Fundstellen

BhPr, 1, 8, 23.2
  ravipriyaṃ mlecchamukhaṃ sūryaparyāyanāmakam //Kontext
KaiNigh, 2, 40.2
  tāpyaḥ sūryāṃśusaṃtapto mādhave māsi dṛśyate //Kontext
MPālNigh, 4, 59.1
  pravālamuktimāṇikyasūryaśītakaropalāḥ /Kontext
RAdhy, 1, 29.1
  sūryāṅko bandhakṛt prokto yakṣasaṃsthas tu sāraṇaḥ /Kontext
RAdhy, 1, 367.2
  utkṛṣṭahemagadyāṇaiḥ sūryasaṃkhyaiḥ samanvitāḥ //Kontext
RArṇ, 11, 202.1
  gurutvam aruṇatvaṃ ca tejasā sūryasaṃnibham /Kontext
RArṇ, 12, 368.2
  sujanasamayapātā dharmadīkṣānumātā sūryasomābdhidhīraḥ //Kontext
RArṇ, 6, 36.2
  dhamanāt sūryatāpotthāt tridinena drutaṃ bhavet //Kontext
RArṇ, 6, 38.3
  sūryatāpena saptāhaṃ drutiḥ saṃjāyate kṣaṇāt //Kontext
RājNigh, 13, 205.2
  yaḥ sūryāṃśusparśaniṣṭhyūtavahnir jātyaḥ so 'yaṃ jāyate sūryakāntaḥ //Kontext
RCint, 3, 164.2
  bhāvayeddivasān pañca sūryatāpe punaḥ punaḥ //Kontext
RCint, 4, 25.1
  nāgavallīrasaiḥ sūryakṣīrairdeyaṃ pṛthak pṛthak /Kontext
RCint, 8, 218.1
  hemādyāḥ sūryasaṃtaptāḥ sravanti giridhātavaḥ /Kontext
RCūM, 12, 66.1
  sūryādigrahanigrahāpaharaṇaṃ dīrghāyurārogyadaṃ saubhāgyodayabhāgyavaśyavibhavotsāhapradaṃ dhairyakṛt /Kontext
RCūM, 13, 45.1
  sūryaparṇaiśca dugdhairvā vārāṇāṃ viṃśatiṃ tataḥ /Kontext
RCūM, 16, 70.1
  śaśāṅkatulyaṃ satkāntiṃ sūryatulyapratāpinam /Kontext
RCūM, 16, 88.2
  tāmreṇa balavānsūtaḥ sūryatulyaparākramaḥ //Kontext
RHT, 4, 11.1
  sūryātapapītarasāḥ svalpaṃ muñcanti dhātavaḥ satvam /Kontext
RKDh, 1, 1, 250.1
  sandhyārabhyodayo yāvatsūryabimbaṃ ca dṛśyate /Kontext
RMañj, 1, 15.1
  antaḥsunīlo bahirujjvalo vā madhyāhṇasūryapratimaprakāśaḥ /Kontext
RMañj, 3, 49.2
  nāgavallīrasairyuktaṃ sūryakṣīraiḥ pṛthakpṛthak //Kontext
RPSudh, 1, 46.2
  sūryātape mardito 'sau dinamekaṃ śilātale /Kontext
RPSudh, 2, 39.1
  sūryātape dinaikaikaṃ krameṇānena mardayet /Kontext
RPSudh, 2, 45.1
  snuhikṣīreṇa saptāhaṃ sūryagharme sutīvrake /Kontext
RPSudh, 2, 55.2
  bandhamāyāti vegena yathā sūryodaye 'mbujam //Kontext
RPSudh, 2, 79.2
  lāvakākhyaiḥ sumatimān śobhanaḥ sūryakāntivat /Kontext
RPSudh, 5, 65.1
  sūryātape mardito'sau satvapātagaṇauṣadhaiḥ /Kontext
RPSudh, 6, 45.1
  vilipya sakalaṃ dehaṃ tiṣṭhetsūryātapeṣu ca /Kontext
RPSudh, 6, 87.2
  sūryātapena saṃśuṣko girisindūrasaṃjñitaḥ //Kontext
RRÅ, V.kh., 4, 10.2
  veṣṭyam aṅgulitailena sūryatāpena śoṣitam //Kontext
RRÅ, V.kh., 7, 29.2
  bhāvayeddivasānpañca sūryatāpe punaḥ punaḥ //Kontext
RRS, 2, 73.3
  tāpyaḥ sūryāṃśusaṃtapto mādhave māsi dṛśyate //Kontext
RRS, 4, 76.1
  sūryādigrahanigrahāpaharaṇaṃ dīrghāyurārogyadaṃ /Kontext
ŚdhSaṃh, 2, 12, 4.1
  sūryādīnāṃ grahāṇāṃ te kathitā nāmabhiḥ kramāt /Kontext