Fundstellen

RCint, 8, 77.1
  sadyo vahṇikaraṃ caiva bhasmakaṃ ca niyacchati /Kontext
RCūM, 10, 68.1
  sūtabhasmārdhasaṃyuktaṃ nīlavaikrāntabhasmakam /Kontext
RCūM, 10, 142.2
  tadardhaṃ kāntalohaṃ ca tadardhaṃ tāmrabhasmakam //Kontext
RCūM, 13, 9.2
  mauktikaṃ rasamātraṃ hi dviguṇaṃ svarṇabhasmakam //Kontext
RCūM, 13, 35.2
  tadardhaṃ pītakācaṃ ca tadardhaṃ tāmrabhasmakam //Kontext
RMañj, 6, 36.1
  rasabhasma trayo bhāgā bhāgaikaṃ hemabhasmakam /Kontext
RPSudh, 5, 97.2
  jvālayet kramaśaścaiva paścādrajatabhasmakam //Kontext
RPSudh, 7, 31.1
  vajrāṇi sarvāṇi mṛtībhavanti tadbhasmakaṃ vāritaraṃ bhavecca /Kontext
RRÅ, V.kh., 13, 90.1
  kaṅguṇītailasampiṣṭamapāmārgasya bhasmakam /Kontext
RRÅ, V.kh., 19, 47.1
  raktaśākhinyapāmārgakuṭajasya tu bhasmakam /Kontext
RRÅ, V.kh., 4, 50.2
  uddhṛtya mardayedyāmaṃ pūrvadrāvaiḥ sabhasmakaiḥ //Kontext
RRÅ, V.kh., 8, 111.1
  tattulyaṃ śuddhatāraṃ ca mṛtotthaṃ baṃgabhasmakam /Kontext
RRS, 2, 71.1
  sūtabhasmārdhasaṃyuktaṃ nīlavaikrāntabhasmakaṃ /Kontext
ŚdhSaṃh, 2, 11, 19.2
  triṃśadvanopalairdeyaṃ jāyate hemabhasmakam //Kontext
ŚdhSaṃh, 2, 12, 148.2
  sūtabhasma trayo bhāgā bhāgaikaṃ hemabhasmakam //Kontext