Fundstellen

ÅK, 1, 25, 16.1
  tāpyena nihataṃ kāntaṃ saptavāraṃ samutthitam /Kontext
ÅK, 2, 1, 4.2
  gandhatālaśilātāpyaghanahiṅgulagairikāḥ /Kontext
ÅK, 2, 1, 79.1
  saptadhā dadhyajāpittairgharme tāpyaṃ viśuddhaye /Kontext
ÅK, 2, 1, 89.2
  tāpyaṃ ca tāpijaṃ tārkṣyaṃ tāpīdeśasamudbhavam //Kontext
ÅK, 2, 1, 91.2
  pāṣāṇabahalaḥ proktastāpyākhyo'sau guṇātmakaḥ //Kontext
ÅK, 2, 1, 109.1
  suvarṇavarṇavimalaṃ tāpyaṃ vā kaṇaśaḥ kṛtam /Kontext
ÅK, 2, 1, 129.1
  tattāpyaṃ vajramūṣāyāṃ pakvāyāṃ nikṣipettataḥ /Kontext
ÅK, 2, 1, 131.1
  vaṅkanālayujā sattvaṃ tāpyasya patati dhruvam /Kontext