Fundstellen

RKDh, 1, 1, 19.3
  tadantarmarditā piṣṭiḥ kṣārairamlaiśca saṃyutāḥ //Kontext
RKDh, 1, 1, 100.3
  caṣakaṃ darvikākalpaṃ dīrghahastakasaṃyutam /Kontext
RKDh, 1, 1, 101.1
  etadeva hi yantraṃ tu natahastakasaṃyutam /Kontext
RKDh, 1, 1, 134.1
  kṣipedrasaṃ ghaṭe dīrghanatādhonālasaṃyute /Kontext
RKDh, 1, 1, 137.2
  aṅguladvayamitoṣṭhasaṃyutā pātane bhavati nimnagā ghaṭī //Kontext
RKDh, 1, 1, 138.1
  uktasarvagaṇasaṃyutā tale chidrayuktadṛḍhavṛttikānvitā /Kontext
RKDh, 1, 1, 187.2
  prakāśamūṣā deveśi śarāvākārasaṃyutā /Kontext
RKDh, 1, 1, 249.2
  cumbakaṃ lohacūrṇaṃ ca kroḍaraktena saṃyutam /Kontext
RKDh, 1, 2, 2.2
  koṣṭhīvacchuṣirāmantaḥ pañcagulphāgrasaṃyutām //Kontext