Fundstellen

RRÅ, R.kh., 8, 10.1
  nāgaiḥ suvarṇaṃ rajataṃ ca tāpyairgandhena tāmraṃ śilayā ca nāgam /Kontext
RRÅ, R.kh., 8, 88.1
  taccūrṇaṃ tu śilātāpyairvāsakakṣārasaṃyutaiḥ /Kontext
RRÅ, V.kh., 1, 58.2
  rasakaṃ vimalā tāpyaṃ capalā tutthamañjanam //Kontext
RRÅ, V.kh., 10, 2.2
  sāmlena tāpyakalkena dhametsvarṇāvaśeṣitam //Kontext
RRÅ, V.kh., 10, 3.1
  evaṃ daśaguṇaṃ vāhyaṃ tāpyaṃ vā tutthasattvakam /Kontext
RRÅ, V.kh., 10, 5.2
  tāpyaṃ tālakavāpena svarṇaśeṣaṃ samāharet /Kontext
RRÅ, V.kh., 10, 30.1
  tāpyena mārayed baṃgaṃ yathā tālena māritam /Kontext
RRÅ, V.kh., 10, 47.1
  manaḥśilā viṣaṃ tāpyaṃ mahiṣīkarṇajaṃ malam /Kontext
RRÅ, V.kh., 13, 33.0
  vimalānāṃ ca śuddhānāṃ samyaksyāttāpyavadvidhiḥ //Kontext
RRÅ, V.kh., 13, 91.1
  hemābhraṃ nāgatāpyābhyāṃ śulbābhraṃ gaṃdhakena ca /Kontext
RRÅ, V.kh., 14, 21.2
  tāpyasattvaṃ ghoṣatāmraṃ śuddhahema samaṃ samam //Kontext
RRÅ, V.kh., 14, 24.2
  tāpyasattvena tāmreṇa dvaṃdvamevaṃ punaḥ punaḥ //Kontext
RRÅ, V.kh., 14, 34.1
  vyomasattvaṃ tāpyasattvaṃ śulbaṃ śuddhaṃ samaṃ samam /Kontext
RRÅ, V.kh., 14, 57.2
  śuddhatāpyasya cūrṇaṃ ca tāmrasya dviguṇaṃ bhavet //Kontext
RRÅ, V.kh., 14, 60.1
  tāpyacūrṇaṃ pradātavyaṃ kiṃcitkiṃcittu vāpayet /Kontext
RRÅ, V.kh., 14, 64.1
  mṛtatīkṣṇārkabhāgaṃ ca tāpyacūrṇaṃ samam /Kontext
RRÅ, V.kh., 14, 66.2
  pūrvavattāpyacūrṇena svarṇabījamidaṃ param //Kontext
RRÅ, V.kh., 14, 73.1
  tāpyena mārayecchulbaṃ yathāgaṃdhena māritam /Kontext
RRÅ, V.kh., 14, 74.1
  śanaiḥ śataguṇaṃ yāvattāpyacūrṇaṃ kṣipankṣipan /Kontext
RRÅ, V.kh., 14, 78.1
  tatkhoṭāṃśaṃ tāpyacūrṇaṃ dattvā cāmlena mardayet /Kontext
RRÅ, V.kh., 14, 83.1
  tatsamaṃ tāpyacūrṇaṃ tu sarvamamlena mardayet /Kontext
RRÅ, V.kh., 15, 4.1
  nāgaṃ svarṇaṃ samaṃ tāpyaṃ śilācūrṇaṃ kṣipan kṣipan /Kontext
RRÅ, V.kh., 15, 5.1
  tāpyasattvaṃ suvarṇaṃ ca dhamettāpyaṃ kṣipankṣipan /Kontext
RRÅ, V.kh., 15, 5.1
  tāpyasattvaṃ suvarṇaṃ ca dhamettāpyaṃ kṣipankṣipan /Kontext
RRÅ, V.kh., 15, 5.2
  ityevaṃ triguṇaṃ vāhyaṃ tāpyasattvaṃ ca hāṭake /Kontext
RRÅ, V.kh., 15, 6.1
  tāpyasattvaṃ suvarṇaṃ ca samāṃśaṃ drāvayettataḥ /Kontext
RRÅ, V.kh., 15, 8.1
  saindhavena samaṃ tāpyamamlairmardyaṃ puṭe pacet /Kontext
RRÅ, V.kh., 15, 11.1
  śilā sauvarcalaṃ tāpyagaṃdhakāsīsaṭaṃkaṇam /Kontext
RRÅ, V.kh., 15, 17.1
  tāpyasattvābhrayoḥ sattvaṃ dvaṃdvitaṃ drāvayetpunaḥ /Kontext
RRÅ, V.kh., 15, 17.2
  mṛtaśulbaṃ tāpyacūrṇaṃ tasminvāhyaṃ śanaiḥ śanaiḥ //Kontext
RRÅ, V.kh., 2, 39.1
  bhrāmakasya mukhaṃ tāpyaṃ peṭārībījaṭaṅkaṇe /Kontext
RRÅ, V.kh., 20, 87.1
  gaṃdhakaṃ rasakaṃ tāpyaṃ pāradaṃ raktacandanam /Kontext
RRÅ, V.kh., 3, 86.1
  suvarṇavarṇaṃ vimalaṃ tāpyaṃ vā kaṇaśaḥ kṛtam /Kontext
RRÅ, V.kh., 4, 108.2
  kajjalī ṭaṅkaṇaṃ tāpyaṃ pratyekaṃ karṣamātrakam //Kontext
RRÅ, V.kh., 5, 10.2
  nāgacūrṇaṃ tāpyacūrṇaṃ nāgavaikrāntameva vā //Kontext
RRÅ, V.kh., 5, 20.2
  kaṅkuṣṭhaṃ vimalā tāpyaṃ rasakaṃ daradaṃ śilā //Kontext
RRÅ, V.kh., 5, 41.2
  samaṃ tāpyaṃ tāmracūrṇaṃ tāpyārdhaṃ lohacūrṇakam //Kontext
RRÅ, V.kh., 5, 41.2
  samaṃ tāpyaṃ tāmracūrṇaṃ tāpyārdhaṃ lohacūrṇakam //Kontext
RRÅ, V.kh., 6, 55.2
  tālaṃ tāpyaṃ daradakunaṭīṃ sūtakaṃ sārdhabhāgam //Kontext
RRÅ, V.kh., 7, 12.2
  abhrakaṃ saindhavaṃ tāpyaṃ vālūmṛllohakiṭṭakam /Kontext
RRÅ, V.kh., 7, 101.2
  candrārkaṃ tāpyaśulbaṃ tu divyaṃ bhavati kāṃcanam //Kontext