References

RHT, 10, 11.1
  tutthāddhi tāpyajasamaṃ samasṛṣṭaṃ patati vai satvam /Context
RHT, 10, 13.2
  tāpyaṃ muñcati satvaṃ rasakaṃ caivaṃ trisantāpaiḥ //Context
RHT, 11, 11.2
  raktaṃ sitatāpyahataṃ rañjati nirvyūḍhavaṅgābhram //Context
RHT, 12, 7.1
  madhusahitairapyetaistārābhraṃ milati tāpyakanakaṃ ca /Context
RHT, 13, 4.2
  kāntaṃ tu śulbatāpyaṃ śulbābhratāpyakāṃcanaṃ cāpi //Context
RHT, 13, 4.2
  kāntaṃ tu śulbatāpyaṃ śulbābhratāpyakāṃcanaṃ cāpi //Context
RHT, 13, 5.1
  kāntendusasyatāpyaṃ kāntābhrakatīkṣṇamākṣikaṃ caiva /Context
RHT, 13, 5.2
  hemābhraśulbatāpyaṃ hemābhrakaśulbamākṣikaṃ vāpi //Context
RHT, 13, 6.0
  kāntābhraśulbatāpyaṃ saṅkarabījaṃ catuḥṣaṣṭiḥ //Context
RHT, 14, 10.1
  mṛtaśulvatāpyacūrṇaṃ kāntayutaṃ tena rañjayetkhoṭam /Context
RHT, 17, 7.1
  tīkṣṇaṃ daradena hataṃ śulbaṃ vā tāpyamāritaṃ vidhinā /Context
RHT, 18, 2.1
  rasadaradatāpyagandhakamanaḥśilārājavarttakaṃ vimalam /Context
RHT, 18, 13.1
  rasadaradavimalatāpyaṃ paṭuśilāmākṣīkanṛpāścaiva /Context
RHT, 18, 25.1
  rājāvartakavimalapītābhragandhatāpyarasakaiśca /Context
RHT, 18, 37.1
  tāpyaṃ tatsarvasamaṃ deyaṃ bāhye tadauṣadhipiṇḍam /Context
RHT, 18, 56.1
  tāpyaṃ cāṃgulisaṃjñaṃ cūrṇaṃ kṛtvā tadantare dattvā /Context
RHT, 4, 22.1
  iti tāpyaśulbasahitaṃ ghanasatvaṃ lohakhalvake mṛditam /Context
RHT, 5, 19.1
  rasadaradābhrakatāpyavimalāmṛtaśulbalohaparpaṭikā /Context
RHT, 8, 13.1
  raktagaṇagalitapaśujalabhāvitatāpyagandhakaśilānām /Context