References

RRS, 10, 97.2
  māndyaṃ viṣāṇi nighnanti snaigdhyaṃ snehāḥ prakurvate //Context
RRS, 11, 80.2
  sa rājikāpādamito nihanti duḥsādhyarogān drutibaddhanāmā //Context
RRS, 11, 81.2
  rasāyano bhāvigadāpahaśca sopadravāriṣṭagadānnihanti //Context
RRS, 11, 92.2
  cūrṇatvaṃ paṭuvat prayāti nihato ghṛṣṭo na muñcenmalaṃ nirgandho dravati kṣaṇāt sa hi mahābandhābhidhāno rasaḥ //Context
RRS, 2, 72.2
  nihanti sakalānrogāndurjayānanyabheṣajaiḥ /Context
RRS, 2, 87.1
  saṃsevitaṃ kṣaudrayutaṃ nihanti jarāṃ sarogāṃ tvapamṛtyumeva /Context
RRS, 2, 161.2
  niṣevitaṃ nihantyāśu madhumehamapi dhruvam //Context
RRS, 5, 140.1
  mṛtāni lohāni rasībhavanti nighnanti yuktāni mahāmayāṃśca /Context
RRS, 8, 21.2
  nihanti māsamātreṇa mehavyūhaṃ viśeṣataḥ //Context