References

Ã…K, 1, 25, 58.1
  evaṃ bhūnāgadhautaṃ ca mardayeddivasadvayam /Context
Ã…K, 1, 25, 87.1
  jalasaindhavayuktasya rasasya divasatrayam //Context
Ã…K, 2, 1, 66.2
  samaṃ snuhyarkapayasā mardayeddivasadvayam //Context
RAdhy, 1, 124.2
  svedayet kāñjike baddhaṃ dolāyāṃ divasatrayam //Context
RArṇ, 10, 38.3
  pāradaṃ devadeveśi svedayeddivasatrayam //Context
RArṇ, 11, 62.1
  krameṇānena deveśi jāryate divasais tribhiḥ /Context
RArṇ, 11, 119.2
  tṛtīye divase sūto jarate grasate tataḥ //Context
RArṇ, 11, 189.3
  dolāyantre punarapi svedayeddivasatrayam //Context
RArṇ, 12, 33.1
  kāmayet kāminīnāṃ tu sahasraṃ divasāntare /Context
RArṇ, 12, 221.1
  sthāpayeddhānyarāśau tu divasānekaviṃśatim /Context
RArṇ, 16, 5.1
  dolāyantre sureśāni svedayeddivasatrayam /Context
RArṇ, 17, 92.2
  ṭaṅkaikaṃ kanakarase mardayeddivasatrayam //Context
RArṇ, 4, 63.1
  rasaṃ viśodhayettena vinyaset divase śubhe /Context
RArṇ, 8, 78.2
  saptabhirdivasaireva māritaṃ suravandite //Context
RCint, 2, 29.2
  ācchādya mudrayitvā divasatritayaṃ pacedvidhinā //Context
RCint, 3, 164.2
  bhāvayeddivasān pañca sūryatāpe punaḥ punaḥ //Context
RCint, 7, 30.2
  tṛtīye ca caturthe ca pañcame divase tathā //Context
RCint, 7, 113.1
  taddravairdolikāyantre divasaṃ pācayet sudhīḥ /Context
RCint, 8, 21.1
  tatkācakumbhe nihitaṃ sugāḍhe mṛtkarpaṭais taddivasatrayaṃ ca /Context
RCint, 8, 120.2
  yasya kṛte tallauhaṃ paktavyaṃ tasya śubhe divase //Context
RCūM, 10, 71.1
  trisaptadivasair nÂṝṇāṃ gaṅgāmbha iva pātakam /Context
RCūM, 11, 43.2
  tālakaṃ divasadvandvaṃ mardayitvā prayatnataḥ //Context
RCūM, 13, 54.1
  mardayet kaṅguṇītailairyāvatsyāddivasāṣṭakam /Context
RCūM, 15, 36.2
  sveditastridivasaṃ hi dolayā kāñjikena malamuktaye rasaḥ //Context
RCūM, 15, 53.1
  sodake saindhave sūtaḥ sthitas tridivasāvadhiḥ /Context
RCūM, 4, 60.1
  evaṃ bhūnāgadhautena mardayeddivasatrayam /Context
RCūM, 4, 88.1
  jalasaindhavayuktasya rasasya divasatrayam /Context
RHT, 6, 3.1
  amunā krameṇa divasaistribhistribhirjārayedgrāsam /Context
RKDh, 1, 1, 118.2
  sarvaṃ tadamlavargeṇa mardayed divasatrayam //Context
RKDh, 1, 2, 60.2
  yasya kṛte tallauhaṃ paktavyaṃ tasya śubhadivase /Context
RMañj, 3, 88.1
  taddravair dolakāyantre divasaṃ pācayet sudhīḥ /Context
RMañj, 4, 16.2
  tṛtīye ca caturthe ca pañcame divase tathā //Context
RPSudh, 1, 46.1
  dolāyaṃtre tataḥ svedyaḥ pūrvavaddivasatrayam /Context
RPSudh, 1, 63.2
  nirvāte nirjane deśe dhārayed divasatrayam //Context
RPSudh, 1, 84.2
  kramādagniḥ prakartavyo divasārdhakameva hi //Context
RPSudh, 10, 18.2
  mṛtsamā mahiṣīkṣīrair divasatrayamarditā //Context
RPSudh, 3, 21.1
  divasayugmamadhaḥ kṛtavahninā sa ca bhavedaruṇaḥ kamalacchaviḥ /Context
RRÃ…, R.kh., 4, 8.1
  dravaiḥ sitajayantyāśca mardayeddivasatrayam /Context
RRÃ…, R.kh., 4, 13.2
  ityādiparivartena svedayeddivasatrayam //Context
RRÃ…, V.kh., 10, 56.2
  sarvaṃ tadamlavargeṇa mardayeddivasatrayam //Context
RRÃ…, V.kh., 13, 43.1
  sarvaṃ snuhyarkapayasā mardayeddivasatrayam /Context
RRÃ…, V.kh., 14, 47.2
  tato divyauṣadhaireva mardayeddivasatrayam //Context
RRÃ…, V.kh., 16, 100.1
  sarvaṃ divyauṣadhīdrāvairmardayeddivasatrayam /Context
RRÃ…, V.kh., 19, 33.2
  prasūtāyā mahiṣyāstu pañcame divase haret //Context
RRÃ…, V.kh., 19, 45.1
  kramavṛddhāgninā paścātpaceddivasapañcakam /Context
RRÃ…, V.kh., 19, 63.2
  tatsarvaṃ pūrvavadbaddhaṃ carmaṇā divasatrayam //Context
RRÃ…, V.kh., 19, 103.1
  veṣṭayenmallikāpuṣpaistadbhāṃḍaṃ divasatrayam /Context
RRÃ…, V.kh., 20, 12.1
  jalakumbhyā dravaiḥ sūtaṃ mardayeddivasatrayam /Context
RRÃ…, V.kh., 20, 68.2
  āraktasnukpayobhistanmardayeddivasatrayam //Context
RRÃ…, V.kh., 7, 29.2
  bhāvayeddivasānpañca sūryatāpe punaḥ punaḥ //Context
RRÃ…, V.kh., 7, 76.1
  liptvā tat pātanāyantre pācayeddivasatrayam /Context
RRÃ…, V.kh., 7, 77.2
  pūrvavat pātanāyantre pācayeddivasatrayam //Context
RRÃ…, V.kh., 8, 80.2
  mardyaṃ snuhyarkasattvābhyāṃ khalvake divasatrayam //Context
RRÃ…, V.kh., 9, 71.2
  haṃsapādyā dravairmardyaṃ pūrvavad divasatrayam //Context
RRÃ…, V.kh., 9, 84.2
  kṣiptvā kāṃcanakadrāvair mardayeddivasatrayam //Context
RRÃ…, V.kh., 9, 86.1
  mardayettriphalādrāvais tatsarvaṃ divasatrayam /Context
RRS, 2, 72.3
  triḥsaptadivasair nÂṝṇāṃ gaṅgāmbha iva pātakam //Context
RRS, 3, 86.2
  tālakaṃ divasadvaṃdvaṃ mardayitvātiyatnataḥ //Context
RRS, 8, 68.1
  jalasaindhavayuktasya rasasya divasatrayam /Context