References

ÅK, 1, 25, 105.2
  vyavāyibheṣajopeto dravye kṣipto rasaḥ khalu //Context
BhPr, 2, 3, 34.1
  bheṣajaṃ kūpikāsaṃsthaṃ vahninā yatra pacyate /Context
RArṇ, 11, 215.2
  krāmaṇaṃ rasarājasya bheṣajaṃ vyādhināśanam //Context
RCint, 3, 182.1
  snigdhaṃ svinnaṃ viriktaṃ yannīrujaṃ siddhabheṣajaiḥ /Context
RCint, 7, 82.0
  tālavacca śilāsattvaṃ grāhyaṃ taireva bheṣajaiḥ //Context
RCint, 8, 118.1
  yadi bheṣajabhūyastvaṃ stokatvaṃ vā tathāpi cūrṇānām /Context
RCint, 8, 128.1
  dravyāntarasaṃyogāt svāṃ śaktiṃ bheṣajāni muñcanti /Context
RCūM, 10, 70.2
  nihanti sakalānrogāndustarānanyabheṣajaiḥ //Context
RCūM, 10, 78.1
  śuddhaṃ sasyaṃ śikhikrāntaṃ pūrvabheṣajasaṃyutam /Context
RCūM, 10, 87.2
  tṛtīyo bheṣaje teṣu pūrvaḥ pūrvaguṇottaraḥ //Context
RCūM, 13, 34.2
  asādhyān sarvavaidyānāṃ bheṣajānāṃ ca koṭibhiḥ /Context
RCūM, 3, 11.1
  trividhaṃ bheṣajaṃ dhātujīvamūlamayaṃ tathā /Context
RCūM, 3, 33.1
  nānāviṣayabhāṣājñāste matā bheṣajāhṛtau /Context
RCūM, 4, 106.1
  vyavāyibheṣajopeto dravye kṣipto rasaḥ khalu /Context
RKDh, 1, 2, 59.1
  yadi bheṣajabhūyastvaṃ stokatvaṃ vā tathāpi cūrṇānām /Context
RRÅ, R.kh., 1, 15.2
  alpamātropayogitvād arucer kṣipramārogyadāyitvādbheṣajebhyo raso'dhikaḥ //Context
RRÅ, V.kh., 13, 83.1
  viṣaṃ ṭaṅkaṇaguṃjāśca khuraṃ śṛṅgaṃ ca bheṣajam /Context
RRS, 2, 72.2
  nihanti sakalānrogāndurjayānanyabheṣajaiḥ /Context
RRS, 2, 91.2
  tṛtīyo bheṣaje teṣu pūrvapūrvo guṇottaraḥ //Context
RRS, 2, 129.1
  śuddhaṃ sasyaṃ śilākrāntaṃ pūrvabheṣajasaṃyutam /Context
RRS, 7, 14.2
  trividhaṃ bheṣajaṃ dhātujīvamūlamayaṃ tathā /Context
RRS, 7, 34.2
  nānāviṣayabhāṣājñāste matā bheṣajāhṛtau //Context
RRS, 8, 89.1
  vyavāyibheṣajopeto dravye kṣipto rasaḥ khalu /Context
ŚdhSaṃh, 2, 12, 124.2
  yāvatsūcyā mukhe lagnaṃ kupyā niryāti bheṣajam //Context
ŚdhSaṃh, 2, 12, 126.1
  raktabheṣajasaṃparkānmūrchito'pi hi jīvati /Context