References

RCūM, 10, 71.1
  trisaptadivasair nĀṝṇāṃ gaṅgāmbha iva pātakam /Context
RCūM, 12, 26.2
  sūtendrabandhavadhasadguṇakṛt pradīpi mṛtyuṃ jayed amṛtopamayeva vajram //Context
RCūM, 14, 91.2
  kṣipraṃ samāharatyeva yūnāṃ cittamivāṅganā //Context
RCūM, 14, 210.2
  saṃsevinaṃ naraṃ cāpi vṛkasyevāti bhojinam //Context
RCūM, 16, 13.2
  dvitrivāraṃ paridhmānātkṣīre'kṣīramiva dhruvam //Context
RCūM, 16, 48.2
  pramattadvipadarpāḍhyaṃ kandarpa iva rūpiṇam //Context
RCūM, 16, 70.2
  caturmukhasamāyuṣyaṃ netre tārkṣyadṛśāviva //Context
RCūM, 16, 72.3
  śakyaṃ tenaiva saṃstotuṃ taraṅgā iva sāgare //Context
RCūM, 4, 21.2
  kurute dantadārḍhyaṃ ca dṛṣṭiṃ gṛdhradṛśāviva /Context
RCūM, 5, 60.2
  vidagdhavanitāprauḍhapremṇā baddhaḥ pumāniva //Context