Fundstellen

BhPr, 1, 8, 26.1
  tāmraṃ kaṣāyaṃ madhuraṃ ca tiktamamlaṃ ca pāke kaṭu sārakaṃ ca /Kontext
BhPr, 1, 8, 41.1
  lohaṃ tiktaṃ saraṃ śītaṃ madhuraṃ tuvaraṃ guru /Kontext
BhPr, 1, 8, 83.2
  madhuraṃ kaṭu tiktaṃ ca śītakaṃ kaṭupāki ca //Kontext
BhPr, 1, 8, 124.1
  abhraṃ kaṣāyaṃ madhuraṃ suśītamāyuṣkaraṃ dhātuvivarddhanaṃ ca /Kontext
BhPr, 1, 8, 146.1
  gairikadvitayaṃ snigdhaṃ madhuraṃ tuvaraṃ himam /Kontext
BhPr, 1, 8, 147.2
  khaṭī dāhāsrajicchītā madhurā viṣaśothajit //Kontext
BhPr, 1, 8, 159.3
  madhuraṃ kaṭu tiktaṃ ca dāhasvedatridoṣajit /Kontext
BhPr, 1, 8, 186.1
  ratnāni bhakṣitāni syurmadhurāṇi sarāṇi ca /Kontext
BhPr, 2, 3, 68.1
  tāmraṃ kaṣāyaṃ madhuraṃ satiktamamlaṃ ca pāke kaṭu sārakaṃ ca /Kontext
BhPr, 2, 3, 102.1
  lauhaṃ tiktaṃ saraṃ śītaṃ kaṣāyaṃ madhuraṃ guru /Kontext
BhPr, 2, 3, 115.0
  mākṣikaṃ madhuraṃ tiktaṃ svayaṃ vṛṣyaṃ rasāyanam //Kontext
BhPr, 2, 3, 217.1
  abhraṃ kaṣāyaṃ madhuraṃ suśītamāyuṣkaraṃ dhātuvivarddhanaṃ ca /Kontext
BhPr, 2, 3, 249.1
  maṇayo vīryataḥ śītā madhurāstuvarā rasāt /Kontext