Fundstellen

RRÅ, R.kh., 7, 15.0
  puṭaṃ dadhnā puṭaṃ kṣaudrairdeyaṃ tutthaviśuddhaye //Kontext
RRÅ, V.kh., 13, 23.2
  gṛhadhūmairghṛtaiḥ kṣaudraiḥ saṃyuktaṃ mardayeddinam //Kontext
RRÅ, V.kh., 13, 70.2
  mahiṣīnavanītaṃ ca sakṣaudraṃ mardayeddinam /Kontext
RRÅ, V.kh., 15, 54.1
  sakṣaudraṃ pūrvasūtena dvātriṃśāṃśena tatpunaḥ /Kontext
RRÅ, V.kh., 17, 60.1
  eraṃḍotthena tailena guṃjākṣaudraṃ ca ṭaṃkaṇam /Kontext
RRÅ, V.kh., 19, 129.2
  kṣaudraṃ niṣkatrayaṃ yojyaṃ sarvamekatra lolayet //Kontext
RRÅ, V.kh., 20, 110.2
  tilatailam ajākṣīraṃ kṣaudraṃ ca tulyatulyakam //Kontext
RRÅ, V.kh., 3, 81.1
  trivāraṃ kṣaudratulyaṃ tajjāyate gandhavarjitam /Kontext
RRÅ, V.kh., 4, 115.1
  kṣaudrayuktena tenaiva tārapatrāṇi lepayet /Kontext
RRÅ, V.kh., 6, 77.2
  sitākṣaudreṇa saṃyuktaṃ tatkalkaṃ mardayeddinam //Kontext
RRÅ, V.kh., 6, 87.2
  piṣṭvā kṣaudreṇa saṃyuktaṃ pūrvapiṇḍaṃ vilepayet //Kontext
RRÅ, V.kh., 7, 47.2
  tenaiva śatabhāgena kṣaudreṇa saha peṣayet //Kontext