Fundstellen

RArṇ, 12, 237.2
  tasya dakṣiṇataḥ śailaḥ sarvalokeṣu viśrutaḥ //Kontext
RArṇ, 12, 315.2
  yadā bhavati tacchailaṃ gṛhītvā cūrṇayet tataḥ //Kontext
RArṇ, 12, 370.3
  śailatāṃ gatamathāhitaṃ mukhe vajrakāyakaram alpavāsaraiḥ //Kontext
RArṇ, 4, 50.2
  śaile tu dhūsarā devi āyase kapilaprabhā //Kontext
RArṇ, 4, 59.2
  pāṣāṇe sphaṭike vātha muktāśailamaye'thavā //Kontext
RArṇ, 7, 2.2
  mākṣiko vimalaḥ śailaś capalo rasakastathā /Kontext
RArṇ, 7, 18.1
  patito 'patitaśceti dvividhaḥ śaila īśvari /Kontext
RArṇ, 7, 20.2
  jatvadrijaṃ giriḥ śailaḥ proktastvayānukīrtitaḥ //Kontext
RArṇ, 8, 33.2
  kāntābhraśailavimalā milanti sakalān kṣaṇāt //Kontext