Fundstellen

RAdhy, 1, 359.1
  prātastyaktvā rasaṃ tyaktvā bhūyo'pi prakṣipenmaṇam /Kontext
RAdhy, 1, 402.1
  yaḥ karoti ratimātraṃ pratyahaṃ prātarutthitaḥ /Kontext
RArṇ, 12, 301.1
  yaḥ pibet prātarutthāya śailāmbuculukatrayam /Kontext
RArṇ, 12, 309.1
  dine dine tathaikaikaṃ bhakṣayet prātarutthitaḥ /Kontext
RArṇ, 16, 86.1
  rasaṃ tu bhakṣayet prātarajīrṇaṃ naiva jāyate /Kontext
RCint, 3, 183.1
  no previewKontext
RCint, 8, 189.1
  teṣvaṣṭamāṣakeṣu prātarmāṣatrayaṃ samaśnīyāt /Kontext
RCint, 8, 213.1
  vaṭikāṃ prātarekaikāṃ khādennityaṃ yathābalam /Kontext
RCint, 8, 244.2
  pānīyenaiva kāryāḥ pariṇatacaṇakasvinnatulyāśca vaṭyaḥ prātaḥ khādyāś catasras tadanu ca hi kiyacchṛṅgaveraṃ saparṇam //Kontext
RCint, 8, 266.1
  tolaikaṃ bhakṣayetprātastolaikaṃ bhojanopari /Kontext
RCūM, 10, 69.1
  kṣaudrājyasaṃsṛtaṃ prātaḥ guñjāmātraṃ niṣevitam /Kontext
RCūM, 14, 39.2
  līḍhaṃ prātaḥ kṣapayatitarāṃ yakṣmapāṇḍūdarārśaḥ kāsaṃ śvāsaṃ nayanajarujaḥ pittarogānaśeṣān //Kontext
RCūM, 14, 129.1
  rātrau kāntaśarāvake sthitavarāmitrājalaiḥ svādubhiḥ prātarmuṣṭimitaṃ khalu pratidinaṃ ṣaṇmāsam āsevitam /Kontext
RKDh, 1, 2, 26.2
  atra sūryapuṭāni prātaḥkālād ārabhya sandhyāparyantaṃ śuṣkamardanena saṃpādanīyāni /Kontext
RMañj, 2, 43.1
  tadvalladvitayaṃ lavaṅgasahitaṃ prātaḥ prabhuktaṃ nṛṇām ūrdhvaṃ recayati dviyāmamasakṛtpeyaṃ jalaṃ śītalam /Kontext
RMañj, 6, 62.1
  prātaḥkāle prabhujyainaṃ pathyaṃ takraudanaṃ hitam /Kontext
RMañj, 6, 299.1
  dviguñjaṃ bhakṣayetprātarnāgavallīdalāntare /Kontext
RPSudh, 3, 43.2
  parpaṭīṃ bhakṣayetprātastathā tryūṣaṇasaṃyutām //Kontext
RPSudh, 6, 46.1
  vahninā svedayedrātrau prātarutthāya mardayet /Kontext
RRS, 2, 72.1
  kṣaudrājyasaṃyutaṃ prātarguñjāmātraṃ niṣevitam /Kontext
RRS, 5, 41.2
  līḍhaṃ prātaḥ kṣapayatitarāṃ yakṣmapāṇḍūdarārśaḥ śvāsaṃ kāsaṃ nayanajarujaḥ pittarogānaśeṣān //Kontext
ŚdhSaṃh, 2, 11, 102.2
  vimardya dhārayed rātrau prātaracchaṃ jalaṃ nayet //Kontext
ŚdhSaṃh, 2, 12, 284.2
  tataḥ prātarlihetkṣaudraghṛtābhyāṃ kolamātrakam //Kontext