Fundstellen

RCūM, 10, 70.2
  nihanti sakalānrogāndustarānanyabheṣajaiḥ //Kontext
RCūM, 10, 127.1
  niṣevitaṃ nihantyāśu madhumehamapi dhruvam /Kontext
RCūM, 10, 141.1
  saṃsevitaṃ kṣaudrayutaṃ nihanti jarāṃ sarogām apamṛtyumeva /Kontext
RCūM, 13, 7.2
  nihanti sakalān rogān jarāpalitasaṃyutān //Kontext
RCūM, 13, 16.2
  kṣayarogaṃ nihantyeva maṇḍalārdhena niścitam //Kontext
RCūM, 13, 17.1
  tattadrogānupānaiśca nihanti sakalāmayān /Kontext
RCūM, 13, 56.1
  nihanti sakalānrogānguñjāmātraṃ niṣevitam /Kontext
RCūM, 14, 59.1
  balinā nihataṃ tāmraṃ saptavāraṃ samutthitam /Kontext
RCūM, 14, 119.2
  nihanti sakalānrogāṃstattaddoṣasamudbhavān //Kontext
RCūM, 15, 5.2
  kāṅkṣayā tatsutodbhūter nihantuṃ tārakāsuram //Kontext
RCūM, 16, 51.2
  nihanti sakalānrogānghrātaḥ śīghraṃ na saṃśayaḥ //Kontext
RCūM, 4, 18.1
  tāpyena nihataṃ kāntaṃ saptavāraṃ samutthitam /Kontext
RCūM, 4, 24.2
  nihanti māsamātreṇa mehavyūhamaśeṣataḥ //Kontext
RCūM, 9, 31.2
  māndyaṃ viṣāṇi nighnanti snaigdhyaṃ snehāḥ prakurvate //Kontext