References

RArṇ, 11, 47.1
  vyomasattvaṃ samāṃśena tāpyasattvena saṃyutam /Context
RArṇ, 11, 192.2
  kramavṛddham idaṃ tutthaṃ tāpyasattvanipātanāt //Context
RArṇ, 11, 194.1
  tāpyasauvarcalaśilāgandhakāsīsaṭaṅkaṇaiḥ /Context
RArṇ, 11, 197.1
  viṣagandhakatāpyābhrakākaviṣṭhā ghanadhvaniḥ /Context
RArṇ, 12, 174.1
  gandhakaṃ rasakaṃ tāpyaṃ pāradaṃ raktacandanam /Context
RArṇ, 15, 178.2
  tāpyena lohakiṭṭena sikatāmṛnmayena ca //Context
RArṇ, 15, 184.2
  tathāmlavetasaṃ tāpyaṃ hiṅgulaṃ samabhāgikam /Context
RArṇ, 17, 6.2
  tāpyaṃ strīstanyasampiṣṭaṃ krāmaṇaṃ kṣepalepayoḥ //Context
RArṇ, 17, 41.1
  śulvaṃ tāpyahataṃ kṛtvā varanāgaṃ tu rañjayet /Context
RArṇ, 17, 52.1
  sūtakaṃ daradaṃ tāpyaṃ gandhakaṃ kunaṭī tathā /Context
RArṇ, 17, 59.0
  tāpyena vāpyaṃ kṛtsnaṃ tat śulvaṃ kālikayā gatam //Context
RArṇ, 6, 90.1
  tālakaṃ gandhakaṃ kāntaṃ tāpyaṃ karpūraṭaṅkaṇam /Context
RArṇ, 7, 12.2
  vātāritailena puṭena tāpyaṃ puṭena dagdhaṃ varaśuddhim eti //Context
RArṇ, 7, 14.1
  tāpyam āvartakaṃ dhātumākṣikaṃ madhudhātukam /Context
RArṇ, 8, 22.1
  tāpyahiṅgulayorvāpi hate ca rasakasya vā /Context
RArṇ, 8, 31.1
  hemābhraṃ nāgatāpyena tārābhraṃ vaṅgatālakāt /Context
RArṇ, 8, 39.1
  vāpitaṃ tāpyarasakasasyakairdaradena ca /Context
RArṇ, 8, 42.2
  dvaṃdvitaṃ tāpyasattvena rasarājasya rañjanam //Context
RArṇ, 8, 47.1
  tāpyena vā mṛtaṃ hema triguṇena nivāpitam /Context
RArṇ, 8, 47.2
  bhāṇḍikāyāṃ tu rasakaṃ tāpyasaindhavasaṃyutam //Context
RArṇ, 8, 59.1
  lohaparpaṭikātāpyakaṅkuṣṭhavimalābhrakaiḥ /Context
RArṇ, 8, 66.1
  dvātriṃśadguṇitaṃ hemni nāgaṃ tāpyaṃ hataṃ vahet /Context
RArṇ, 8, 67.1
  tāpyatālakavāpena sattvaṃ pītābhrakasya tu /Context
RArṇ, 8, 70.1
  tīkṣṇābhratāpyavimalarasakaṃ samabhāgikam /Context
RArṇ, 8, 71.2
  dvātriṃśatsadguṇaṃ tāre vaṅge tāpyaṃ hataṃ vahet /Context
RArṇ, 8, 72.2
  vaṅgābhraṃ tāpyasattvaṃ vā tālamākṣikavāpataḥ /Context