References

RCint, 3, 51.2
  tāpyakharparatālādisattve jīrṇe guṇāvahaḥ //Context
RCint, 3, 98.1
  vyomasattvaṃ samāṃśena tāpyasattvena saṃyutam /Context
RCint, 3, 101.1
  bījānāṃ saṃskāraḥ kartavyastāpyasattvasaṃyogāt /Context
RCint, 3, 102.1
  śilayā nihato nāgastāpyaṃ vā sindhunā hatam /Context
RCint, 3, 124.1
  kunaṭīhatakariṇā vā raviṇā vā tāpyagandhakahatena /Context
RCint, 3, 168.1
  rasadaradatāpyagandhakamanaḥśilābhiḥ krameṇa vṛddhābhiḥ /Context
RCint, 6, 18.1
  khasattvaṃ lauhavacchodhyaṃ tāmravattāpyasattvakam /Context
RCint, 6, 23.2
  svarṇaṃ tatsamatāpyena puṭitaṃ bhasma jāyate //Context
RCint, 6, 75.1
  śilājatuprayogaiśca tāpyasūtakayostathā /Context
RCint, 6, 76.1
  tāpyasūtakayorityatra sāmānyasaṃskṛtasūtako jñeyaḥ /Context
RCint, 7, 84.3
  dhmātāstāpyasya tīvrāgnau sattvaṃ muñcati lohitam //Context
RCint, 7, 87.1
  samagandhaṃ caturyāmaṃ paktvā tāpyaṃ tataḥ pacet /Context
RCint, 7, 88.1
  bhrāmayedbhasmamūṣāyāṃ tāpyaṃ gandhakaṭaṅkaṇam /Context
RCint, 7, 89.1
  tāpyasya khaṇḍakānsapta dahennāgamṛdantare /Context
RCint, 7, 103.2
  tanmadhye puṭitaṃ śudhyet tāpyaṃ tvamlena pācitam //Context
RCint, 8, 38.2
  rasena piṣṭvā svarṇaṃ vā tāpyaṃ paścād vimiśrayet //Context
RCint, 8, 39.1
  tāpyasthāne mṛtaṃ tālaṃ tārakarmaṇi kasyacit /Context
RCint, 8, 58.3
  varṇahrāse tu tāpyena kārayedvarṇamuttamam //Context