonmūlanam /Kontext