Fundstellen

RCūM, 10, 70.2
  nihanti sakalānrogāndustarānanyabheṣajaiḥ //Kontext
RCūM, 10, 78.1
  śuddhaṃ sasyaṃ śikhikrāntaṃ pūrvabheṣajasaṃyutam /Kontext
RCūM, 10, 87.2
  tṛtīyo bheṣaje teṣu pūrvaḥ pūrvaguṇottaraḥ //Kontext
RCūM, 13, 34.2
  asādhyān sarvavaidyānāṃ bheṣajānāṃ ca koṭibhiḥ /Kontext
RCūM, 3, 11.1
  trividhaṃ bheṣajaṃ dhātujīvamūlamayaṃ tathā /Kontext
RCūM, 3, 33.1
  nānāviṣayabhāṣājñāste matā bheṣajāhṛtau /Kontext
RCūM, 4, 106.1
  vyavāyibheṣajopeto dravye kṣipto rasaḥ khalu /Kontext