References

RArṇ, 12, 3.1
  gaṅgāyamunayormadhye prayogo nāma rākṣasaḥ /Context
RArṇ, 12, 152.1
  sā sthitā gomatītīre gaṅgāyām arbude girau /Context
RājNigh, 13, 202.1
  yad gaṅgātoyabinduchavivimalatamaṃ nistuṣaṃ netrahṛdyaṃ snigdhaṃ śuddhāntarālaṃ madhuram atihimaṃ pittadāhāsrahāri /Context
RCūM, 10, 71.1
  trisaptadivasair nĀṝṇāṃ gaṅgāmbha iva pātakam /Context
RCūM, 12, 5.2
  nīlaṃ gaṅgāmbusambhūtaṃ nīlagarbhāruṇacchavi /Context
RCūM, 15, 8.1
  nikṣiptaṃ vadane vahner gaṅgāyām apatacca tat /Context
RCūM, 15, 8.2
  gaṅgayā ca bahiḥkṣiptaṃ nitarāṃ dahyamānayā //Context
RCūM, 15, 14.1
  nīyamānastu gaṅgāyā vāyunā gauravena yat /Context
RHT, 11, 1.2
  svīkṛtya sarvasarito gaṅgā jaladhau yathā tathā haimam /Context
RMañj, 1, 3.1
  he bhasmāṅgaviraktirūpaguṇadaṃ taṃ preraṇādaṃ śivaṃ gaṅgābhūṣitaśekharaṃ smaraharaṃ śaktisvarūpaṃ prabho /Context
RPSudh, 7, 5.1
  gaṃgodakasamudbhūtaṃ nīlagarbhāruṇacchavi /Context
RRS, 2, 72.3
  triḥsaptadivasair nĀṝṇāṃ gaṅgāmbha iva pātakam //Context
RRS, 4, 11.1
  nīlaṃ gaṅgāmbusambhūtaṃ nīlagarbhāruṇacchavi /Context