Fundstellen

RCūM, 10, 78.1
  śuddhaṃ sasyaṃ śikhikrāntaṃ pūrvabheṣajasaṃyutam /Kontext
RCūM, 10, 126.1
  aṣṭaguñjāmitaṃ cūrṇaṃ triphalākvāthasaṃyutam /Kontext
RCūM, 11, 26.2
  dviniṣkapramitaṃ gandhaṃ pītvā tailena saṃyutam //Kontext
RCūM, 11, 81.2
  ubhayaṃ samabhāgaṃ hi triphalāvellasaṃyutam //Kontext
RCūM, 12, 6.1
  randhrakārkaśyamālinyaraukṣyavaiśadyasaṃyutam /Kontext
RCūM, 12, 40.0
  tadvajraṃ cūrṇayitvātha kiṃciṭ ṭaṅkaṇasaṃyutam //Kontext
RCūM, 12, 55.1
  puṣparāgaṃ ca dhānyāmlaiḥ kulatthakvāthasaṃyutaiḥ /Kontext
RCūM, 13, 7.2
  nihanti sakalān rogān jarāpalitasaṃyutān //Kontext
RCūM, 13, 19.1
  haiyaṅgavīnasaṃyuktaṃ tavarājena saṃyutam /Kontext
RCūM, 13, 47.2
  tatastrikoṇagaṇḍīradugdhairgandhakasaṃyutaiḥ //Kontext
RCūM, 13, 53.2
  sarvametanmṛtaṃ grāhyaṃ samagandhakasaṃyutam //Kontext
RCūM, 14, 43.1
  pāṇḍuraṃ kṛṣṇaśoṇaṃ ca laghusphuṭanasaṃyutam /Kontext
RCūM, 14, 52.2
  tattāmraṃ tulyabhāgena hemamākṣikasaṃyutam //Kontext
RCūM, 14, 63.2
  pathyamatra pradātavyaṃ gotakraṃ bhaktasaṃyutam //Kontext
RCūM, 14, 66.1
  barbūratvagrasaḥ peyo vireke takrasaṃyutam /Kontext
RCūM, 14, 115.2
  jāyate ca sutaḥ śrīmān dhīdhairyyabalasaṃyutaḥ //Kontext
RCūM, 14, 171.1
  trayaṃ samāṃśakaṃ tulyavyoṣajantughnasaṃyutam /Kontext
RCūM, 14, 171.2
  brahmabījājamodāgnibhallātatilasaṃyutam //Kontext
RCūM, 16, 27.1
  viḍena saṃyutaṃ sūtaṃ puṭenmṛdvagninopalaiḥ /Kontext
RCūM, 16, 64.1
  vijñānavantaṃ kālaṃ ca trikālajñānasaṃyutam /Kontext
RCūM, 3, 31.2
  dhanavanto vadānyāśca sarvopaskarasaṃyutāḥ //Kontext
RCūM, 5, 24.1
  kṣipedrasaṃ ghaṭe dīrghanatādhonālasaṃyute /Kontext
RCūM, 5, 39.2
  sudṛḍhāṃ madhyadeśe ca dvyaṅgulacchidrasaṃyutām //Kontext