Fundstellen

ÅK, 1, 25, 16.1
  tāpyena nihataṃ kāntaṃ saptavāraṃ samutthitam /Kontext
ÅK, 1, 25, 22.2
  nihanti māsamātreṇa mehavyūhamaśeṣataḥ //Kontext
ÅK, 2, 1, 258.2
  aśmarīmatisāraṃ ca nihanyātsthāvaraṃ viṣam //Kontext
BhPr, 1, 8, 31.2
  nihanti pāṇḍuṃ saśvāsaṃ cakṣuṣyaṃ pittalaṃ manāk //Kontext
BhPr, 1, 8, 32.1
  siṃho yathā hastigaṇaṃ nihanti tathaiva vaṅgo'khilamehavargam /Kontext
BhPr, 1, 8, 39.1
  purā nihatānāṃ surairyudhi /Kontext
BhPr, 1, 8, 105.2
  hṛllāsakuṣṭhajvarakāmalāśca plīhāmavātau ca garaṃ nihanti //Kontext
BhPr, 1, 8, 112.2
  saukhyaṃ ca rūpaṃ ca balaṃ tathaujaḥ śukraṃ nihantyeva karoti cāsram //Kontext
BhPr, 1, 8, 142.2
  nihanti śvitravīsarpān yonisaṅkocakāriṇī //Kontext
BhPr, 2, 3, 78.2
  nihanti pāṇḍuṃ saśvāsaṃ netryam īṣattu pittalam //Kontext
BhPr, 2, 3, 79.1
  siṃho gajaughaṃ tu yathā nihanti tathaiva vaṅgo'khilamehavargam /Kontext
BhPr, 2, 3, 201.2
  hṛllāsakaṇḍūjvarakāmalāṃśca plīhāmavātau ca garaṃ nihanti //Kontext
KaiNigh, 2, 12.2
  nihanti kāsakuṣṭhārśaḥśvāsaśvayathupāṇḍutāḥ //Kontext
KaiNigh, 2, 89.2
  nihanti viṣadāhāsrakaṇḍūkuṣṭhāśmahṛdgadān //Kontext
KaiNigh, 2, 120.2
  nihanti kaphavātāmaśvāsaśūlagalāmayān //Kontext
MPālNigh, 4, 11.3
  nihanti pāṃḍuṃ saśvāsaṃ dṛśyamīṣattu pittalam //Kontext
MPālNigh, 4, 47.2
  nihanti śvitravīsarpāṃstuvarī tadguṇā matā //Kontext
RArṇ, 11, 161.2
  tena śūlena nihato dānavo baladarpitaḥ //Kontext
RArṇ, 7, 150.2
  nihanyādgandhamātreṇa yadvā mākṣikakesarī //Kontext
RArṇ, 8, 71.1
  puṭena nihataṃ kāryaṃ vyūḍhaṃ tāraṃ tu vedhayet /Kontext
RājNigh, 13, 217.2
  yat saṃskāravihīnam eṣu hi bhaved yaccānyathā saṃskṛtaṃ tanmartyaṃ viṣavan nihanti tadiha jñeyā budhaiḥ saṃskriyāḥ //Kontext
RCint, 3, 102.1
  śilayā nihato nāgastāpyaṃ vā sindhunā hatam /Kontext
RCint, 3, 124.2
  daradanihatāsinā vā trir vyūḍhaṃ hema tadbījam //Kontext
RCint, 3, 160.1
  śilayā nihato nāgo vaṅgaṃ vā tālakena śuddhena /Kontext
RCint, 7, 44.2
  viṣavegaṃ nihantyeva vṛṣṭirdāvānalaṃ yathā //Kontext
RCint, 8, 54.2
  niṣkamātraṃ sadā khādejjarāṃ mṛtyuṃ nihantyalam //Kontext
RCint, 8, 208.1
  nihanti sannipātotthān gadān ghorān sudāruṇān /Kontext
RCint, 8, 240.1
  abhyāsena nihanti mṛtyupalitaṃ kāmeśvaro vatsarāt sarveṣāṃ hitakāriṇā nigaditaḥ śrīnityanāthena saḥ /Kontext
RCūM, 10, 70.2
  nihanti sakalānrogāndustarānanyabheṣajaiḥ //Kontext
RCūM, 10, 127.1
  niṣevitaṃ nihantyāśu madhumehamapi dhruvam /Kontext
RCūM, 10, 141.1
  saṃsevitaṃ kṣaudrayutaṃ nihanti jarāṃ sarogām apamṛtyumeva /Kontext
RCūM, 13, 7.2
  nihanti sakalān rogān jarāpalitasaṃyutān //Kontext
RCūM, 13, 16.2
  kṣayarogaṃ nihantyeva maṇḍalārdhena niścitam //Kontext
RCūM, 13, 17.1
  tattadrogānupānaiśca nihanti sakalāmayān /Kontext
RCūM, 13, 56.1
  nihanti sakalānrogānguñjāmātraṃ niṣevitam /Kontext
RCūM, 14, 59.1
  balinā nihataṃ tāmraṃ saptavāraṃ samutthitam /Kontext
RCūM, 14, 119.2
  nihanti sakalānrogāṃstattaddoṣasamudbhavān //Kontext
RCūM, 15, 5.2
  kāṅkṣayā tatsutodbhūter nihantuṃ tārakāsuram //Kontext
RCūM, 16, 51.2
  nihanti sakalānrogānghrātaḥ śīghraṃ na saṃśayaḥ //Kontext
RCūM, 4, 18.1
  tāpyena nihataṃ kāntaṃ saptavāraṃ samutthitam /Kontext
RCūM, 4, 24.2
  nihanti māsamātreṇa mehavyūhamaśeṣataḥ //Kontext
RCūM, 9, 31.2
  māndyaṃ viṣāṇi nighnanti snaigdhyaṃ snehāḥ prakurvate //Kontext
RHT, 17, 6.1
  śilayā nihato nāgo vaṅgaṃ vā tālakena śuddhena /Kontext
RHT, 18, 23.1
  ripunihatalohaṣaṭkaṃ jīrṇo dhānyasthitaścaturmāsam /Kontext
RHT, 18, 49.1
  mākṣikanihataṃ śulbaṃ śilayā nihataṃ ca nāgatulyāṃśam /Kontext
RHT, 18, 49.1
  mākṣikanihataṃ śulbaṃ śilayā nihataṃ ca nāgatulyāṃśam /Kontext
RHT, 18, 51.1
  śulbaṃ balinā nihataṃ tīkṣṇaṃ daradena nihatasamabhāgam /Kontext
RHT, 18, 51.1
  śulbaṃ balinā nihataṃ tīkṣṇaṃ daradena nihatasamabhāgam /Kontext
RHT, 8, 9.1
  sarvair ebhir lohair mākṣikanihataistathā drutairgarbhe /Kontext
RMañj, 2, 32.2
  nijānupānair maraṇaṃ jarāṃ ca nihanti vallakramasevanena //Kontext
RMañj, 3, 7.2
  rūpaṃ sukhaṃ vīryabalaṃ nihanti tasmāt suśuddhaṃ viniyojanīyam //Kontext
RMañj, 3, 38.2
  aśuddhābhraṃ nihantyāyurvardhayenmārutaṃ kapham //Kontext
RMañj, 5, 70.2
  vicūrṇya līḍhaṃ madhunācireṇa nṛṇāṃ kṣayaṃ pāṇḍugadaṃ nihanti //Kontext
RMañj, 6, 11.1
  kṣayarogaṃ nihantyāśu sādhyāsādhyaṃ na saṃśayaḥ /Kontext
RMañj, 6, 90.2
  jvarāṅkuśo'yaṃ ravisundarākhyo jvarānnihantyaṣṭavidhān samagrān //Kontext
RMañj, 6, 181.1
  sarvavātavikārāṃstu nihantyākṣepakādikān /Kontext
RMañj, 6, 183.3
  sādhyāsādhyaṃ nihantyāśu raso vātagajāṅkuśaḥ //Kontext
RMañj, 6, 232.1
  puṇḍarīkaṃ nihantyeva nātra kāryā vicāraṇā /Kontext
RMañj, 6, 314.1
  abhyāsena nihanti mṛtyupalitaṃ kāmeśvaro vatsarāt sarveṣāṃ hitakārako nigaditaḥ śrīvaidyanāthena yaḥ /Kontext
RPSudh, 2, 106.2
  vaktre dhṛtaṃ jarāmṛtyuṃ nihanti ca na saṃśayaḥ //Kontext
RPSudh, 2, 107.1
  sarvarogānnihatyāśu vayaḥ stambhayate dhruvam /Kontext
RPSudh, 3, 51.2
  aṣṭādaśa ca kuṣṭhāni nihantyeva na saṃśayaḥ //Kontext
RPSudh, 4, 20.2
  rogāndaivakṛtān nihanti sakalānyevaṃ tridoṣodbhavān /Kontext
RPSudh, 4, 56.1
  arśo'jīrṇajvarādīṃśca nihanti ca rasāyanam /Kontext
RPSudh, 4, 73.2
  sarvarogānnihantyeva nātra kāryā vicāraṇā //Kontext
RPSudh, 4, 103.2
  viṃśatiśleṣmajāṃścaiva nihanti ca na saṃśayaḥ //Kontext
RPSudh, 5, 53.1
  anupānaprayogeṇa sarvarogānnihanti ca /Kontext
RPSudh, 5, 68.1
  sarvān rogānnihantyāśu jīved varṣaśataṃ sukhī /Kontext
RPSudh, 5, 101.0
  anupānaviśeṣaṇaṃ sarvarogānnihanti ca //Kontext
RPSudh, 5, 132.2
  nihanti madhumehaṃ ca kṣayaṃ pāṇḍuṃ tathānilam //Kontext
RPSudh, 6, 43.2
  kuṣṭhānyeva nihantyāśu sadyaḥ pratyayakārakam //Kontext
RPSudh, 6, 69.3
  āmājīrṇabhavān rogān nihantyeva na saṃśayaḥ //Kontext
RPSudh, 7, 13.2
  bhūtonmādān netrarogān nihanyāt sadyaḥ kuryāddīpanaṃ pācanaṃ ca //Kontext
RPSudh, 7, 16.0
  śophaṃ śūlaṃ jūrtirogaṃ viṣaṃ ca durnāmānaṃ pāṇḍurogaṃ nihanyāt //Kontext
RPSudh, 7, 19.1
  kuṣṭhaṃ chardiṃ śleṣmavātau nihanti maṃdāgnīnāmetadeva praśastam /Kontext
RRÅ, R.kh., 6, 1.1
  aśuddhābhraṃ nihantyāyur vardhayenmārutaṃ kapham /Kontext
RRÅ, R.kh., 9, 53.2
  nighnanti yuktyā hyakhilāmayāni /Kontext
RRS, 10, 97.2
  māndyaṃ viṣāṇi nighnanti snaigdhyaṃ snehāḥ prakurvate //Kontext
RRS, 11, 80.2
  sa rājikāpādamito nihanti duḥsādhyarogān drutibaddhanāmā //Kontext
RRS, 11, 81.2
  rasāyano bhāvigadāpahaśca sopadravāriṣṭagadānnihanti //Kontext
RRS, 11, 92.2
  cūrṇatvaṃ paṭuvat prayāti nihato ghṛṣṭo na muñcenmalaṃ nirgandho dravati kṣaṇāt sa hi mahābandhābhidhāno rasaḥ //Kontext
RRS, 2, 72.2
  nihanti sakalānrogāndurjayānanyabheṣajaiḥ /Kontext
RRS, 2, 87.1
  saṃsevitaṃ kṣaudrayutaṃ nihanti jarāṃ sarogāṃ tvapamṛtyumeva /Kontext
RRS, 2, 161.2
  niṣevitaṃ nihantyāśu madhumehamapi dhruvam //Kontext
RRS, 5, 140.1
  mṛtāni lohāni rasībhavanti nighnanti yuktāni mahāmayāṃśca /Kontext
RRS, 8, 21.2
  nihanti māsamātreṇa mehavyūhaṃ viśeṣataḥ //Kontext
ŚdhSaṃh, 2, 12, 171.2
  nihanti grahaṇīrogaṃ pathyaṃ takraudanaṃ hitam //Kontext
ŚdhSaṃh, 2, 12, 192.2
  śvetakuṣṭhaṃ nihantyāśu sādhyāsādhyaṃ na saṃśayaḥ //Kontext
ŚdhSaṃh, 2, 12, 233.1
  sarvānvātavikārāṃstu nihantyākṣepakādikān /Kontext