References

ÅK, 1, 26, 48.1
  vinidhāyeṣṭakāṃ tatra madhyagartavatīṃ śubhām /Context
ÅK, 1, 26, 184.2
  tilabhasma dviraṃśaṃ tu iṣṭakāṃśasamanvitam //Context
ÅK, 2, 1, 312.2
  karīrapīlukāṣṭheṣu pacyamāneṣṭakodbhavaḥ //Context
RArṇ, 11, 188.1
  kiṃvāranālasiddhārthadhūmasāreṣṭakāguḍaiḥ /Context
RArṇ, 17, 129.1
  guḍabhallātakasnehavatsaviṣṭheṣṭakāyutaiḥ /Context
RArṇ, 4, 42.1
  tilabhasma dvir aṃśaṃ tu iṣṭakāṃśasamanvitam /Context
RArṇ, 4, 43.1
  mokṣakṣārasya bhāgau dvau iṣṭakāṃśasamanvitau /Context
RCint, 3, 8.2
  rakteṣṭakāniśādhūmasārorṇābhasmatumbikaiḥ /Context
RCint, 6, 8.1
  valmīkamṛttikā dhūmaṃ gairikaṃ ceṣṭakā paṭuḥ /Context
RCūM, 15, 37.1
  dagdhorṇāgṛhadhūmābjasarṣapaiḥ saguḍeṣṭakaiḥ /Context
RHT, 2, 4.1
  guḍadagdhorṇālavaṇair mandiradhūmeṣṭakāsurīsahitaiḥ /Context
RKDh, 1, 1, 192.2
  tilabhasma dviraṃśaṃ tu iṣṭakāṃśasamanvitam //Context
RKDh, 1, 1, 212.2
  khaṭikā lavaṇaṃ gairī kāṃkṣī ceṣṭakacūrṇakam /Context
RKDh, 1, 1, 214.1
  mokṣakṣārasya bhāgau dvāviṣṭakāṃśasamanvitau /Context
RKDh, 1, 1, 256.1
  kācaṭaṃkaṇamaṇḍūreṣṭakāsaṃsādhitā bhṛśam /Context
RRÅ, R.kh., 2, 3.2
  iṣṭakārajanīcūrṇaiḥ ṣoḍaśāṃśaiḥ rasasya tu //Context
RRS, 9, 52.2
  vinidhāyeṣṭakāṃ tatra madhyagartavatīṃ śubhām //Context
RSK, 1, 10.1
  niśeṣṭakāsurīdhūmavyoṣāmlalavaṇaiḥ pṛthak /Context